समाचारं

प्रत्येकं विजेता स्वस्य एव भवति! २०२४ तमे वर्षे चीन-कैनोइङ्ग-ओपन-क्रीडायाः सफलतापूर्वकं समाप्तिः अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर्-मासस्य प्रातःकाले यदा अन्तिमाष्टानां दीर्घदूर-स्पर्धानां अन्तिम-क्रीडायाः निपटनं जातम्, तदा २०२४ तमस्य वर्षस्य चीन-कैनो-ओपन-क्रीडायाः, २०२४ तमस्य वर्षस्य च नेशनल्-कैनो-फ्लैटवाटर-लीग्-अन्तिम-क्रीडायाः च सफलतापूर्वकं लिन्यी-नगरस्य यिहे-जलस्य समाप्तिः अभवत् चतुर्दिवसीयप्रतियोगितायाः कालखण्डे ३०० तः अधिकाः कायाकाः सुन्दरे यी-नद्याः तरङ्गानाम् विरुद्धं पैडलं कृत्वा संयुक्तरूपेण अद्भुते जलक्रीडाभोजस्य योगदानं दत्तवन्तः
तस्मिन् प्रातःकाले यः कार्यक्रमः आयोजितः सः स्पर्धायाः दीर्घतमः कार्यक्रमः आसीत् सर्वेषां वर्गानां विशेषज्ञाः एकत्रिताः अभवन्, स्पर्धा च तीव्रा आसीत् । २०२४ तमे वर्षे चीन-कैनो ओपन-क्रीडायां झाङ्ग-झिउकोङ्ग-इत्यनेन पुरुषाणां जनसमूहे ५ किलोमीटर्-पर्यन्तं महासागरीय-कयाक्-विजेतृत्वं प्राप्तम्, सु जिंग्-इत्यनेन महिलानां जनसमूहे ५ किलोमीटर्-पर्यन्तं महासागरीय-कयाक्-विजेता, लिन् युझोउ-इत्यनेन पुरुषाणां महाविद्यालयसमूहः, तथा च याङ्ग सी महिलामहाविद्यालयसमूहस्य समुद्रकयाक् ५कि.मी. विशिष्टानि परिणामानि यथा - १.
२०२४ तमे वर्षे नेशनल् कैनो फ्लैटवाटर लीग् अन्तिमपक्षे ली बिङ्गजुन् पुरुषाणां ५००० मीटर् एकल कायाक चॅम्पियनशिपं, झाङ्ग आओक्सियाङ्ग् पुरुषाणां ५००० मीटर् एकल कायाक चॅम्पियनशिपं, कोङ्ग वेन्क्सुआन् महिलानां ५००० मीटर् एकल कायाक चॅम्पियनशिपं जित्वा, क्यू युजी इत्यनेन च... महिलानां ५००० मीटर् एकल कायाकविजेता। विशिष्टानि परिणामानि यथा - १.
२०२४ तमे वर्षे चीनकैनो ओपनं २०२४ तमे वर्षे च नेशनल् कैनो फ्लैटवाटरलीग् फाइनल च चाइना कैनो एसोसिएशन् तथा लिन्यी नगरपालिकाजनसर्वकारेण सह प्रायोजितम् अस्ति, तथा च शाण्डोङ्ग प्रान्तीयजलक्रीडाप्रबन्धनकेन्द्रेण, लिन्यी नगरपालिकाक्रीडाब्यूरो, लिन्यी नगर उद्यानेन च समर्थितम् अस्ति स्वच्छता गारण्टी सेवाकेन्द्रद्वारा मेजबानी तथा बीजिंग स्मार्ट फ्यूचर स्पोर्ट्स कल्चर डेवलपमेंट कं, लि. प्रतियोगितायां बीजिंग, तियानजिन्, गुआङ्गडोङ्ग, जियांग्सू, झेजियांग, हेइलोङ्गजियाङ्ग, लिओनिङ्ग, शान्क्सी, शाण्डोङ्ग इत्यादीनां व्यावसायिकदलानां, कायाकिंग्-उत्साहिनां च दशाधिकप्रान्तानां नगराणां च आकर्षणं कृतम्, तथैव चीनजनसुरक्षाविश्वविद्यालयस्य ज़ियामेन्-नगरस्य दशव्यावसायिकदलानां च आकर्षणं कृतम् विश्वविद्यालयः, सन यात्-सेन् विश्वविद्यालयः इत्यादयः अन्येभ्यः सुप्रसिद्धविश्वविद्यालयेभ्यः महाविद्यालयस्य छात्रेभ्यः कुलम् ३०० तः अधिकाः प्रतियोगिनः भागं गृहीतवन्तः ।
२०२४ तमे वर्षे चीन-कैनो-ओपन-क्रीडा, २०२४ तमे वर्षे च नेशनल्-कैनो-फ्लैटवाटर-लीग्-अन्तिम-क्रीडा च १३ तमे यिहे-क्रीडा-महोत्सवस्य मुख्य-कार्यक्रमेषु अन्यतमम् अस्ति । तदनन्तरं १३ तमे यिहे क्रीडामहोत्सवे "रेड यिमेङ्ग" मोटरबोट् चैलेन्ज तथा "रेड् यिमेङ्ग" कायाक मैराथन् चैलेन्ज इत्यादीनि स्वतन्त्राणि ब्राण्ड् इवेण्ट् अपि आयोज्यन्ते तस्मिन् समये देशस्य सर्वेभ्यः एथलीट्-जनाः पुनः लिन्यी-नगरे एकत्रिताः भविष्यन्ति performances. , linyi इत्यस्मिन् जलक्रीडायाः विकासं वर्धयति, तथा च नगरस्य नूतनं व्यापारपत्रं “dynamic water city fashion linyi” इत्यस्य अधिकं पालिशं करोति ।
(लोकप्रिय समाचार qilu one point zhao yanchen)
प्रतिवेदन/प्रतिक्रिया