समाचारं

नवीनं chery tiggo 8 plus suv 10 सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति: लचीला 5-2 सीटविन्यासः, पूर्वविक्रयमूल्यं 119,900 युआनतः आरभ्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् चेरी ऑटोमोबाइल इत्यनेन अद्य आधिकारिकघोषणा जारीकृता यत् तस्य नूतनं टिग्गो ८ प्लस् एसयूवी आधिकारिकतया १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति। ३० अगस्तदिनाङ्के चेङ्गडु-स्थानके अस्य कारस्य अनावरणं कृत्वा विक्रयपूर्वं आरब्धम्, विक्रयपूर्वमूल्यं ११९,९०० युआन्-रूप्यकात् आरब्धम् । अधिकारी अवदत् यत् मूल्यं केवलं विक्रयपूर्वमूल्यं एव अस्ति, आधिकारिकतया प्रारम्भे सति "बृहत् आश्चर्यं आनयिष्यति" इति।

समाचारानुसारं नूतनं tiggo 8 plus "art in motion" इति डिजाइन-अवधारणायाः आधारेण अस्ति । अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४७३०/१८६०/१७४०मि.मी., चक्रस्य आधारः २७१०मि.मी.

कारः मेघ-आच्छादकं सवारी-डिजाइनं स्वीकुर्वति, काकपिट् क्वालकॉम् ८१५५ कार-ग्रेड् चिप् इत्यनेन सुसज्जितम् अस्ति, यत् १५.६-इञ्च् २.५के केन्द्रीय-नियन्त्रण-पर्दे, नूतनेन एच्.एम.आइ. तथा अन्यविन्यासाः, तथा च एकः बुद्धिमान् अन्तरक्रियाशीलः प्रणाली बहुविधपरिदृश्यविधानेषु मानवीयकृतपरस्परक्रियायाः समर्थनं करोति ।

चेरी इत्यस्य नूतनस्य tiggo 8 plus इत्यस्य सम्पूर्णस्य वाहनस्य 78.9% भागं कवरं कुर्वन् मृदुपैकेज् क्षेत्रं भवति यत् राज्ञीयात्रीकारः 10-बिन्दुमालिशेन, पादविश्रामसमायोजनेन च सुसज्जितः अस्ति। स्तर लेमिनेटेड मौन काच इत्यादीनि विन्यासानि। सम्पूर्णे कारमध्ये कुलम् ३२ भण्डारणस्थानानि सन्ति, ट्रङ्क्-आयतनं १९३०l अस्ति, तथा च एतत् लचीलं ५+२-सीट्-विन्यासं स्वीकुर्वति ।

कारः कुन्पेङ्ग-शक्ति-संयोजनेन 2.0tgdi+8at / 1.6tgdi+7dct इत्यनेन सुसज्जितः अस्ति ।

नवीनस्य tiggo 8 plus एल्युमिनियम मिश्रधातुविरोधी टकरावपुञ्जस्य कवरेजदरः 84% अस्ति, सर्वतोमुखसंरक्षणार्थं 10 एयरबैग्स् इत्यनेन सुसज्जितः अस्ति, यत्र एकः अद्वितीयः दूरस्थः एयरबैगः अस्ति, तथा च 18 सहायकचालककार्याणि सन्ति यत्र वर्धिता एईबी स्वचालित आपत्कालीन ब्रेकिंग प्रणाली अस्ति

चेरी आधिकारिकतया अवदत् यत् नूतनस्य tiggo 8 plus इत्यस्य ईंधनसंस्करणस्य अतिरिक्तं कुन्पेङ्ग सुपर हाइब्रिड् प्रौद्योगिक्या सुसज्जितं c-dm मॉडलं अपि प्रक्षेपयिष्यति।