समाचारं

त्रयः मेषाः lu wenqing posted: ईश्वरः सर्वदा महत्त्वाकांक्षिणः आत्मानः तूफानस्य केन्द्रे स्थापयितुं प्राधान्यं ददाति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् सन्यान् टेक्नोलॉजी इत्यस्य सहसंस्थापकः लु वेन्किङ्ग् इत्यनेन अद्य एकं पोस्ट् जारीकृतम् यत् अद्यतनविवादस्य अन्यः प्रतिक्रिया इति भासते।

मूलग्रन्थः एतादृशः अस्ति यत् अस्मिन् जटिले जगति एकं निर्विवादं तथ्यं वर्तते यत् ऊर्जा यथा यथा प्रबलं भवति तथा तथा आव्हानानि, क्लेशाः च गम्भीराः भवन्ति। ईश्वरः सर्वदा तान् आत्मान् महतीं महत्त्वाकांक्षां असीमितक्षमतां च अनुग्रहयति इव दृश्यते, तेषां आत्मानं क्रमेण क्षीणं कर्तुं तूफानस्य केन्द्रे स्थापयति। एषः दण्डः न, अपितु गहनतमः परीक्षा, यत् भवन्तं जगतः अत्यन्तं चकाचौंधं जनयति निधिरूपेण पालिशं कर्तुं निर्मितम् अस्ति ।

प्रथमं भवतः स्वार्थं क्षीणं करोति। जीवनस्य द्रवणकुण्डे भवन्तः क्रमेण अवगमिष्यन्ति यत् सत्यं बलं एकान्ते न भवति, अपितु जगतः लाभः एव भवति । प्रत्येकं दानं बलिदानं च कृत्वा सीमां विस्तृतं कृत्वा आत्मानं विस्तृतं गभीरं च करोति। तदा, तव संकीर्णचित्तं क्षीणं करिष्यति। उत्थान-अवस्थायां सहिष्णुतां अवगमनं च शिक्षन्तु, जगति सर्वस्य स्वकीयः अर्थः मूल्यं च भवति इति अवगच्छन्तु । तव मनः आकाशवत् विस्तृतं भविष्यति, सहस्राणि वस्तूनि समायोजयितुं समर्थं भविष्यति, प्रत्येकं मेघं प्रति सौम्यं भविष्यति। अपि च भवतः दुष्टविचारं क्षीणं करिष्यति। नैतिकपरीक्षाक्षेत्रे भवन्तः आत्मचिन्तनं शुद्धीकरणं च शिक्षिष्यन्ति, येन आत्मा स्वस्य मूलशुद्धतां दयालुतां च पुनः आगन्तुं शक्नोति । भवतः प्रत्येकं विचारः ऋजुः भविष्यति, रात्रौ आकाशे उज्ज्वलतमः तारा इव, अग्रे मार्गे भवतः अन्येषां च मार्गदर्शनं करिष्यति।