समाचारं

हाइड्रोजन ऊर्जा, ऊर्जा भण्डारणं, पवनशक्तिः, प्रकाशविद्युत् च इति विषये केन्द्रीकृत्य चाङ्गपिङ्ग् इत्यनेन अष्टसु प्रमुखेषु उन्नत ऊर्जापरियोजनेषु हस्ताक्षरं कृतम् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक ऊर्जा परिवर्तनसम्मेलनस्य महत्त्वपूर्णक्रियाकलापानाम् एकः इति नाम्ना २०२४ ऊर्जा उपत्यकानिर्माणविकाससम्मेलनं चाङ्गपिंगमण्डलस्य भविष्यविज्ञाननगरस्य ऊर्जाउपत्यकायां ८ सितम्बरदिनाङ्के अपराह्णे उद्घाटितम्। सभायां चाङ्गपिङ्ग-मण्डलेन हाइड्रोजन-ऊर्जा, ऊर्जा-भण्डारणं, पवन-शक्तिः, प्रकाश-विद्युत्-इत्यादीनां च प्रमुखक्षेत्रेषु ध्यानं दत्तम्, तथा च केन्द्रीय-निजी-उद्यमानां पूरक-लाभानां समर्थनं च कृतम्, नवीन-अनुसन्धान-विकास-संस्थानां च समर्थनं कृतम् स्थले अष्टसु प्रमुखेषु परियोजनासु हस्ताक्षरं कृतवान् ।
हस्ताक्षरितपरियोजनासु चीनबीमाजालशील्ड्, यत् ऊर्जाभण्डारणपट्टिकायां केन्द्रितं भवति, निजीउद्यमपरियोजनानि यथा हैवाङ्ग हाइड्रोजन ऊर्जा, जूके हाइड्रोजन अल्कोहल, ब्लू स्काई लुयुआन् च, ये हाइड्रोजन ऊर्जा पटले केन्द्रीकृताः सन्ति, तथा च राष्ट्रिय ऊर्जा गुओहुआ निवेशः, यस्य लाभः औद्योगिकसमूहः , सिनोपेक ज़िन्क्सिंग, पेट्रोचाइना केकाई, जिंगनेङ्ग लिङ्गजिन् इत्यादीनां केन्द्रीय-राज्यस्वामित्वयुक्तानां उद्यमपरियोजनानां ऊर्जा-उपत्यकायाः ​​उच्चगुणवत्तायुक्ते द्रुतगतिना च विकासे नूतनं गतिं योजयिष्यति।
बीजिंग-नवीन-ऊर्जा-भण्डारण-प्रदर्शन-क्षेत्रं, बीजिंग-भविष्य-विज्ञान-नगरस्य डिजिटल-शक्ति-विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रं च इति द्वयोः प्रमुखयोः नवीनता-मञ्चयोः अनावरण-समारोहः अपि स्थले एव आयोजितः चाङ्गपिङ्ग-मण्डलं नूतन-ऊर्जा-भण्डारणं एकं प्रमुखं पटलं मन्यते, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च सम्बद्धतायां केन्द्रितं भवति, अनुसंधान-विकास-आर्थिकसमस्यानां निवारणं कृत्वा, औद्योगिकशृङ्खलायाः विस्तारं पुनः पूरयितुं च केन्द्रीकृत्य, ऊर्जाक्षेत्रे प्रथमश्रेणीविश्वविद्यालयानाम् उपरि निर्भरं कृत्वा द्वयोः निर्माणं भवति बीजिंग-नवीन ऊर्जा-भण्डारण-प्रदर्शन-क्षेत्रं निर्मातुं राष्ट्रिय-स्तरीय-ऊर्जा-भण्डारण-प्रौद्योगिकी-उद्योग-शिक्षा-एकीकरण-नवाचार-मञ्चाः। बीजिंग भविष्यविज्ञाननगरस्य डिजिटलशक्तिविज्ञानं प्रौद्योगिकीनवाचारकेन्द्रं बीजिंगभविष्यविज्ञाननगरप्रबन्धनसमित्या, हुवावे पावरडिजिटलकोर्, चाइनासॉफ्ट इन्टरनेशनल् इत्यनेन संयुक्तरूपेण स्थापितं नवीनतामञ्चम् अस्ति यत् एतत् प्रौद्योगिकीप्रदर्शनं, अनुसन्धानं विकासं च, कार्यालयं च आदानप्रदानं च सहकार्यं च एकीकृत्य स्थापयति functions, and is committed to becoming a new digital विद्युत्शक्तिक्षेत्रे नवीनतायाः स्रोतः, विद्युत्शक्ति-उद्योगस्य बुद्धिमान् परिवर्तनं प्रवर्धयितुं केन्द्रितः।
बीजिंग भविष्यविज्ञाननगरस्य उन्नत ऊर्जा उद्योगनिवेशकोषस्य प्रारम्भस्य अपि घोषणा अभवत् अस्य स्थापना बीजिंग चाङ्गपिंग विज्ञानं प्रौद्योगिकी उद्यानविकाससमूहकम्पनी लिमिटेड् द्वारा च अस्ति।इदं षट् उन्नत ऊर्जा उद्योगस्य पटलेषु उन्मुखम् अस्ति यथा ऊर्जा अन्तर्जाल, हाइड्रोजन ऊर्जा, ऊर्जा भण्डारणं च प्रौद्योगिकी-सञ्चालित-विकासस्य मूलरूपेण मध्य-अन्त-चरण-परियोजनानां कृते प्रत्यक्ष-निवेश-विन्यासस्य माध्यमेन, बीजिंग-नगर-स्तरीय-बृहत्-निधि-निवेश-परिचयेन सह समन्वयं कृत्वा निवेश-समर्थन-कार्यं कृत्वा, एकं उत्तमं कुर्वन्तु नगरीय-नगरपालिकास्तरयोः निधिं संयोजयितुं कार्यं, उद्योगनेतृणां प्रमुखोद्यमानां च आकर्षणं सुदृढं कर्तुं, उद्योगस्य उच्चगुणवत्ताविकासस्य समर्थनं च।
फोटो चांगपिंग जिला भविष्य विज्ञान नगर प्रबंधन समिति के सौजन्य से
प्रतिवेदन/प्रतिक्रिया