समाचारं

सिचुआन् गुलिन्-नगरस्य क्रीडकाः पेरिस्-पैरालिम्पिक-क्रीडायां कष्टस्य, त्यागपत्रस्य वा भयं विना चत्वारि स्वर्णपदकानि प्राप्तवन्तः ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग शेन्युआन् कवर न्यूज रिपोर्टर ली हुआगाङ्ग
सितम्बरमासस्य ८ दिनाङ्के बीजिंगसमये सद्यः समाप्तस्य १७ तमे पेरिस्-पैरालिम्पिक-क्रीडायां व्हीलचेयर-फेन्सिंग्-क्रीडायाः महिला-एपी-दल-अन्तिम-क्रीडायां चीनीय-दलेन स्वर्णपदकं प्राप्तम्, दलस्य सदस्येषु एकः चेन् युआण्डोङ्गः गुलिन्-मण्डलात् आगतः लुझौ शहर, सिचुआन प्रान्त। एतावता गुलिन्-क्रीडकौ चेन् युआण्डोङ्ग्, हू याङ्ग् च पेरिस्-पैरालिम्पिक-क्रीडायां कुलम् ४ स्वर्णपदकानि प्राप्तवन्तौ ।
चीनी दलं ट्रैक एण्ड् फील्ड् ४x१०० मीटर् मिश्रित रिले स्वर्णपदकं प्राप्तवान्
चत्वारि स्वर्णपदकानि सन्ति : ५ सितम्बर्, चेन् युआण्डोङ्ग, महिलानां पन्नीदलस्य स्वर्णपदकं ७ सितम्बर, हू याङ्ग, ट्रैक एण्ड फील्ड ४x१०० मीटर् मिश्रित रिले स्वर्णपदकं ७ सितम्बर, चेन् युआण्डोङ्ग, महिलानां भारी व्हीलचेयर फेन्सिंग इवेण्ट् तलवार व्यक्तिगत ए-स्तरस्य स्वर्णपदकं ८ सितम्बर् दिनाङ्के चेन् युआण्डोङ्ग् इत्यनेन महिलानां ईपी-दलस्य स्वर्णपदकं प्राप्तम् ।
चेन् युआण्डोङ्गस्य "कष्टात् न भयम्, भाग्यं न स्वीकुर्वन्, पराजयं न स्वीकुर्वन्" इति युद्धभावनायाः माध्यमेन वारं वारं परिश्रमेण एषः सम्मानः प्राप्यते ।
कष्टात् न बिभेति
आशावादः आत्मसुधारः च, विकलाङ्गजनात् आरभ्य व्यावसायिकक्रीडकानां यावत्
१९९७ तमे वर्षे गुलिन्-मण्डलस्य शुआङ्गशा-नगरे एकस्मिन् साधारणे कुटुम्बे हू याङ्ग-इत्यस्य जन्म अभवत् यदा सः युवावस्थायां दुर्घटना अभवत्, येन सः वामपादे उच्चस्तरीयः अपाङ्गः अभवत् परन्तु हु याङ्गः सर्वदा आशावादी, प्रसन्नः, सकारात्मकः च आसीत् सः बाल्यकालात् एव क्रीडां प्रेम्णा पश्यति, कष्टेभ्यः न बिभेति, पराजयं स्वीकुर्वितुं च नकारयति।
क्रीडायां हु याङ्गः
हू याङ्गः चतुर्वर्षं यावत् व्हीलचेयर फेन्सिंग्-अभ्यासं कृतवान् अस्ति एकः विशालः क्रीडासमागमः। पश्चात् हू याङ्गः चक्रचालकदौडं प्रति प्रवृत्तः । २०२१ तमस्य वर्षस्य अक्टोबर्-मासे सः विकलाङ्गानाम् कृते ११ तमे राष्ट्रिय-क्रीडायाः ८ तमे विशेष-ओलम्पिक-क्रीडायाः च ट्रैक-एण्ड्-फील्ड्-क्रीडासु भागं गृहीतवान्, २०२३ तमस्य वर्षस्य फरवरी-मासे सः विश्व-पैरालिम्पिक-डबई-क्रीडायां भागं गृहीतवान् ट्रैक एण्ड् फील्ड् ग्राण्ड् प्रिक्स् कृत्वा ४x१०० मीटर् मिश्रितरिले स्पर्धायां स्वर्णपदकं प्राप्तवान् । २०२३ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के फ्रान्स्-देशस्य पेरिस्-नगरे २०२३ तमे वर्षे विश्वपैरा-एथलेटिक्स-प्रतियोगितायाः पुरुषाणां टी५४ ४०० मीटर्-व्हीलचेयर-दौड-अन्तिम-क्रीडायां हू याङ्ग्-इत्यनेन एशिया-देशस्य अभिलेखं भङ्गं कृत्वा ४४.४५ सेकेण्ड्-मध्ये चॅम्पियनशिपं प्राप्तम्
चेन् युआण्डोङ्गस्य जन्म १९९४ तमे वर्षे नवम्बरमासे गुलिन्-मण्डलस्य देयाओ-नगरे ग्राम्य-परिवारे अभवत् ।यदा सः त्रयः वर्षीयः आसीत् तदा तस्य वाम-गुल्फस्य आकस्मिक-विक्षेपः अभवत् वामवत्सस्य मांसपेशीशोषे । यदा सा देयाओ-नगरस्य लोङ्गमेइ-प्राथमिकविद्यालये (अधुना मिङ्गडे-प्राथमिकविद्यालयः इति प्रसिद्धम्) अध्ययनं कुर्वती आसीत् तदा तस्याः सहपाठिनः शिक्षकाः च प्रेम्णा वर्धितः चेन् युआण्डोङ्गः सर्वदा आशावादी आशावादी च आसीत् ततः परं लघुः चेन् युआण्डोङ्गः केवलं इच्छाशक्तिं अवलम्ब्य वेदनां सहितुं वामपादं दृढं कर्तुं च प्रवृत्तः । १४ वर्षे देयाओ मध्यविद्यालये अध्ययनं कुर्वन्ती सा पूर्वमेव क्रीडायाः प्रति स्वस्य प्रेम्णः प्रतिभां च प्रदर्शितवती आसीत् पश्चात् एथलीट् लियू यूयिन् इत्यस्य परिचयेन चेन् युआण्डोङ्गः व्यावसायिकक्रीडाप्रशिक्षणं प्राप्तुं सिचुआन् प्रान्तीयदलं गतः
यदा सः १६ वर्षीयः आसीत् तदा तस्य मित्रं हु याङ्गः, यः यांत्रिकक्रीडायाः अभ्यासं कुर्वन् आसीत्, सः आविष्कृतवान् यत् चेन् युआण्डोङ्गः अपि यांत्रिकक्रीडायाः अभ्यासार्थं "उत्तमः सम्भावना" अस्ति हू याङ्गस्य "खड्गेन सह विश्वं परिभ्रमन्" इति "मूर्खता" इत्यस्य अन्तर्गतं बाल्यकालात् एव "विश्वं परिभ्रमितुं" इच्छन् चेन् युआण्डोङ्गः पटल-क्षेत्रात् फेन्सिङ्ग-अभ्यासं कर्तुं प्रवृत्तः २०२३ तमे वर्षे हाङ्गझौ-नगरे एशिया-पैरा-क्रीडायां चेन् युआण्डोङ्ग्-इत्यनेन क्रमशः महिलानां ईपी-व्यक्तिगत-प्रथमं, महिलानां पन्नी-दले प्रथमस्थानं, महिलानां कृपाण-दले प्रथमस्थानं, महिलानां ईपी-दले प्रथमस्थानं च प्राप्तम् team प्रथमं स्थानं, महिलानां पन्नी व्यक्तिगतं द्वितीयं स्थानं, महिलानां कृपाणव्यक्तिगतं द्वितीयं स्थानं।
दैवं मा स्वीकुरु
एशियाई पैरालिम्पिकक्रीडायाः आरभ्य पैरालिम्पिकक्रीडापर्यन्तं अविरामप्रयत्नाः
विश्वे रात्रौ एव सफलता नास्ति, हु याङ्गः प्रशिक्षणे असाधारणप्रयत्नाः कृतवान् । हू याङ्गः प्रतिदिनं प्रातः चतुर्वादने उत्थाय प्रशिक्षणं आरभते। सायं ७ तः ९ वादनपर्यन्तं चतुर्थं प्रशिक्षणसत्रं तदनन्तरं भविष्यति। हु याङ्गः नववर्षपर्यन्तं अस्मिन् दैनन्दिनकार्यक्रमे अडिगः आसीत् । तस्य प्रबल इच्छा, पृथिव्यां परिश्रमः च तस्मिन् स्पष्टतया प्रतिबिम्बितम् अस्ति ।
हु यांग
२०१८ तमे वर्षे हु याङ्ग् इत्यस्य पृष्ठपार्श्वे चोटः जातः, तस्य शल्यक्रिया च अभवत्, तस्मात् एकवर्षं यावत् विश्रामं कर्तव्यम् आसीत् । अस्य अर्थः आसीत् यत् पूर्वप्रयत्नाः सर्वेऽपि व्यर्थाः अभवन्, सर्वं पुनः आरभ्यत इति हू याङ्गः अवदत् यत् एषा एव तस्य सम्मुखीभूता सर्वाधिकं कष्टम् इति । तथापि देशस्य कृते गौरवं प्राप्तुं विचारः किमपि उल्लेखनीयं नासीत् । "क्षेत्रे चीनदेशस्य ध्वजं उत्थापितं दृष्ट्वा राष्ट्रगीतं श्रुत्वा सः क्षणः मम आत्मानं स्पृष्टवान्।" कांस्यपदार्थे उत्तमाः परिणामाः।
प्रायः १३ वर्षीयजीवने चेन् युआण्डोङ्गः केवलं साधारणः क्रीडकः एव अस्ति सा अवदत् यत् - "अहं प्रतिभाशालिनी क्रीडकः नास्मि। यदा प्रथमवारं क्रीडायाः सम्पर्कं प्राप्तवती तदा अहं बहु दुर्बलः आसम् इति कारणेन प्रशिक्षकैः अवहेलना कृता आसीत्। मया असंख्यवारं चिन्तितम्। त्यजतु।" फेन्सिङ्गं प्रति परिवर्तनानन्तरं चेन् युआण्डोङ्गः, यस्य आधारः दुर्बलः आसीत्, "आदौ एव वास्तवमेव कष्टप्रदः आसीत्।" "तत् अवगत्य अहं अवगच्छामि यत् फेन्सिंग् 'वीर' नास्ति, चालू प्रत्युत अतीव 'सज्जन' अतीव 'नीरस' च अस्ति।" चेन् युआण्डोङ्गः स्पष्टतया स्मरणं करोति यत् २०१७ तमे वर्षे सः प्रतिदिनं ४ घण्टाः एकमेव आन्दोलनस्य प्रशिक्षणं "नीरसतया" पुनः पुनः व्यतीतवान् । तस्य अर्धवर्षस्य "अन्धकारमयः" समये चेन् युआण्डोङ्गः "प्रातःकालात् रात्रौ यावत्" प्रशिक्षणं कर्तुं प्रवृत्तः आसीत्, प्रत्येकं सप्ताहान्ते अभ्यासं कर्तुं स्थलं गच्छति स्म, प्रत्येकं सः खड्गं बहिः डुलति स्म, सः चिन्तयति स्म यत् कथं मिलितव्यम् इति प्रशिक्षकस्य आवश्यकताः। अन्ते स्वस्य प्रयत्नेन चेन् युआण्डोङ्गः अन्ततः स्वस्य "रक्षायाः" "अपराधस्य" च उपयुक्तस्य "खड्गपुस्तिकानां" समुच्चयं प्राप्तवान् । एतेन दृढतायाः परिश्रमेण च चेन् युआण्डोङ्गः सर्वोच्चमञ्चे स्थितवान् ।
पराजयं मा स्वीकुरुत
सर्वं गत्वा देशस्य वैभवं प्राप्तुं प्रतिज्ञां कुरुत
अगस्तमासस्य १६ दिनाङ्के अपराह्णे पेरिस्-पैरालिम्पिकक्रीडायाः चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थापना बीजिंगनगरे अभवत् । "अहं बहु प्रसन्नः अस्मि यत् अहं देशस्य कृते बहिः गन्तुं शक्नोमि। महत्त्वपूर्णं वस्तु विजयः वा हारः वा न, अपितु प्रत्येकं सर्वोत्तमं कृत्वा किमपि खेदं न त्यक्त्वा चेन् युआण्डोङ्गः उत्साहेन स्वस्य बहिः गमनस्य घोषणां कृतवान्। "एतत् मम द्वितीयवारं पैरालिम्पिकक्रीडायां भागं गृहीतवान्। चतुर्वर्षेभ्यः परिश्रमस्य अनन्तरं अहम् अस्य पेरिस् पैरालिम्पिकक्रीडायाः अपेक्षाभिः परिपूर्णः अस्मि, मम मातृभूमिस्य कृते वैभवं प्राप्तुं सर्वं गमिष्यामि प्रतिध्वनित ।
चेन युआण्डोङ्ग
"अहं मम सङ्गणकस्य सहचरैः सह सर्वान् स्पर्धां गतः। एतत् स्वर्णपदकं कठिनतया अर्जितम् आसीत्। अन्ततः मम जीवने प्रथमं पैरालिम्पिकस्वर्णपदकं प्राप्तवान्। अहं उत्साहितः प्रसन्नः च अस्मि। एकः क्रीडकः इति नाम्ना भवान् पूर्वं कियत् अपि कठिनं कृतवान् , अस्मिन् क्षणे सर्वं सार्थकम् अस्ति field during the last game of the paris paralympic games सः अवदत् यत् शारीरिकशिक्षायाः कक्षां ग्रहीतुं भीतः न्यूनात्मसम्मानस्य बालकात् आरभ्य क्रीडकः भवितुं जीवनस्य मूल्यं च अवगन्तुं यावत् सः स्वमातृभूमिप्रशिक्षकाणां कृते कृतज्ञः आसीत् ये च तस्य साहाय्यं कृतवन्तः।
(चित्रं अन्तर्जालतः आगच्छति)
प्रतिवेदन/प्रतिक्रिया