समाचारं

लियू याङ्गः दलं त्यक्तवान्, राष्ट्रियपदकक्रीडादलः नूतनानां क्रीडकानां नियुक्तिं न करिष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर्-दिनाङ्के सायं चीनदेशं प्रत्यागत्य चीनदेशस्य पुरुषपदकक्रीडादलं द्वितीयं बहिः प्रशिक्षणार्थं डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गतं परन्तु २९ वर्षीयस्य दलस्य मुख्यः वामपक्षीयः लियू याङ्गः प्रशिक्षणक्षेत्रे न दर्शितवान् । बीजिंग-युवा-दिनाङ्कस्य एकः संवाददाता ज्ञातवान् यत् वाम-गुल्फस्य पुरातन-चोटस्य पुनरावृत्ति-कारणात् लियू याङ्गः ७ दिनाङ्के राष्ट्रिय-फुटबॉल-दलं त्यक्त्वा अधिक-उपचारार्थं जिनान्-नगरं प्रत्यागतवान् अस्मिन् सन्दर्भे ली लेइ १० दिनाङ्के चीन-सऊदी अरब-क्रीडायां राष्ट्रिय-फुटबॉल-दलस्य मुख्य-वामपृष्ठस्य रूपेण लियू-याङ्ग-इत्यस्य स्थाने स्थास्यति इति अधिकतया सम्भाव्यते ।
चीनदेशस्य पुरुषपदकक्रीडादलः जापानदेशस्य टोक्योतः सेप्टेम्बर्-मासस्य ६ दिनाङ्के अपराह्णे डालियान्-नगरं प्रत्यागतवान्, ततः तस्याः रात्रौ चीनदेशं प्रत्यागत्य प्रथमं प्रशिक्षणं कृतवान् यतः ५ तमे दिनाङ्के शीर्ष-१८ मध्ये प्रथम-परिक्रमे जापान-देशेन सह एव दलं दूरं क्रीडितम् आसीत्, तस्मात् क्रीडायाः समये क्रीडकानां शारीरिक-मानसिक-श्रमस्य कारणेन ६ दिनाङ्के प्रशिक्षकदलेन किमपि गहन-प्रशिक्षणस्य व्यवस्था न कृता
परन्तु शीर्ष-१८ मध्ये द्वितीय-परिक्रमे सऊदी-अरब-विरुद्धं गृह-क्रीडायाः आरम्भः १० दिनाङ्के भविष्यति इति कारणतः चीन-दलेन ७ दिनाङ्के सायंकालात् आरभ्य तान्त्रिक-रणनीतिक-प्रशिक्षणं पुनः आरब्धम् बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता दृष्टवान् यत् वर्तमान-राष्ट्रीय-फुटबॉल-पङ्क्ति-समूहस्य कृते चयनितानां २७-क्रीडकानां मध्ये २६ क्रीडकाः उपस्थिताः आसन् । चीन-जापान-क्रीडासु राष्ट्रिय-फुटबॉल-दलस्य मुख्यवामपक्षीयरूपेण कार्यं कृतवान् राष्ट्रिय-पदकक्रीडकः लियू याङ्गः न दर्शितवान् ।
ज्ञायते यत् ५ दिनाङ्के चीन-जापान-क्रीडायां लियू याङ्ग्-क्रीडायां भागं गृहीतवान् ततः परं तस्य पुरातनः नूपुरस्य चोटः पुनः अभवत्, तस्य दक्षिणपादस्य अपि चोटः अभवत्, अतः सः सामान्यतया प्रशिक्षणं निरन्तरं कर्तुं असमर्थः अभवत् दलस्य चिकित्सादलस्य मूल्याङ्कनपरिणामानां आधारेण प्रशिक्षकदलेन अन्ततः लियू याङ्ग् इत्यस्य अग्रे उपचारार्थं क्लबं प्रति प्रत्यागन्तुं अनुमतिः इति निर्णयः कृतः
लियू याङ्गस्य अभावे अन्यः वामपादः खिलाडी ली लेइ अग्रिमे क्रीडने राष्ट्रियपदकक्रीडादलस्य मुख्यवामपृष्ठस्य प्रथमः विकल्पः भविष्यति वस्तुतः मुख्यप्रशिक्षकः इवान्कोविच् अपि ली लेइ इत्यस्य तकनीकीक्षमतां इच्छाशक्तिं च पूर्णतया पुष्टिं कृतवान् । तदतिरिक्तं अन्यः ताइशान् रक्षकः गाओ झुन्यी यः अस्मात् प्रशिक्षणशिबिरात् प्रत्यागतवान् सः क्लबदले राष्ट्रियदले च वामपक्षीयरूपेण कार्यं कृतवान् चीन-जापान-क्रीडाभ्यः पूर्वं दलसमूहस्य सम्मुखीकरणप्रशिक्षणस्य समये युवा खिलाडी हुआङ्ग झेङ्ग्यु अपि वामपक्षीयरूपेण क्रीडति स्म । अतः प्रशिक्षकदलः तावत्पर्यन्तं अन्यक्रीडकान् दलस्य नियुक्तिं न करिष्यति।
इदमपि अवगम्यते यत् मुख्यः केन्द्रीयरक्षकः झू चेन्जी अपि शारीरिक-असुविधायाः कारणात् ७ दिनाङ्के सायं राष्ट्रिय-फुटबॉल-दलस्य संयुक्त-प्रशिक्षणं त्यक्तवान् परन्तु तस्य चोटः नियन्त्रणीयः अस्ति तथापि १० दिनाङ्के सायं क्रीडायां आरम्भकरूपेण उपस्थितस्य सम्भावना अधिका भविष्यति।
योजनानुसारं चीनीयदलं ८ दिनाङ्के सायं प्रशिक्षणे चीन-सऊदी-अरबयोः मध्ये भवितुं शक्नुवन्तः मैचस्य कृते तकनीकानां रणनीतीनां च अभ्यासं करिष्यति। चीनी-जापानी-क्रीडासु दलेन उजागरितानां समस्यानां गणनां कृत्वा चीनी-दलः १० दिनाङ्के क्रीडायां पङ्क्ति-समूहस्य समुचितं समायोजनं करिष्यति |.
स्रोतः - बेइकिंग् स्पोर्ट्स्
प्रतिवेदन/प्रतिक्रिया