समाचारं

चीनस्य विपण्यभागे टेस्ला-संस्थायाः न्यूनतायाः प्रतिक्रियां दत्तवान् मस्कः : टेस्ला-संस्थायाः शङ्घाई-कारखानः अधिकतमक्षमतया कार्यं कुर्वन् अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के आईटी हाउस् इति वार्तानुसारं ब्रिटिश फाइनेन्शियल टाइम्स् इति पत्रिकायां उक्तं यत्,टेस्लाचीनस्य विद्युत्वाहनविपण्ये तस्य भागः वर्षपूर्वं ९% तः अस्मिन् वर्षे जुलैमासे ६.५% यावत् न्यूनीकृतः, टेस्ला-क्लबः २०१९ तः चीनदेशे कदापि नूतनं विद्युत्वाहनं न विमोचितवान्

टेस्ला-क्लबस्य मुख्याधिकारी मस्कः एक्स-इत्यत्र उत्तरं दत्तवान् यत् "एतस्याः वार्तायाः विश्वासः मूर्खता भविष्यति" इति, तदर्थं च बलं दत्तवान्टेस्ला-संस्थायाः शङ्घाई-कारखानः अधिकतमक्षमतया कार्यं कुर्वन् अस्ति

चीनयात्रीकारसङ्घेन २०२४ तमस्य वर्षस्य अगस्तमासे प्रकाशितस्य नवीन ऊर्जायात्रीवाहननिर्मातृणां थोकविक्रयप्रतिवेदनानुसारं टेस्ला चीनदेशः ८६,६९७ वाहनानां थोकविक्रयेण द्वितीयस्थानं प्राप्तवान्

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं अमेरिकादेशात् बहिः टेस्ला-संस्थायाः प्रथमः ऊर्जा-भण्डारण-सुपर-कारखानः शाङ्घाई-ऊर्जा-भण्डारण-सुपर-कारखानम् अपि निर्माणं वर्धयति, अगस्त-मासस्य २१ दिनाङ्के प्रगतिः ४५% यावत् अभवत्