समाचारं

कस्तूरी - मंगलग्रहं प्रति उड्डीयमानं प्रथमं तारापोतं वर्षद्वयेन प्रक्षेपितं भविष्यति, यदि प्रगतिः सम्यक् भवति तर्हि चतुर्वर्षेभ्यः परं मानवयुक्तं भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेनसेण्ट् टेक्नोलॉजी न्यूज, ८ सितम्बर, विदेशीयमाध्यमानां समाचारानुसारं शनिवासरे, अमेरिकादेशे स्थानीयसमये, स्पेसएक्स् संस्थापकः एलोन् मस्कः मंगलग्रहे मानवस्य उपनिवेशीकरणस्य भविष्यस्य जीवनपरिदृश्यानां च विषये निरन्तरं पोस्ट् कृतवान्।

अमेरिकी अरबपतिः हेज फण्ड् प्रबन्धकः च बिल् एक्मैन् इत्यस्य पदस्य प्रतिक्रियारूपेण मस्कस्य पदम् आसीत् । तस्मिन् पोस्ट् मध्ये एक्मैन् स्वतन्त्रस्य अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारस्य रोबर्ट् एफ.

"अस्माकं स्वास्थ्यं, अस्माकं बालकानां स्वास्थ्यं च विना अस्माकं किमपि नास्ति। ये अस्माकं अर्थव्यवस्थायाः, राष्ट्रियऋणस्य, घातानां च चिन्तां कुर्वन्ति तेषां कृते अस्मात् महत्त्वपूर्णः उपक्रमः नास्ति" इति एक्मैन् पोस्ट् मध्ये लिखितवान्।

मस्कः एकरमैनस्य पोस्ट् इत्यस्य आरम्भबिन्दुरूपेण उपयोगं कृतवान् यत् मंगलग्रहस्य उपनिवेशीकरणेन मानवतायाः कथं सहायता भविष्यति इति चर्चा कृता ।

मस्कः व्याख्यातवान् यत् - "तथा-मङ्गलग्रहस्य स्थानान्तरण-विण्डो पुनः वर्षद्वयानन्तरं यदा उद्घाट्यते तदा प्रथम-तारक-पोतानां प्रस्थानस्य योजना अस्ति । मंगलग्रहे पूर्ण-अवरोहणस्य विश्वसनीयतायाः सत्यापनार्थं प्रारम्भिकपदे ते मानवरहिताः भविष्यन्ति । यदि एते अवरोहण-परीक्षणं कुर्वन्ति go well, the first मंगलग्रहं प्रति मानवयुक्तं मिशनं चतुर्वर्षेषु (२०२८) अपेक्षितम् अस्ति।"

मस्कस्य मतं यत् २० वर्षाणाम् अन्तः मंगलग्रहे स्थायिरूपेण मानवनिवासस्य स्थापनायाः दृष्टिः दूरगामी नास्ति । सः लिखितवान् यत् - "ततः परं उड्डयनस्य आवृत्तिः अत्यन्तं वर्धते, यस्य लक्ष्यं भवति यत् प्रायः २० वर्षेषु (२०४४) स्वावलम्बी मंगलग्रहस्य नगरस्य निर्माणं करणीयम् । बहुग्रहजातीयत्वेन अस्माकं जीवितस्य क्षमतायां महत्त्वपूर्णतया सुधारः भविष्यति spreading risk , यतः वयं सर्वाणि 'अण्डानि', जीवनस्य सभ्यतायाः च आधारं, एकस्मिन् 'टोकरी' - एकस्मिन् ग्रहे - न स्थापयिष्यामः।"

मस्कः मंगलग्रहस्य उपनिवेशस्य आव्हानानां विषये अपि उल्लेखं कृतवान् । सः लिखितवान् यत् - "स्पेसएक्स् इत्येतत् प्रक्षेपणवाहनं विकसितं करोति ये पूर्णतया पुनः उपयोगयोग्याः सन्ति तथा च, महत्त्वपूर्णतया, पुनर्प्रयोगं आर्थिकदृष्ट्या सम्भवं कुर्वन्ति। मौलिकरूपेण, बहुग्रहजीवनं प्राप्तुं कुञ्जी मंगलग्रहं प्राप्तुं प्रतिटनस्य पेलोड्-व्ययस्य न्यूनीकरणं भवति।

सम्प्रति मंगलग्रहस्य पृष्ठभागे एकटनं पेलोड् वितरितुं एककोटिरूप्यकाणि यावत् व्ययः भवति, परन्तु अस्माकं लक्ष्यं प्रतिटनं एकलक्षं डॉलरं यावत् एतत् न्यूनीकर्तुं भवति, येन मंगलग्रहे स्वावलम्बीनगराणि निर्मातुं शक्यन्ते अस्य अर्थः अस्ति यत् प्रौद्योगिक्याः १०,००० गुणाधिकं कूर्दनं प्राप्तव्यम् इति सत्यं यत् आव्हानं कठिनम् अस्ति, परन्तु असम्भवं न भवति। " " .

वर्षस्य आरम्भे मस्कः पञ्चवर्षेभ्यः अन्तः मंगलग्रहे आगत्य अवतरितुं, सप्तवर्षेभ्यः अन्तः मंगलग्रहे मानवयुक्तं मंगलग्रहे अवतरितुं च भव्यं खाचित्रं निर्धारितवान्, येन स्पेसएक्स् इत्यस्य तस्य अन्तरिक्षस्य च द्रुतविकासस्य अत्यन्तं आशावादी पूर्वानुमानं प्रदर्शितम् तन्त्रज्ञान।

स्टारशिप परियोजनायाः परीक्षणचरणस्य महत्त्वपूर्णाः सफलताः प्राप्ताः, विशेषतः जूनमासे सफलपरीक्षणविमानयानेन, येन न केवलं अन्तरिक्षं प्रति गन्तुं गन्तुं च तस्य क्षमता सत्यापिता, अपितु समुद्रे अवरोहणस्य पराक्रमः अपि प्राप्ता, यत् स्पेसएक्स् कृते एकं प्रमुखं सोपानं चिह्नितवान् अनेकाः डिजाइनाः, परिचालनसंकल्पनाः च प्रदर्शिताः सन्ति ।

मस्कः पुनः अवदत् यत् स्टारशिप् स्पेसएक्स् इत्यस्य भव्यस्य खाचित्रस्य आधारशिला अस्ति, यस्य उद्देश्यं २०३० तमवर्षपर्यन्तं चन्द्रं प्रति मनुष्यान् सामग्रीं च प्रेषयितुं अन्ते मनुष्यान् मंगलग्रहस्य यात्रायां नेतुम् अस्ति बहुग्रहजीवितस्य दृष्टेः साकारीकरणे अस्य विकासप्रक्रिया अमूल्यं भविष्यति ।

स्पेसएक्स् इत्यनेन निर्धारितः कठिनः समयसूची अन्तरिक्षयात्रायाः वास्तविकतां कर्तुं तस्य दृढनिश्चयं प्रतिबिम्बयति । मंगलग्रहे केन्द्रीकरणं मंगलग्रहे मानव-उपनिवेशस्य निर्माणार्थं मस्कस्य दीर्घकालीनयोजनायाः मूलम् अस्ति ।

मानवरहिततारकपोतमिशनस्य सुचारुप्रगतिः चिह्नयति यत् स्पेसएक्स् इत्यनेन मंगलग्रहस्य अन्वेषणरणनीत्यां पर्याप्तं प्रगतिः कृता, येन अनन्तरं अवतरणप्रौद्योगिकीपरीक्षाणां मानवयुक्तमिशनानाञ्च ठोसमूलं स्थापितं एते प्रारम्भिकप्रयत्नाः स्वावलम्बीनगरनिर्माणस्य महत्त्वाकांक्षिणः लक्ष्यस्य कृते महत्त्वपूर्णाः सन्ति

स्पेसएक्स् इत्यनेन स्वस्य आधिकारिकजालस्थले उक्तं यत् - "मङ्गलग्रहः पृथिव्याः समीपस्थः सम्भाव्यः निवासयोग्यः ग्रहः इति नाम्ना प्रचुरसूर्यप्रकाशेन स्नातः अस्ति । यद्यपि मंगलग्रहः शीतलः अस्ति तथापि वयं स्वप्रयत्नेन तस्मै उष्णतां दातुं शक्नुमः । अस्य वायुमण्डलं मुख्यतया कार्बनडाय-आक्साइड् अस्ति, यस्य पूरकं नाइट्रोजनं भवति , आर्गोन् इत्यादयः दुर्लभाः तत्त्वानि, एतेन अस्माकं कृते वायुमण्डलस्य संपीडनेन मंगलग्रहे वनस्पतयः संवर्धनस्य सम्भावना प्राप्यते” इति ।

जालपुटम् अग्रे वदति - "मङ्गलग्रहस्य गुरुत्वाकर्षणं पृथिव्याः गुरुत्वाकर्षणं प्रायः ३८% अस्ति, यस्य अर्थः अस्ति यत् जनाः सुलभतया गुरुवस्तूनि उत्थापयितुं स्वतन्त्रतया तत्र गन्तुं च शक्नुवन्ति। अतः अपि अधिकं प्रसन्नता अस्ति यत् मंगलग्रहे एकः दिवसः अतीव समानः भवति।" पृथिव्यां तत् प्रति मानवनिवासः अन्वेषणं च सुविधां आनयत्” (जिन्लुः संकलितः) ।