समाचारं

आगामिसप्ताहे विश्वे किं द्रष्टव्यम् : ट्रम्प-हैरिस्-योः प्रथमवारं सामना भवति, अमेरिकी-सीपीआइ, एप्पल्-पत्रकारसम्मेलनं आगच्छति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 8 सितम्बर (सम्पादक झाओ हाओ)अमेरिकी अर्थव्यवस्थायाः स्वास्थ्यस्य विषये चिन्ता विपण्यां प्रसरति।

शुक्रवासरस्य समापनपर्यन्तं अस्मिन् सप्ताहे नास्डैकस्य ५.७७% न्यूनता अभवत्, यत् जनवरी २०२२ तः बृहत्तमं साप्ताहिकं क्षयः अभवत्, तथा च एस एण्ड पी ५०० सूचकाङ्कः ४.२५% न्यूनः अभवत्, तथा च डाउ जोन्स औद्योगिकसरासरी २.९३% न्यूनीभूता; .उभौ अपि मार्च २०२३ तः बृहत्तमं साप्ताहिकं न्यूनतां प्राप्तवन्तौ ।

निकटतया अवलोकितानां रोजगारदत्तांशैः ज्ञातं यत् अगस्तमासे अमेरिकादेशे अकृषिवेतनसूचीनां संख्या १४२,००० इत्येव वर्धिता, यत् पूर्वमासे ८९,००० तः अधिका आसीत्, परन्तु विपणेन अपेक्षिता १६०,००० तः न्यूना अमेरिकादेशस्य मृदु-अवरोहणस्य मार्गः संकीर्णः अभवत् इति विश्लेषकाः मन्यन्ते ।

निवेशबैङ्कस्य एडवर्ड जोन्स् इत्यस्य वरिष्ठनिवेशरणनीतिज्ञः एन्जेलो कौर्काफास् इत्यनेन उक्तं यत्, "दत्तांशैः ज्ञायते यत् वयम् अद्यापि मृदु-अवरोहणस्य मार्गे स्मः, परन्तु स्पष्टं यत् अधिकानि अवनति-जोखिमानि उद्भूताः सन्ति तथा च मार्केट् इत्यस्य अपेक्षायाः प्रति अतीव संवेदनशीलः भविष्यति अस्थिरता वर्धिता।

प्रायः १० दिवसेभ्यः परं फेडरल् रिजर्व् द्विदिनात्मकं नीतिसभां करिष्यति, यस्य अर्थः अस्ति यत् केन्द्रीयबैङ्कस्य अधिकारिणः दशदिनानां "मौनकालस्य" प्रवेशं कृतवन्तः । अमेरिकी-कोष-सचिवः पूर्वः लॉरेन्स-समर्सः अवदत् यत् गैर-कृषि-वेतनसूची-प्रतिवेदनेन भविष्यवाणीः अधिकाः जटिलाः अभवन् इति विषये मार्केट् अद्यापि निष्कर्षं न प्राप्तवान्।

एतेषु दशदिनेषु सर्वाधिकं महत्त्वपूर्णं आँकडा निःसंदेहं अमेरिकी-सीपीआई (उपभोक्तृमूल्यसूचकाङ्क) इति प्रतिवेदनं यत् आगामिबुधवासरे मार्केट् उद्घाटयितुं निर्धारितम् अस्ति तथा च प्रारम्भिकनिवृत्तिदावानां संख्या अपि प्रकाशिता भविष्यति .अमेरिकादेशस्य मौद्रिकनीतेः कृते घण्टाकालः भवितुम् अर्हति ।

व्याजदरबाजारः दर्शयति यत् "25 आधारबिन्दुव्याजदरकटाहस्य" समर्थनं कुर्वन् शिबिरः अस्थायीरूपेण गैर-कृषिवेतनसूचीनां अनन्तरं अधिपत्यं प्राप्तवान् तथापि व्याजदररणनीतिज्ञः इरा जर्सी इत्यनेन उल्लेखः कृतः यत् 50 आधारबिन्दुव्याजदरस्य सम्भावना अस्ति cut इत्येतत् सम्प्रति पूर्णतया निरस्तं कर्तुं न शक्यते, अतः आगामिसप्ताहस्य cpi-दत्तांशः निर्णायकः कारकः भविष्यति।

आँकडानां अतिरिक्तं वैश्विकं ध्यानं आकर्षयन्तं अमेरिकीनिर्वाचनं आगामिसप्ताहे एकं प्रमुखं आयोजनमपि आरभेत अमेरिकादेशे द्वयोः दलयोः राष्ट्रपतिपदस्य उम्मीदवारौ कमला हैरिस्, डोनाल्ड ट्रम्प च १० सितम्बर् दिनाङ्के (प्रातःकाले... ११ सितम्बर्, बीजिंगसमये)।

ट्रम्पः पूर्वं वादविवादं कर्तुं न अस्वीकृतवान्, ततः "स्वस्य मनोवृत्तिं विपर्ययितवान्" । विश्लेषकाः मन्यन्ते यत् ट्रम्पः वादविवादद्वारा पुनः ध्यानं प्राप्तुं, हैरिस् इत्यस्य ऊर्ध्वगामित्वं च स्थगयितुं आशास्ति। नवीनतममतदानेन ज्ञायते यत् हैरिस् कतिपयेषु स्विंग् राज्येषु ट्रम्पात् किञ्चित् अग्रे अस्ति।

तदतिरिक्तं निवेशकाः “highlight moment” इति विषयेण मंगलवासरे प्रातःकाले बीजिंगसमये एप्पल्-कम्पन्योः शरद-प्रक्षेपण-सम्मेलनस्य स्वागतं करिष्यन्ति । सुप्रसिद्धः श्वसनकर्ता मार्क गुर्मन् इत्यनेन उक्तं यत् प्रौद्योगिकीविशालकायः iphone, airpods, apple watch इत्येतयोः नवीनतमपीढीयाः अपडेट् प्रकाशयिष्यति।

वित्तीयप्रतिवेदनानां दृष्ट्या अमेरिकी-शेयर-बाजारस्य द्वितीय-त्रैमासिक-वित्तीय-रिपोर्टिंग्-सीजनस्य समाप्तिः अभवत् आगामिसप्ताहे ओरेकल-एडोब-योः प्रदर्शनं ध्यानस्य योग्यम् अस्ति ।

आगामिसप्ताहे (बीजिंगसमये) महत्त्वपूर्णविदेशेषु आर्थिकघटनानां अवलोकनम् :

सोमवासरः (९ सितम्बर्) : जापानस्य द्वितीयत्रिमासे वास्तविकजीडीपी इत्यस्य संशोधितवार्षिकत्रैमासिकदरः, सितम्बरमासे यूरोजोनस्य सेण्टिक्सनिवेशकविश्वाससूचकाङ्कः, जुलैमासे अमेरिकीथोकविक्रयमासिकदरः, अमेरिकीफेडस्य १ वर्षस्य महङ्गानि पूर्वानुमानं च अमेरिकीदेशे। अगस्तमासे

मंगलवासरः (१० सितम्बर): १.एप्पल् नूतनं उत्पादप्रक्षेपणकार्यक्रमं करोति, अगस्तमासे यूके बेरोजगारीदरः, ओपेक् मासिकं कच्चे तेलविपण्यप्रतिवेदनं, अगस्तमासे अमेरिकी एनएफआईबी लघुव्यापारविश्वाससूचकाङ्कं च प्रकाशितवान्

बुधवासरः (११ सितम्बर): १.अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारौ हैरिस् ट्रम्पौ च वादविवादं कुर्वतः, ब्रिटिश औद्योगिक उत्पादनस्य मासिकदरेण जुलाई, 2019 तमे वर्षे ।अमेरिकी भाकपा वार्षिकदरः अगस्तमासे ऋतुसमायोजितः न

गुरुवासरः (12 सितम्बर): iea मासिकं कच्चे तेलबाजारप्रतिवेदनं विमोचयति, यूरोपीयकेन्द्रीयबैङ्कः स्वस्य व्याजदरनिर्णयस्य घोषणां करोति, यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षः lagarde मौद्रिकनीतिपत्रकारसम्मेलनं करोति, संयुक्तराज्ये प्रारम्भिकबेरोजगारीदावानां संख्यायां... सप्ताहतः सितम्बर् ७ पर्यन्तं, अमेरिकी अगस्तस्य पीपीआई वार्षिकदरः

शुक्रवासरः (13 सितम्बर): जुलैमासे यूरोजोन औद्योगिकनिर्गमस्य मासिकदरेण, रूसीकेन्द्रीयबैङ्केन ब्याजदरनिर्णयस्य घोषणा कृता, अगस्तमासे अमेरिकीआयातमूल्यसूचकाङ्कस्य मासिकदरेण, अमेरिकीविश्वविद्यालयस्य मिशिगनविश्वविद्यालयस्य उपभोक्तृविश्वाससूचकाङ्कस्य प्रारम्भिकमूल्यं/सितम्बरमासे एकवर्षीयमहङ्गानि प्रारम्भिकमूल्यं अपेक्षितम् दरस्य

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)