समाचारं

लिन्वु काउण्टी जनसशस्त्रसेनाविभागः २०२४ तमस्य वर्षस्य उत्तरार्धे निर्धारितस्य भर्तीनां व्यापकमूल्यांकनं करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 8 सितम्बर(संवाददाता झेङ्ग फेइयिंग्) सेनायां सम्मिलितुं युवानां मसौदां प्राप्तुं प्रेरणानां सम्यक्करणाय, कानूनानुसारं सैन्यसेवायाः विषये तेषां जागरूकतां सुदृढं कर्तुं, सैन्यसेवायां सम्मिलितुं ठोसवैचारिकं आधारं स्थापयितुं, निर्धारित-भर्तॄणां मानसिकतां समायोजयितुं प्रोत्साहयितुं च समये एव प्रशिक्षणे सक्रियरूपेण भागं गृह्णन्ति, ६ सितम्बर् दिनाङ्के लिन्वु काउण्टी सैन्यभर्तीकार्यालयेन ५७ निर्धारितभर्तॄणां आयोजनं कृतम् नवीनभर्तॄणां कृते सेवापूर्वशिक्षायाः व्यापकमूल्यांकनं क्रियते।
नायकानां कृते सैन्यसेवाद्वारा देशस्य सेवां कर्तुं, योगदानं दातुं च समीचीनः समयः अस्ति ।
मूल्याङ्कनात् पूर्वं काउण्टी जनसशस्त्रसेनाविभागस्य नेतारः सर्वेषां सम्भाव्यभर्तॄणां सह हृदय-हृदय-वार्ता व्याख्यानानि च कृतवन्तः, यत्र सम्भावित-भर्तीभ्यः राष्ट्रिय-सुरक्षा-स्थितिः, राष्ट्रिय-रक्षा-नीति-विनियमाः, क्रान्तिकारी-इतिहासः, गौरवपूर्णपरम्पराः च व्याख्यायन्ते स्म, तथा "संभावितभर्तॄणां" मार्गदर्शनं स्वस्य सेवानुभवस्य अन्वेषणस्य च आधारेण सेनायां सम्मिलितुं स्वस्य प्रेरणाम् सम्यक् कुर्वन्तु तथा च सेनायाः सदस्यतां प्राप्तुं स्वस्य संकल्पं सुदृढं कुर्वन्तु।
प्रशिक्षकाः कठोरमानकानुसारं भर्तीं शिक्षयन्ति, आरक्षन्ति च
एकसप्ताहस्य सैन्यप्रबन्धस्य शारीरिकप्रशिक्षणस्य च अनन्तरं काउण्टीजनसशस्त्रसेनाविभागेन पूर्णप्रक्रियाचिकित्सापरीक्षावैद्यस्य आयोजनं कृतम् यत् सः नियमितभर्तॄणां व्यापकशारीरिकपरीक्षां समीक्षां च कर्तुं शक्नोति यत् भर्तॄणां स्वास्थ्यस्य आधारं अधिकं ज्ञातुं शक्नोति। प्रशिक्षणक्षेत्रे परीक्षकस्य आदेशेन शारीरिकसुष्ठुतायाः मूल्याङ्कनं आधिकारिकतया आरब्धम् आसीत्, येषां सर्वेषां दृढदृष्टिः, उच्चः मनोबलः च आसीत्, ते सर्वे प्रथमः भवितुम् बहादुरीपूर्वकं युद्धं कृतवन्तः अस्मिन् शारीरिकसुष्ठुतामूल्यांकने सिट्-अप, पुश-अप इत्यादीनि वस्तूनि सन्ति, शारीरिकसुष्ठुता-मूल्यांकनस्य परिणामेषु स्थले एव स्कोरः भविष्यति
भाषणप्रतियोगितायाः आयोजनं कुर्वन्तु
"अहं बाल्यकालात् एव सैन्यशिबिरे जीवनं आकांक्षितवान्। सेनायाम् प्रवेशेन न केवलं स्वस्य प्रशिक्षणं कर्तुं शक्यते, अपितु सेनायाः सदस्यतायाः मम आदर्शस्य साक्षात्कारः अपि कर्तुं शक्यते। अधुना अहं निर्धारितरूपेण मूल्याङ्कने भागं गृह्णामि। अहं सम्मानितः अनुभवामि तथा मूल्याङ्कनं सुचारुतया उत्तीर्णं कर्तुं आशास्ति।" इति निर्धारितः भर्ती लुओ किन्वेई अवदत्।
शारीरिकसुष्ठुतामूल्यांकनस्य आयोजनं कुर्वन्तु
सैन्यवृत्तेः प्रथमं बटनं बद्धं कुर्वन्तु
निर्धारित-भर्तॄणां व्यापकमूल्यांकनं हृदय-हृदय-वार्तालापः, शारीरिकसमीक्षा, व्यापकसाक्षात्कारः, अनुकूलनक्षमता, सैद्धान्तिकमूल्यांकनं च इति विभक्तम् अस्ति "उत्तमसमग्रगुणाः, सेनायां सम्मिलितुं दृढनिश्चयः, सेनाविकासस्य तत्कालीनावश्यकता च" युक्तानां उच्चगुणवत्तायुक्तानां सैनिकानाम् अग्रे परीक्षणं कुर्वन्तु निर्धारितभर्तीनां कृते उत्तमं "प्रथमपाठं" भर्तीकार्यस्य कृते च उत्तमं "प्रथमपाठं" प्रदातव्यम्, येन राष्ट्ररक्षायाः सेनायाश्च आधुनिकीकरणाय उच्चगुणवत्तायुक्तसैनिकाः यथार्थतया वितरितुं शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया