समाचारं

नेदरलैण्ड्देशः प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिम् विस्तारयिष्यति इति घोषितवान्, वाणिज्यमन्त्रालयः च प्रतिक्रियाम् अददात्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेदरलैण्ड्देशेन प्रकाशितं यत् सः प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिम् विस्तारयिष्यति : चीनदेशः अस्मिन् विषये असन्तुष्टः अस्ति, तस्य दृढतया विरोधं च करोति।

प्रश्नः- ६ सितम्बर् दिनाङ्के नेदरलैण्ड्देशेन प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिः विस्तारिता भविष्यति इति घोषितम् । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

अ: चीनदेशेन प्रासंगिकस्थितेः संज्ञानं गृहीतम्। अधुना चीन-नेदरलैण्ड्-देशयोः अर्धचालकनिर्यातनियन्त्रणविषयेषु बहुस्तरीयं नित्यं च संचारं परामर्शं च कृतम् अस्ति । २०२३ तमे वर्षे अर्धचालकनिर्यातनियन्त्रणपरिपाटानां आधारेण नेदरलैण्ड्देशेन प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिः अधिकं विस्तारिता अस्ति, चीनदेशः च अस्मिन् विषये असन्तुष्टः अस्ति अन्तिमेषु वर्षेषु स्वस्य वैश्विकं वर्चस्वं निर्वाहयितुम् अमेरिकादेशेन राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणं निरन्तरं कृतम् अस्ति तथा च अर्धचालकानाम् उपकरणानां च निर्यातनियन्त्रणपरिपाटान् कठिनं कर्तुं कतिपयान् देशान् बाध्यते एतेन वैश्विक अर्धचालक-उद्योगशृङ्खलायाः स्थिरतायाः कृते गम्भीरः खतरा उत्पन्नः अस्ति तथा आपूर्तिशृङ्खला, तथा च सम्बन्धितदेशानां कम्पनीनां च वैध अधिकारान् हितान् च गम्भीररूपेण क्षतिग्रस्तं कृतवान् चीनस्य अस्य दृढविरोधः अस्ति।

डचपक्षः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् निर्वाहात् चीन-डच्-आर्थिक-व्यापार-सहकार्यस्य समग्र-स्थित्याः च अग्रे गन्तुम्, विपण्य-सिद्धान्तानां अनुबन्ध-भावनायाश्च सम्मानं कुर्यात्, अर्धचालक-उद्योगानाम् सामान्य-सहकार्यं विकासं च बाधकं प्रासंगिक-उपायान् परिहरतु | of the two countrys, not abuse export control measures, and effectively sefeguard the common interests of chinese and dutch enterprises and both parties , वैश्विक अर्धचालक उद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां निर्वाहयितुम्।