समाचारं

द्वितीयः बीजिंग-समीक्षक-मञ्चः आयोजितः, प्रसिद्धाः साहित्य-कला-विशेषज्ञाः "बीजिंग-साहित्यसमीक्षा"-प्रवर्तनस्य विषये चर्चां कृतवन्तः ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के प्रातःकाले "नवयुगे साहित्यं कला च: पत्रिकाणां उत्तरदायित्वं कल्पना च—द्वितीयं बीजिंगसमीक्षकमञ्चम्" अक्टोबर्-मासस्य साहित्यविद्यालये आयोजितम् इदं मञ्चं बीजिंग-साहित्यसमीक्षापत्रिकायाः ​​स्थापनायाः अनन्तरं प्रथमः कार्यक्रमः अस्ति अस्य उद्देश्यं नूतनयुगे साहित्यस्य कलानां च अनुभवस्य भविष्यस्य सम्भावनायाः च समीक्षां कर्तुं, तथा च समीक्षापत्रिकाः नूतनयुगे साहित्यं कलां च कथं सशक्तं कर्तुं शक्नुवन्ति इति चर्चा।

इदं मञ्चं ९ तमस्य बीजिंग-अक्टोबर-साहित्य-मासस्य प्रमुख-क्रियाकलापानाम् एकः अस्ति अस्य आयोजनं बीजिंग-नगरपालिका-समितेः प्रचार-विभागेन भवति तथा च बीजिंग-प्रकाशन-समूहस्य "बीजिंग-साहित्य-समीक्षा"-पत्रिकायाः, रेन्मिन्-विश्वविद्यालयस्य चीन-साहित्य-समीक्षा-आधारेण च आयोजितः अस्ति चीनस्य । मञ्चे ली जिंग्जे, सन यू, मेङ्ग फन्हुआ, चेन् जियानलान्, झाङ्ग किङ्ग्हुआ, झाङ्ग यान्लिंग्, हे पिंग, झाङ्ग ली, ये लिवेन् इत्यादयः साहित्यिककलावृत्तेषु अन्ये सुप्रसिद्धाः विशेषज्ञाः विद्वांसः च भागं गृहीतवन्तः। "बीजिंग साहित्यिकसमीक्षा" इत्यस्य मुख्यसम्पादकः "अक्टोबर" इत्यस्य कार्यकारीसम्पादकः च जी याया, चीनस्य रेन्मिन् विश्वविद्यालयस्य उदारकलाविद्यालयस्य उपडीनः याङ्ग किङ्ग्क्सियाङ्गः च मञ्चस्य सह-आतिथ्यं कृतवन्तः

पार्टीसमितेः उपसचिवः बीजिंगप्रकाशनसमूहस्य महाप्रबन्धकः च वु वेन्क्सुए इत्यनेन उक्तं यत् बीजिंगप्रकाशनसमूहेन चीनीयलक्षणैः सह साहित्यसमालोचनस्य सैद्धान्तिकप्रवचनव्यवस्थायाः निर्माणार्थं "बीजिंगस्य स्वरः" "चीनस्य" च संप्रेषणार्थं "बीजिंगसाहित्यसमीक्षा" इति स्थापना कृता voice" इति विश्वसाहित्यसिद्धान्तस्य आलोचनायाश्च क्षेत्रे। ". भविष्ये विशेषज्ञानाम् समर्थनेन "बीजिंग साहित्यसमीक्षा" इत्यस्य विश्वासः निश्चयः च अस्ति यत् "बीजिंग साहित्यसमीक्षा" इत्यस्य विकासः प्रथमश्रेणीयाः साहित्यिकसमीक्षापत्रिकायां भवति यत्र समीचीनमूल्याभिमुखीकरणं, उच्चशैक्षणिकसामग्री, महान् उद्योगप्रभावः च भवति।

चीनी लेखकसङ्घस्य सदस्यः उपाध्यक्षः च ली जिंग्जे इत्यनेन बीजिंग-साहित्यसमीक्षायाः प्रथमाङ्कस्य महती प्रशंसा कृता, अस्याः पत्रिकायाः ​​उद्भवस्य, अस्तित्वस्य, भविष्यस्य विकासस्य च कारणं प्रथमाङ्कात् एव अनुभूयते इति विश्वासः सः मन्यते यत् साहित्यसमालोचनं साहित्यसमालोचनं च नूतनयुगे साहित्यस्य कलानां च विकासे जीवन्ततां, उपक्रमं च प्रदातुं सांस्कृतिकशक्तिं भवितुं अनुमतिं दातुं बीजिंगसाहित्यसमीक्षायाः मूल अभिप्रायः अस्ति। सः आशास्ति यत् एतत् प्रकाशनं न केवलं वर्तमानं भविष्यं च केन्द्रीक्रियते, अपितु व्यापकं सांस्कृतिकसाहित्यदृष्टिः अपि भविष्यति, अस्य आधारेण च नूतनानां घटनानां अवलोकनं कृत्वा नूतनान् प्रश्नान् उत्थापयिष्यति।

चीनस्य रेन्मिन् विश्वविद्यालयस्य प्राध्यापकः चीनस्य रेन्मिन् विश्वविद्यालयस्य चीनीयसाहित्यसमीक्षाधारस्य निदेशकः च सन यू इत्यस्य मतं यत् "बीजिंगसाहित्यसमीक्षायाः" उद्भवः "साहित्यसमीक्षायाः" कृते बृहत्तरं मञ्चं प्रदाति, सर्वे च विकासस्य विषये चर्चां कर्तुं शक्नुवन्ति trends of literature and art in the new era and the development of literary criticism journals , एते दीप्तिमन्तः विचाराः साहित्यसमालोचनस्य साहित्यसृष्टेः च विकासं प्रवर्धयिष्यन्ति।

शेनयांग नॉर्मल विश्वविद्यालयस्य विशिष्टाध्यापकः चीनीयसमकालीनसाहित्यसंशोधनसङ्घस्य पर्यवेक्षकमण्डलस्य अध्यक्षः च मेङ्ग फन्हुआ इत्यनेन उक्तं यत् प्रकाशनानि तत्कालीनसाहित्यप्रतिबिम्बस्य साहित्यिकपारिस्थितिकीविषये च महत्त्वपूर्णवाहकाः सन्ति "बीजिंगसाहित्यसमीक्षा" इत्यस्य मैक्रो अस्ति -स्तरीयाः लेखाः ये राष्ट्रियसाहित्यिकं कलात्मकं च घटनां उपेक्षितुं शक्नुवन्ति, अपि च अधिकं किं मूल्यवान् समस्यायाः झिलमिलमानजागरूकता।

गुआंगक्सी साहित्यसमीक्षकसङ्घस्य अध्यक्षः "बीजिंगसाहित्यसमीक्षा" इत्यस्य विशेषसम्पादकः च झाङ्ग यान्लिंगः अवदत् यत् "बीजिंगसाहित्यसमीक्षा" एकः अत्याधुनिकः, दिशात्मकः, समकालीनः च पत्रिका अस्ति, भवेत् तत् प्रथमाङ्कस्य विशेषलेखाः, शौकियाः writing, beijing पत्रानाम् अन्येषां च स्तम्भानां डिजाइनं, विषयचयनप्रक्रियायां प्रतिबिम्बितं समावेशीत्वं मुक्तता च, अपि च बन्धनविन्यासः सर्वे पत्रिकायाः ​​ठोसः अद्वितीयः च सम्पादकीयदर्शनं प्रतिबिम्बयति।

सभायां उपस्थिताः विशेषज्ञाः विद्वांसः च बीजिंग-साहित्यसमीक्षायाः भविष्यस्य विकासाय बहवः सुझावाः प्रदत्तवन्तः । चीनस्य रेन्मिन् विश्वविद्यालयस्य उदारकलाविद्यालयस्य डीनः चेन् जियानलान् षट् शब्दान् अग्रे स्थापयति स्म: "सक्रियः", यस्य अर्थः वर्तमानस्य उष्णविषयेषु सक्रियरूपेण प्रतिक्रियां दातुं "विवेकपूर्णः", यस्य अर्थः अस्ति प्रवृत्तिस्य तालमेलं स्थापयितुं बुलबुलानां च सावधानता "गहनचिन्तनम्", यस्य अर्थः अस्ति यत् उष्णविषयाणां पृष्ठतः गुप्तविषयेषु अन्वेषणं भवति। बीजिंग सामान्यविश्वविद्यालयस्य उदारकलाविद्यालयस्य उपडीनः प्राध्यापिका च झाङ्गली इत्यस्य मतं यत् "बीजिंगसाहित्यसमीक्षा" इत्यस्य उद्भवेन समकालीनचीनीसाहित्ये नूतनं वातावरणं, शैलीं, मुद्देषु नूतना जागरूकता च आनयिष्यति सा अतीव पश्यति सैद्धान्तिकशैक्षणिकस्तरात् नूतनविचारप्रस्तावस्य प्रकाशनस्य क्षमतां प्रति अग्रे। वुहानविश्वविद्यालयस्य उदारकलाविद्यालयस्य प्राध्यापकः ये लिवेन् इत्यनेन उक्तं यत् यदि समीक्षात्मकलेखाः सीमां न्यूनीकर्तुं इच्छन्ति तथा च कृतीनां इव पठनीयाः भवितुम् इच्छन्ति तर्हि एतेन समीक्षकस्य कौशलस्य परीक्षणं भविष्यति। सः आशास्ति यत् "बीजिंग-साहित्यसमीक्षा" एकात्मका पत्रिकाशैल्याः पत्रिका न भवितुमर्हति, परन्तु "सुदृश्यम्" तस्य लक्षणं भवितुमर्हति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु यांक्सिया

प्रतिवेदन/प्रतिक्रिया