समाचारं

अमेरिकीविमानवाहकाः पर्याप्ताः न सन्ति वा ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति अमेरिकादेशः मध्यपूर्वे नियोजितः अस्ति

द्वयविमानवाहकप्रहारसमूहः

प्रशान्तसागरे विमानवाहकाः न उपलभ्यन्ते

विश्वे सर्वाधिकं सक्रियविमानवाहकानि अमेरिकादेशे सन्ति

अद्यापि किमर्थं न पर्याप्तम् ?

किं युद्धसज्जता गम्भीररूपेण अतिकृष्टा अस्ति ?

अमेरिकीविमानवाहकाः संघर्षं कुर्वन्ति

११ जहाजाः पर्याप्ताः न सन्ति ?

गतमासे हिजबुल-इजरायल-योः मध्ये बृहत्-प्रमाणेन गोलीकाण्डस्य आदान-प्रदानस्य अनन्तरं पञ्चदश-सङ्घः मध्यपूर्वे यूएसएस-थियोडोर-रूजवेल्ट्-विमानवाहकस्य परिनियोजनसमयं विस्तारितवान् मध्यपूर्वे यूएसएस थिओडोर रूजवेल्ट्, यूएसएस लिङ्कन् इति विमानवाहकप्रहारसमूहद्वयं अद्यापि स्थितम् अस्ति ।

विदेशीयमाध्यमेन उक्तं यत् मध्यपूर्वे विमानवाहकानां परिनियोजनं सुदृढं कुर्वन् अमेरिकादेशेन न्यूनातिन्यूनं सप्ताहत्रयं यावत् पश्चिमप्रशान्तसागरे विमानवाहकानां "खिडकीकालः" अनुभवितः, तथा च एतादृशाः परिस्थितयः अधिकाधिकं सामान्याः भवन्ति

अमेरिकादेशे ११ विमानवाहकाः सक्रियसेवायां सन्ति । परन्तु अमेरिकी नौसेनासंस्थायाः जालपुटस्य अनुसारं सम्प्रति विश्वे केवलं चत्वारि अमेरिकीविमानवाहकाः एव नियोजिताः सन्ति, यथा अमेरिकादेशस्य पश्चिमतटे "वाशिङ्गटन", पूर्वतटे "आइज़नहावर", तथा च... मध्यपूर्वे "रूजवेल्ट्" "लिङ्कन्" च न सम्प्रति निकटभविष्यत्काले प्रशान्तदिशि विमानवाहकाः न उपलभ्यन्ते ।

सैन्यभाष्यकारः वेई डोङ्ग्क्सु इत्यनेन उक्तं यत् अमेरिकी-नौसेनायाः "विश्वपुलिस"रूपेण कार्यं कर्तुं उत्सुकता, क्षेत्रीयस्थितौ गहनतया संलग्नता च महत्त्वपूर्णं कारणं यत् तस्याः पर्याप्तविमानवाहकाः नास्ति मूलतः "लिङ्कन" विमानवाहकं एफ-३५सी युद्धविमानैः सुसज्जितस्य अनन्तरं पश्चिमप्रशान्तसागरे नियोजितं भविष्यति तथापि इजरायल्-देशस्य समर्थनार्थं अमेरिका-देशेन अतिरिक्तं "लिङ्कन्"-विमानं प्रेषितम् द्वयविमानवाहकप्रहारसमूहः, येन अमेरिकीविमानवाहकं क्षीणं जातम् ।

अमेरिकीसमुद्री आधिपत्यव्यवस्थायाः क्षयः

विमानवाहकप्रहारसमूहे क्लान्ततायाः लक्षणं दृश्यते

अमेरिकी "नौसेनासमाचार" इति जालपुटस्य अनुसारं, मूलतः प्रशान्तसागरे अमेरिकी नौसेनाद्वारा नियोजितानां षट् विमानवाहकानां मध्ये "कार्ल् विन्सन" इति जहाजं परिपालनार्थं बन्दरगाहं प्रति प्रत्यागतम् आसीत् जापानदेशस्य योकोसुकानगरे "रेगनः" चीनदेशं प्रत्यागत्य परिष्कारस्य सज्जतां कृतवान्, तस्य स्थाने "वाशिङ्गटन" इत्यनेन भ्रमणयोजना निर्मितवती;

भारतीयमाध्यमेन उक्तं यत् पश्चिमप्रशान्तसागरे अमेरिकीनौसेनायाः विमानवाहकक्षमतायाः हाले अभावेन अमेरिकीसहयोगिनां विश्वासः भवितुं शक्नोति यत् "अमेरिका एशियादेशे स्वस्य सैन्यप्रतिबद्धतां पूर्णतया पूरयितुं न शक्नोति, येन अमेरिकीदेशस्य रक्षाप्रतिश्रुतानां विश्वसनीयतां स्वस्य क्षेत्रीयप्रति क्षतिं कर्तुं शक्नोति" इति मित्राणि।" "अमेरिकन-नौसेना स्वस्य दुर्लभविमानवाहक-संसाधनानाम् अधिकप्रभावितेण प्रबन्धनं कर्तव्यम्।"

वेई डोङ्ग्क्सु इत्यस्य मतं यत् अमेरिकादेशस्य सैन्य-आधिपत्य-व्यवस्था तस्य समुद्री-आधिपत्य-व्यवस्थायाः समर्थनं भवति, समुद्री-आधिपत्य-व्यवस्थायाः आधारशिला च विमानवाहक-प्रहार-समूहः अस्ति सम्प्रति अमेरिकी नौसेनायाः “वैश्विकनियोजनक्षमता” “वैश्विकयुद्धक्षमता” च महत् बलान्तरं धारयति, विमानवाहकप्रहारसमूहः च क्लान्ततायाः लक्षणं दर्शयति अस्य अर्थः अस्ति यत् तस्य सैन्यप्रभुत्वस्य समर्थनं कुर्वन्तः स्तम्भाः आधारशिलाः च क्षीणाः भवन्ति, तथा च अमेरिकीसमुद्री आधिपत्यव्यवस्थायाः क्षयः अपि अस्ति ।

जापानदेशस्य “अर्धविमानवाहकपोतः” संयुक्तव्यायामानां कृते कमाण्डशिप् इत्यस्य कार्यं करोति

अमेरिकीविमानवाहकपोते स्थानं पूरयितुम् इच्छति वा?

अगस्तमासस्य २७ तः २९ पर्यन्तं जापानस्य समुद्रीयस्वरक्षासेना, आस्ट्रेलिया, इटली, जर्मनी, फ्रान्स इत्यादीनां नौसेनाभिः कान्टो-नगरस्य दक्षिणदिशि ओकिनावा-नगरस्य पूर्वदिशि च जलेषु संयुक्ताभ्यासः कृतः अस्मिन् अभ्यासे कुलम् ९ पृष्ठीयजहाजाः भागं गृहीतवन्तः, जापानीयानां "इजुमो" च गठनस्य कमाण्डजहाजस्य कार्यं कृतवान् ।

"इजुमो" इति "इजुमो" वर्गस्य प्रथमं जहाजं सम्प्रति जापानस्य समुद्रीय-आत्म-रक्षा-सेनायाः बृहत्तमं पृष्ठीय-युद्ध-जहाजम् अस्ति, तस्य पुनः विमानवाहक-पोते स्थापितं भवति

अस्य अभ्यासस्य आयोजकत्वेन जापानदेशस्य "इजुमो"-विमानस्य प्रेषणस्य अर्थः अस्ति यत् यदा अमेरिकीविमानवाहकः पश्चिमप्रशान्तसागरे "अनुपस्थितः" भवति तदा तस्य विकल्परूपेण कार्यभारं ग्रहीतुं अभिप्रायः अस्ति?

वेई डोङ्ग्क्सु इत्यस्य मतं यत् जापानदेशे विचाराः सन्ति किन्तु बलं नास्ति । परमाणुशक्तियुक्तस्य विमानवाहकस्य तुलने "इजुमो" दुर्बलं भवति, तस्य वाहक-आधारितं विमानं च स्थाने नास्ति । जापानदेशः पश्चिमप्रशान्तसागरे अधिकानि अमेरिकीसहयोगिनः एकीकृत्य संयुक्तसमुद्रीयुद्धव्यवस्थां निर्मातुम् इच्छति, परन्तु एषः विचारः साकारः कर्तुं कठिनः अस्ति । अपि च, अमेरिकीसैन्यगठबन्धनव्यवस्थायां जापानस्य प्रभावः, स्वरः च स्थापितानां यूरोपीयसैन्यशक्तीनां तुलनीयः इति दूरम् अस्ति । जापानस्य नाटो-देशैः सह सैन्यसहकार्यस्य निरन्तरं सुदृढीकरणस्य विषये एशिया-प्रशांत-देशस्य समीपस्थदेशाः अत्यन्तं सतर्काः एव तिष्ठन्ति |.

स्रोतः : cctv military wechat आधिकारिक खाता

प्रतिवेदन/प्रतिक्रिया