समाचारं

फिलिपिन्स्-देशे मध्यवर्ती-क्षेपणास्त्र-नियोजनानन्तरं अमेरिकी-सैन्यस्य अभिप्रायः अस्ति यत् जापान-देशे मध्य-परिधि-क्षेपणास्त्र-अभ्यासः करणीयः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-माध्यमानां समाचारानुसारं ७ सितम्बर्-दिनाङ्के अमेरिका-देशेन फिलिपिन्स्-देशे मध्यम-दूरी-क्षेपणास्त्र-प्रणालीं नियोजितस्य अनन्तरं अमेरिकी-सेना-सचिवः क्रिस्टीन् वर्मुथ् इत्यनेन उक्तं यत् संयुक्त-सैन्य-कार्यक्रम-अभ्यासाय अमेरिका-देशः जापान-देशे मध्यम-दूरी-क्षेपणास्त्र-प्रणालीं नियोक्तुं इच्छति इति .

जापान टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् वर्मुथ् अस्मिन् सप्ताहे पूर्वं अमेरिकादेशस्य वर्जिनियानगरे एकस्मिन् कार्यक्रमे भागं गृहीतवती तथा च गतमासे जापानदेशस्य भ्रमणकाले सेनायाः बहुक्षेत्रीयकार्यदलस्य परिनियोजनस्य विषये चर्चां कृतवती इति च अवदत्। सेनाबहुक्षेत्रकार्यदलः मध्यमपरिधिसक्षमक्षेपणास्त्रप्रणालीयुक्तं नूतनं बलम् अस्ति, यत् टाइफन् इति अपि ज्ञायते ।

अमेरिकी सेनासचिवः क्रिस्टीन् वर्मुथ्

चतुर्थे दिनाङ्के रक्षापत्रकारसम्मेलने वार्मुथः अवदत् यत् "मम जापानदेशस्य अतीव सुखदं भ्रमणं कृतम्, रक्षामन्त्री मिनोरु किहारा इत्यनेन सह च अद्भुतं चर्चा अभवत् सा अवदत् यत्, "भवन्तः जानन्ति, अहं मन्ये वयं दृष्ट्वा अतीव प्रसन्नाः भविष्यामः। .बहुक्षेत्रं (कार्यदलम्)...जापानदेशात् बहिः (सैन्यव्यायामान्) कर्तुं शक्नोति।"

"जापानी-आत्मरक्षा-सेनानां प्रति वयं स्वरुचिं प्रकटितवन्तः" इति वार्मुथः अवदत्, यत्किमपि परिनियोजनं "जापानी-सर्वकारस्य गतिना" भविष्यति इति बोधयन् ।

अस्मिन् वर्षे एप्रिलमासे उत्तरे फिलिपिन्स्-देशे आयोजिते संयुक्तसैन्य-अभ्यासस्य समये अमेरिकी-सैन्येन प्रथमवारं भारत-प्रशांत-क्षेत्रे "टायफून"-प्रक्षेपक-विमानं नियोजितम् । अयं प्रक्षेपकः टोमाहॉक् क्रूज्-क्षेपणास्त्रं, स्टैण्डर्ड् ६ (एसएम-६) वायुरक्षा-क्षेपणानि च प्रक्षेपयितुं समर्थः अस्ति यस्य व्याप्तिः १६०० किलोमीटर्-पर्यन्तं भवति ।