समाचारं

"जर्मनीयुद्धविमानानि परमाणुबम्बं वहन्ति"।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीवायुसेनास्थानकस्य उपरि जर्मन-टॉर्नेडो-युद्धविमानानि परमाणुबम्बैः सह उड्डीयन्ते इति छायाचित्रं गृहीतम्
"defense blog" इति जालपुटे एकस्य प्रतिवेदनस्य स्क्रीनशॉट्
अमेरिकी "रक्षाब्लॉग्" इति जालपुटे ७ सितम्बर् दिनाङ्के ज्ञातं यत् अद्यैव जर्मनीदेशस्य टॉर्नेडो-युद्धविमानद्वयं अमेरिकादेशस्य एडवर्डस् वायुसेनास्थानके छायाचित्रं गृहीतम्, येषु एकस्मिन् परमाणुबम्बः आसीत्
प्रतिवेदनानुसारं सामाजिकमाध्यममञ्चे नेटिजनैः प्रकाशिताः छायाचित्राः .
तदनन्तरं जर्मनीदेशस्य रक्षामन्त्रालयस्य क्रयणकार्यालयस्य प्रवक्ता श्मेल्ज् इत्यनेन अपि एतस्य वार्तायाः पुष्टिः कृता तथा च उक्तं यत् एते जर्मनयुद्धविमानाः अमेरिकादेशे "साइलेण्ट् कम्पैनियन २४" इति संयुक्तप्रशिक्षणे भागं गृह्णन्ति। श्मेल्ज् इत्यनेन ईमेलद्वारा उक्तं यत्, "अधुना एडवर्ड्स् वायुसेनास्थानके अमेरिकादेशे उभयविमानानाम् परीक्षणं क्रियते, अन्यसम्बद्धानां उपकरणानां परीक्षणं च नेवाडानगरस्य टोनोपाह प्रोविंग् ग्राउण्ड् इत्यत्र भवति" इति सः अपि अवदत् यत् युद्धविमानद्वयं ११ सेप्टेम्बर् तः १३ पर्यन्तं जर्मनीदेशं प्रति आगमिष्यति।
सामाजिकमाध्यममञ्चे x इत्यत्र नेटिजनैः प्रकाशिताः छायाचित्राः
प्रतिवेदनानुसारं नाटो-परमाणुसाझेदारीरूपरेखाव्यवस्थानुसारं टोर्नेडो-युद्धविमानं सम्प्रति जर्मनीदेशस्य निर्दिष्टं परमाणुशस्त्रप्रक्षेपणमञ्चम् अस्ति, परन्तु भविष्ये तस्य स्थाने एफ-३५-युद्धविमानानि स्थापितानि भविष्यन्ति इति अपेक्षा अस्ति अस्मिन् परीक्षणे वर्धमानवैश्विकतनावानां मध्ये नाटो-सङ्घस्य परमाणुनिवारणे जर्मनीदेशस्य भूमिका प्रकाशिता ।
b61-12 परमाणुबम्बस्य b61 श्रृङ्खलायाः नवीनतमः मॉडलः अस्ति, अत्र 50,000 टनपर्यन्तं tnt उपजः अस्ति । अस्य परमाणुबम्बस्य सेवाजीवनं न्यूनातिन्यूनं २० वर्षाणि भवति, आगामिषु वर्षेषु यूरोपे नियोजितानां सर्वेषां अमेरिकीपरमाणुशस्त्राणां स्थाने भविष्यति । परमाणुबम्बः मार्गदर्शनपुच्छकिट् इत्यनेन सुसज्जितः अस्ति यत् प्रहारस्य सटीकतायां सुधारं कर्तुं शक्नोति, तथा च प्रहारार्थं न्यून-उत्पादन-प्रतिमानानाम् चयनं कर्तुं शक्यते, येन संपार्श्विकक्षतिः न्यूनीभवति
प्रतिवेदन/प्रतिक्रिया