समाचारं

अमेरिकीनिजीसैन्यकम्पनयः युक्रेनदेशस्य एफ-१६ युद्धविमानबलस्य निर्माणे साहाय्यं कुर्वन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के रूसीमाध्यमानां समाचारानुसारं अमेरिकीनिजीसैन्यकम्पनी रोमानियादेशे वायुसेनास्थानकेषु कार्यं कर्तुं पूर्व अमेरिकीसैन्यविमानचालकानाम् नियुक्तिं कुर्वती अस्ति।
कम्पनी रोमानियादेशे स्वस्य प्रशिक्षणकेन्द्रे एफ-१६ युद्धविमानविमानप्रशिक्षकाणां, यान्त्रिकानाम्, अनुरक्षणविशेषज्ञानाम् च कृते स्वस्य आधिकारिकजालस्थले कार्यनियुक्तिसूचना स्थापिता। सम्प्रति युक्रेनदेशस्य विमानचालकाः तत्र एफ-१६ युद्धविमानानाम् संचालनार्थं प्रशिक्षणं प्राप्नुवन्ति ।
रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनस्य स्क्रीनशॉट्
चीन केन्द्रीयरेडियो-दूरदर्शनस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सुः ।विश्लेषणेन उक्तं यत् यद्यपि अमेरिकादेशः यूक्रेनदेशाय प्रत्यक्षतया एफ-१६ युद्धविमानं न प्रदत्तवान् तथापि युक्रेनदेशस्य वायुसेनायाः कृते युद्धसेनास्थापनप्रक्रियायां तस्य अतीव महत्त्वपूर्णा भूमिका आसीत्
·यूक्रेन-वायुसेनायाः सहायतायै मार्गदर्शनाय च संयुक्तराज्यसंस्था प्रत्यक्षतया सैन्यकर्मचारिणः प्रेषयितुं असम्भाव्यम् अतः युक्रेन-विमानचालकानाम् मार्गदर्शनाय उड्डयन-प्रशिक्षकाणां नियुक्त्यर्थं निजीसैन्य-कम्पनीनां उपयोगं करोति, तत्सहकालं च युक्रेन-देशस्य रक्षणार्थं यान्त्रिकाणां, अनुरक्षण-विशेषज्ञानाञ्च नियुक्तिं करोति वायुसेनायाः एफ-१६ युद्धविमानाः स्थिरस्थितौ।
·अस्मिन् समये अमेरिकननिजीकम्पनयः अमेरिकादेशे बहूनां संख्यायां सेवानिवृत्तविमानचालकानाम्, यान्त्रिकाणां च नियुक्तिं कुर्वन्ति। तथा च यदा ते रोमानियादेशे प्रशिक्षणकेन्द्रे प्रासंगिककार्यं कुर्वन्ति तदा मूलतः कोऽपि जोखिमः, धमकी च न भवति।
·भविष्यत्काले नाटो-सदस्यराज्यानि युक्रेन-वायुसेनायाः कृते f-16-युद्धविमानानां वर्धमानसङ्ख्यां प्रदास्यन्ति, तथा च अमेरिका-देशः निजीकम्पनी-रक्षा-ठेकेदारानाम् माध्यमेन यूक्रेन-वायुसेनायाः एफ-16-विमानानां निर्माणे सहायतार्थं युक्रेन-विमानचालकानाम् अपि व्यवस्थितरूपेण प्रशिक्षणं करिष्यति | .युद्धविमानानाम् युद्धबलम् ।
लेबनान स्क्वेर् टीवी रिपोर्ट् इत्यस्य स्क्रीनशॉट्
वेई डोङ्ग्क्सु इत्यनेन अग्रे विश्लेषणं कृत्वा सूचितं यत् युक्रेन-सेना युद्धाय एफ-१६-युद्धविमानानाम् उपयोगं करोति, अद्यापि एतेषां प्रतिरोधानाम् सामनां कुर्वन् अस्ति ।
·यूक्रेन-वायुसेनायाः सम्प्रति प्राप्तानां एफ-१६ युद्धविमानानाम् कुलसंख्या अतीव अल्पा अस्ति, तथा च विमानचालकाः अपि अनुभवहीनाः सन्ति यदि ते रूसी-वायुसेनायाः विमानचालकैः सह शिरसा स्पर्धां कर्तुम् इच्छन्ति तर्हि ते क हानिः ।
·एफ-१६ युद्धविमानानाम् एषः समूहः मुख्यतया भविष्ये युक्रेनदेशस्य वायुरक्षायुद्धसेनानां सहायतां कर्तुं शक्नोति यत् तेषां रणनीतिकगुणयुक्तानां केषाञ्चन बृहत्नगरानां लक्ष्याणां च रक्षणं कर्तुं शक्यते।
·एफ-१६ युद्धविमानस्य कृते बहुधा सम्बद्धानां सहायकसुविधानां आवश्यकता वर्तते, येषु अद्यापि यूक्रेनदेशस्य वायुसेनास्थानकेषु विमानस्थानकेषु च निर्भरं भवति, येषु अद्यापि केचन व्यवस्थिताः अभावाः सन्ति कालः।
·अतः युक्रेनदेशस्य स्वामित्वं धारयन्तः f-16 युद्धविमानाः केवलं सीमितयुद्धमिशनं कर्तुं शक्नुवन्ति, तेषां प्रतीकात्मकं महत्त्वं च तेषां वास्तविकयुद्धमहत्त्वात् अधिकं भवति
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨वेई डोंगक्सु
सम्पादक丨लिन वी डोंग चेन्क्सियाओ
हस्ताक्षर समीक्षा丨हुआंग ताओ तथा कै याओयुआन
प्रतिवेदन/प्रतिक्रिया