समाचारं

अष्टमवारं ! अमेरिकीसेनायाः "रीपर" इति पुनः हौथीसशस्त्रसेनाभिः पातितम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्थानीयसमये ७ सितम्बर् दिनाङ्के रात्रौ यमनदेशस्य हुथीसशस्त्रसेनायाः कथनमस्ति यत् एतत् संगठनं ईशान्ययमनदेशस्य मरिब्प्रान्ते अस्ति।अन्यत् अमेरिकीसैन्यस्य mq-9 "reaper" इति ड्रोन्-विमानं पातितम् ।

हौथीसशस्त्रसेनाभिः प्रकाशितेन भिडियोमध्ये एकः पुरुषः दुर्घटितस्य अमेरिकीसैन्यस्य एमक्यू-९ ड्रोन्-इत्यस्य उपरि स्थितः इति दृश्यते हौथी-सशस्त्रसेनाभिः ड्रोन्-इत्यस्य पातनं कृतम् इति दावान् अकरोत् ।

यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता याह्या सरया इत्यनेन संस्थायाः नियन्त्रितस्य मसिराह-टीवी-स्थानके वक्तव्यं प्रकाशितं यत्, ड्रोन्-इत्यस्य पतनम् "यमेन्-देशे अमेरिकी-ब्रिटिश-आक्रामकतायाः प्रतिक्रिया" इति सरया अमेरिकीसैन्यस्य ड्रोन्-इत्यस्य निपातनसमये "चलित-वैरभावे" आसीत् इति प्रकटितवान् तथापि सः केवलं अवदत् यत् हौथी-सशस्त्रसेनानां निपातनं अष्टमवारं भवति इति गतवर्षस्य अक्टोबर् मासात् एतत् प्रकारस्य ड्रोन्।

तस्य प्रतिक्रियारूपेण अमेरिकीपञ्चगनस्य एकः अधिकारी अवदत् यत् "अस्माभिः एतां सूचनां दृष्टा" परन्तु अमेरिकीदेशः तस्य प्रतिवेदनस्य पुष्टिं कर्तुं न शक्तवान् ।

ज्ञातं यत् mq-9, "reaper" इति अपि ज्ञायते, "reaper" इति उपनाम च अस्ति, अमेरिकीसैन्यस्य mq-1 "predator" इति ड्रोन् इत्यस्य विस्तारितं संस्करणम् अस्ति यत् एतत् दीर्घकालं यावत् स्थायित्वं, मध्यमतः-पर्यन्तं भवति सामान्यपरमाणुभिः विकसितः उच्च-उच्चतायाः बृहत्-परिमाणस्य ड्रोन् "निरीक्षण-आक्रमण-एकीकृतः" ड्रोन् न केवलं टोही-निगरानी-मिशनं कर्तुं शक्नोति, अपितु भू-लक्ष्यं प्रहारयितुं क्षेपणास्त्रं अपि स्थापयितुं शक्नोति

२०२० तमे वर्षे एकस्य ड्रोन्-इत्यस्य व्ययः ३२ मिलियन अमेरिकी-डॉलर् (प्रायः २२० मिलियन युआन्) यावत् अस्ति ।एमक्यू-९ ५०,००० पादपरिमितं (प्रायः १५,२४० मीटर्) ऊर्ध्वतायां उड्डीयतुं शक्नोति, निःशस्त्रं च ४२ घण्टाः यावत् सहनशक्तिः भवति ।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिकादेशः कृष्णसागरस्य उपरि गस्ती-निगरानी-क्रियाकलापं कर्तुं एमक्यू-९-ड्रोन्-इत्यस्य उपयोगं कुर्वन् अस्ति

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं हुथी-दलस्य ड्रोन्-क्षेपणास्त्र-प्रयोगेन लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणि निन्दितवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति

स्रोत丨सिन्हुआ न्यूज एजेन्सी, ग्लोबल नेटवर्क