समाचारं

चीनदेशः कम्बोडियादेशाय द्वौ फ्रीगेटौ प्रदास्यति कस्य रक्षणं भग्नं भविष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्बोडियादेशस्य राष्ट्ररक्षामन्त्रालयेन ५ दिनाङ्के पुष्टिः कृता यत् चीनदेशः कम्बोडियादेशाय देशस्य समुद्रीयरक्षाक्षमतां वर्धयितुं समुद्रीयसुरक्षां च सुनिश्चित्य कम्बोडियादेशाय टाइप् ०५६ फ्रीगेट्-विमानद्वयं प्रदास्यति। कम्बोडियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य प्रवक्त्री मैरी सूक्डा इत्यनेन ६ दिनाङ्के उक्तं यत् कम्बोडियादेशेन चीनदेशे स्वस्य रक्षाआवश्यकतानां आधारेण एतौ युद्धपोतौ सक्रियरूपेण प्रयुक्तौ, तेषां उपयोगः समुद्रीयगस्त्यस्य, अन्वेषण-उद्धार-मिशनस्य, अन्यस्य मानवीयक्रियाकलापस्य च कृते भविष्यति। योजनानुसारं २०२५ तमस्य वर्षस्य समीपे एतयोः फ्रीगेट्-विमानयोः वितरणं भविष्यति ।

056 प्रकारः इति फ्रीगेट् चीनस्य नौसेनायाः लघुः फ्रीगेट् इति अवगम्यते । जहाजे बहुविधशस्त्राणि उपकरणानि च एकीकृत्य, उत्तमं चोरीं दृढं विद्युत्चुम्बकीयसङ्गतिः च अस्ति, तथा च मुख्यतया समुद्रीयगस्त्यस्य चेतावनीयाश्च, मत्स्यसंरक्षणस्य, अनुरक्षणस्य च, पनडुब्बीविरोधी अथवा समुद्रविरोधी कार्याणि एकान्ते वा सहकारेण वा कर्तुं च उत्तरदायी अस्ति

टाइप् ०५६ए फ्रीगेट् इत्यस्य प्रबलं पनडुब्बीविरोधी क्षमता कम्बोडियादेशस्य तटीयरक्षाक्षमतासु सुधारं कर्तुं साहाय्यं करिष्यति

कम्बोडियादेशस्य रॉयल एकेडमी इत्यस्य नीतिविश्लेषकः सैम सून् इत्यनेन उक्तं यत् एषः सैन्यसहकार्यः चीन-कम्बोडिया-सम्बन्धानां सकारात्मकः प्रवर्धनः अस्ति। कम्बोडियादेशः अल्पजनसंख्यायुक्तः, सीमितसैन्यक्षमतायुक्तः च लघुदेशः अस्ति, अन्येषां आसियानदेशानां तुलने विस्तृतप्रशिक्षणस्य आवश्यकता वर्तते । चीनीययुद्धपोतानां प्रावधानं कम्बोडिया-सैन्यस्य क्षमतां सुदृढं कर्तुं, राष्ट्रियशान्तिं स्थिरतां च निर्वाहयितुम् सैन्यप्रौद्योगिक्याः उन्नयनस्य आरम्भः अस्ति

युद्धपोतद्वयस्य विषये कम्बोडियादेशः स्वस्य रक्षाआवश्यकतानां आधारेण "चीनदेशे आवेदनस्य उपक्रमं कृतवान्" इति शेन्झेन् उपग्रहटीवी डायरेक्ट् न्यूज् इत्यस्य विशेषभाष्यकारः शि हाङ्गः मन्यते यत् कम्बोडियापक्षतः चीनदेशे आवेदनस्य उपक्रमः कृतः , यत् कम्बोडिया-चीनयोः सम्बन्धं व्याख्यायते अतीव उत्तमम्, विशेषतः सैन्यसहकार्यस्य दृष्ट्या चीनं कम्बोडिया च सक्रियरूपेण सहकार्यं कुर्वतः सन्ति। शी हाङ्गः कम्बोडियादेशः एतत् उपक्रमं कृतवान् इति विश्लेषितवान् तथा च चीनीयजहाजानां कार्यक्षमतां गुणवत्तां च स्वीकुर्वति इति अपि अवदत् । चीन-कम्बोडिया-देशयोः भविष्ये सैन्यसहकार्यस्य प्रवर्धने एषः सहकार्यः महतीं भूमिकां निर्वहति ।

चीनस्य युद्धपोतानां प्रावधानस्य प्रतिक्रियारूपेण कम्बोडिया-राज्यस्य रॉयल-अकादमी-महासचिवः याङ्ग् बो इत्यनेन ६ दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् कम्बोडिया-देशस्य चीन-देशं युद्धपोतानां समर्पणस्य अनुरोधस्य निर्णयः वर्तमान-राष्ट्रीय-रक्षायाः पूर्णतया अनुरूपः अस्ति रणनीति। कम्बोडिया-सर्वकारः स्वस्य राष्ट्रियरक्षाक्षमतां सुदृढं कर्तुं प्रतिबद्धः अस्ति, अस्मिन् समये चीनदेशात् उपहारं स्वीकुर्वन् अन्तर्राष्ट्रीयकानूनस्य राष्ट्रहितस्य च अनुरूपम् अस्ति "चीनस्य चयनं न केवलं द्वयोः देशयोः दीर्घकालीनमैत्रीसम्बन्धस्य कारणात्, अपितु चीनस्य सैन्यप्रौद्योगिकी कम्बोडियादेशस्य रक्षाक्षमतायां प्रभावीरूपेण सुधारं कर्तुं शक्नोति, द्वयोः देशयोः सामरिकसहकार्यं अधिकं गभीरं कर्तुं च साहाय्यं कर्तुं शक्नोति।

अस्मिन् वर्षे मे-मासस्य २७ दिनाङ्के चीन-कम्बोडिया-देशयोः "गोल्डन् ड्रैगन-२०२४" इति संयुक्तसमुद्रीअभ्यासः कम्बोडियादेशस्य सिहानोक्विल्-बन्दरगाहस्य समीपे जलक्षेत्रे अभवत् । कम्बोडियादेशस्य कस्मिन्चित् क्षेत्रे कतिपये "आतङ्कवादिनः" मालवाहकजहाजं अपहृत्य फिरौतीर्थं चालकदलस्य अपहरणं कृतवन्तः इति पृष्ठभूमिस्य आधारेण चीनीयस्य नौसैनिकस्य गोदी-अवरोहण-जहाजः किलियनशान् तथा मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-वेन्शान्-बाझोङ्ग्-इत्यनेन सह संयुक्तं समुद्रीयमिशन-निर्माणं निर्मितम् कम्बोडियादेशस्य नौसैनिकनौकाः निष्कासनार्थं "समुद्रक्षेत्रं यत्र घटना अभवत्" तत्र त्वरितम् ।

वेन्शान्, बाझोङ्ग् च द्वौ अपि प्रकारः ०५६ ए फ्रीगेट् स्तः, यत् टाइप् ०५६ फ्रीगेट् इत्यस्य उन्नतप्रतिरूपम् अस्ति । टाइप् ०५६ लघुक्षेपणास्त्रफ्रीगेट् प्रायः ९० मीटर् दीर्घः, ११ मीटर् विस्तृतः, तस्य पूर्णभारविस्थापनं च प्रायः १५०० टनम् अस्ति सम्पूर्णे जहाजे कतिपयानि चोरेण डिजाइनविशेषतानि सन्ति 056 प्रकारेण सह तुलने 056a प्रकारस्य पृष्ठभागः किञ्चित् अधिकं भवति, तथा च पतवारस्य अन्तः नूतनः चरगहनतायुक्तः रेखासरणिका सोनारः स्थापितः अस्ति, यत् 056a प्रकारस्य पनडुब्बी-अन्वेषण-क्षमताम् अपि बहुधा वर्धयति

अतः केचन विश्लेषकाः मन्यन्ते यत् पूर्वं कम्बोडियादेशे जलसीमानां गस्तीं कर्तुं रक्षणं च कर्तुं पर्याप्तक्षमता नासीत्, अस्मिन् समये प्राप्ताः जहाजाः कम्बोडियादेशस्य तटीयरक्षाक्षमतायां महत्त्वपूर्णतया सुधारं करिष्यन्ति एतेन न केवलं कम्बोडियादेशस्य समुद्रीयरक्षाक्षमतायाः अन्तरं पूर्यते, अपितु क्षेत्रीयसुरक्षाकार्येषु देशस्य भूमिका अपि सुदृढा भवति शेन्झेन् सैटेलाइट् टीवी डायरेक्ट् न्यूज् विशेषभाष्यकारः शि हाङ्गः विश्लेषणं कृतवान् यत् टाइप् ०५६ फ्रीगेट्-द्वयस्य योजनेन कम्बोडिया-नौसेनायाः शक्तिसुधारस्य अतीव स्पष्टः प्रभावः भवति यद्यपि एतयोः फ्रीगेटयोः विस्थापनं तुल्यकालिकरूपेण अल्पं भवति तथापि तेषु वायुरक्षा, जहाजविरोधी, पनडुब्बीविरोधी च युद्धक्षमता अस्ति, तेषां व्यापकयुद्धक्षमता च तुल्यकालिकरूपेण प्रबलं भवति, वर्तमानकाले सेवायां स्थापितानां जहाजानां अपेक्षया ते बहु बलिष्ठाः, उन्नताः च सन्ति कम्बोडिया नौसेना। अतः कम्बोडियादेशस्य राष्ट्ररक्षाबलस्य उन्नयनार्थं तस्य समुद्रीयसुरक्षायाः समुद्रीयाधिकारस्य हितस्य च रक्षणे एतत् अतीव महत्त्वपूर्णां भूमिकां निर्वहति

कम्बोडियादेशे अमेरिकी-उधारित-आधार-परियोजना "चीन-धमकी" इत्यस्य प्रचारं निरन्तरं कुर्वती अस्ति, कम्बोडिया-देशः च कम्बोडिया-संविधानस्य अनुपालनं करोति इति बोधयति

अमेरिकीजनमतं चीनेन कम्बोडियादेशं प्रति युद्धपोतद्वयस्य प्रावधानस्य विषये अत्यन्तं चिन्तिता अस्ति तथा च एतत् कम्बोडियादेशस्य रीम नौसैनिकस्थानस्य विस्तारार्थं चीनस्य साहाय्येन सह सम्बध्दयति, यस्य तात्पर्यं भवति यत् "चीनदेशस्य अभिप्रायः अस्ति यत् अस्मिन् क्षेत्रे दीर्घकालीनसैन्यस्थितिस्थापनं करणीयम्" इति चीनदेशः रीम-नौसेना-अड्डे नवविस्तारित-सुविधाः कम्बोडिया-देशाय समर्पयितुं योजनां करोति इति समाचाराः सन्ति । तदतिरिक्तं केचन पाश्चात्यमाध्यमाः अवदन् यत् एतेषु सुविधासु "कम्बोडियादेशस्य विद्यमानस्य नौसेनायाः अपेक्षया बृहत्तरं बेडां स्थापयितुं शक्नोति" इति नूतनं टर्मिनल् अन्तर्भवति, परन्तु कम्बोडियादेशस्य राष्ट्ररक्षामन्त्रालयस्य अस्मिन् विषये "कोऽपि टिप्पणी नास्ति"

रीम-आधारः कम्बोडिया-देशस्य दक्षिणपश्चिमदिशि सिहानोक्विल्-प्रान्तस्य सिहानौक्विल्-नगरे थाईलैण्ड-खातेः सम्मुखे दक्षिणचीनसागरस्य मलाक्का-जलसन्धिस्य च समीपे स्थितः अस्ति अन्तिमेषु वर्षेषु पाश्चात्यमाध्यमेषु कम्बोडियादेशस्य नौसैनिकस्थानस्य निर्माणे चीनस्य साहाय्यस्य प्रचारः बहुवारं कृतः अस्ति । अमेरिकी-वाणिज्यिक-प्रतिबिम्ब-कम्पनी ब्ल्याक्स्काई-कम्पनी कम्बोडिया-देशे रीम-नौसैनिक-अड्डस्य निर्माणस्य निरीक्षणार्थं वाणिज्यिक-उपग्रहानां उपयोगं कुर्वती अस्ति । गतवर्षस्य जुलैमासे कम्पनीद्वारा गृहीतचित्रेषु एकः आधारघाटः प्रायः पूर्णः इति दृश्यते यस्य आकारेण डिजाइनेन च चीनस्य जिबूती-नौसैनिक-आधारेण प्रयुक्तस्य घाटस्य "हड़ताली सदृशः" आसीत् अन्तर्राष्ट्रीय-रणनीतिक-अध्ययन-केन्द्रेण विश्लेषितं यत् युन्याङ्ग-टर्मिनल् जिबूती-टर्मिनल्-सदृशम् अस्ति, उभयम् अपि ३३५ मीटर् दीर्घम् अस्ति, चीनीय-विमानवाहक-पोतस्य बर्थं कर्तुं शक्नोति च

अमेरिकनव्यापारिकप्रतिबिम्बकम्पनी ब्ल्याक्स्काई कम्बोडियादेशे रीम नौसेनास्थानकस्य निर्माणस्य निरीक्षणं निरन्तरं कुर्वती अस्ति । स्रोतः : blacksky आधिकारिकजालस्थलम्

गतवर्षस्य डिसेम्बरमासात् आरभ्य पाश्चात्यमाध्यमेन रेओमाङ्ग-अड्डे गोदीषु स्थापितानां चीनीय-नौसैनिक-जहाजानां आविष्कारस्य उपयोगः व्यापार-चिन्ताया: नूतन-चक्रस्य स्रोतः इति कृत्वा, अत्र द्वयोः ०५६-विमानयोः व्यत्यस्त-उपस्थितिः "सम्बद्धानि चिन्तानि वर्धयति" इति दावान् कृतवन्तः परन्तु कम्बोडिया-पक्षेण सर्वसम्मत्या उक्तं यत् चीनीय-फ्रीगेट्-विमानानाम् दीर्घकालं यावत् गोदी-स्थापनस्य कारणं कम्बोडिया-नौसेनायाः प्रशिक्षणस्य आवश्यकता अस्ति, यतः कम्बोडिया-देशः अपि एतादृशानि उपकरणानि प्राप्तुं योजनां कुर्वन् अस्ति केचन अमेरिकनजनमताः दावान् कुर्वन्ति यत् चीनदेशः युद्धपोतादिविधिदानेन आधारस्य उपयोगे प्राथमिकताम् आप्नुयात् । अस्मिन् विषये कम्बोडिया-देशस्य राष्ट्ररक्षामन्त्रालयस्य प्रवक्त्री मैरी सूक्डा इत्यनेन दर्शितं यत् एषः सैन्यसहकार्यः कम्बोडिया-देशस्य संवैधानिक-प्रावधानानाम् पूर्णतया अनुपालनं करोति, अतः राष्ट्रिय-संप्रभुतां प्रादेशिक-अखण्डतां च न प्रभावितं करिष्यति |. सा पुनः अवदत् यत् कम्बोडियादेशः कस्यापि देशस्य स्वक्षेत्रे सैन्यकेन्द्रं स्थापयितुं निषिद्धः अस्ति एतानि जहाजानि केवलं कम्बोडियादेशस्य स्वस्य रक्षा-उद्धार-कार्याणां कृते एव उपयुज्यन्ते इति सा अमेरिका-देशस्य पाश्चात्य-माध्यमानां च आह्वानं कृतवती यत् "चीनदेशः कम्बोडियादेशे सैन्यकेन्द्रं स्थापयति"अनुमानानि मिथ्यानिवेदनानि च।"

लेखक丨hou junyi, शेन्झेन उपग्रह टीवी प्रत्यक्ष समाचार के वरिष्ठ मुख्य सम्पादक