समाचारं

हाङ्गझौ-नगरस्य पञ्चतारकं होटलं नूतनानां ऊर्जायानानां तहखाने प्रवेशं न करिष्यति? केचन कारस्वामिनः अतीव क्रुद्धाः सन्ति...

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एकः नेटिजनः एकस्य व्यक्तिस्य विषये शिकायतां कृतवान् यः क्षियाओशान्-नगरस्य पञ्चतारा-होटेले रात्रिभोजार्थं स्थितवान्, तस्य नूतनं ऊर्जा-वाहनं होटेलस्य भूमिगत-पार्किङ्ग-गैरेज्-मध्ये प्रवेशं कर्तुं न शक्नोति इति ज्ञातवान् गराज, परन्तु ईंधनवाहनानि भूमिगतपार्किङ्गगराजं प्रविष्टुं शक्नुवन्ति: "होटेलस्य मैदानस्य मुख्यद्वारस्य पुरतः केवलं ८ पार्किङ्गस्थानानि सन्ति। सर्वाणि नवीन ऊर्जायानानि पार्किङ्गं कृत्वा अपि पर्याप्तं नास्ति। अपि च, इ उष्णवायुः, कोऽपि सूर्ये स्वकारं निक्षिप्तुं न इच्छति” इति ।

नवीन ऊर्जाकारस्वामिनः

भूमिगतगराजस्य प्रवेशद्वारे एव निरुद्धः आसीत्

प्रातःकाले चेङ्गशी एक्स्प्रेस् इत्यस्य एकः संवाददाता नेटिजनैः उल्लिखिते होटेले गत्वा स्थितिं सत्यापयितुं गतः, संयोगेन च एकां महिलां रात्रिभोजार्थं होटेलम् प्रति नूतनं ऊर्जायानं चालयन्तीं सुरक्षारक्षकेन स्थगितवतीं दृष्टवान्

महिलायाः उपनाम लियू इति आसीत्, होटेलस्य दक्षिणतः भूमिगतपार्किङ्गगराजं प्रति वाहनं गन्तुम् इच्छति स्म, परन्तु द्वारे स्थितेन सुरक्षारक्षकेन तस्याः रोधः कृतः इति सुरक्षारक्षकः अवदत् यत् भूमिगतरूपेण नूतनानि ऊर्जायानानि पार्किङ्गं कर्तुं न शक्यन्ते पार्किङ्ग गराज।

लियूमहोदया अवदत् यत् सा गतसप्ताहे होटेले गता, तस्मिन् समये तादृशः नियमः नासीत्। तदनन्तरं सुरक्षारक्षकः लियूमहोदयायाः मार्गदर्शनं कृतवान् यत् सा होटेलस्य पृष्ठतः पार्किङ्गस्थाने स्वकारं निक्षिप्य होटेलपर्यन्तं गन्तुं प्रायः ५ निमेषाः यावत् समयः अभवत् ।