समाचारं

(ग्रामः ग्राम्यक्षेत्रं·पुनरुत्थानं दृष्ट्वा) शान्क्सी: फुलिन् काउण्टी औद्योगिकपुनर्जीवन फार्महाउसे सुगन्धित मशरूम

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, luliang, सितम्बर 8th, शीर्षक: shanxi: सुगन्धित मशरूम fulin काउंटी औद्योगिक पुनर्जीवन ले nongjia

लेखक लियू जिओहोंग

शान्क्सी-प्रान्तस्य लुलियाङ्ग-नगरस्य लिन्-मण्डले मशरूम-उद्योगः प्रबलतया विकसितः अस्ति, येन स्थानीयकृषकाणां कृते पर्याप्तं आयं प्राप्यते, ग्रामीणपुनरुत्थानस्य महत्त्वपूर्णं चालकं च भवति

अन्तिमेषु वर्षेषु लिङ्क्सियन-मण्डलेन स्वस्य जलवायु-संसाधन-लाभानां उपरि अवलम्ब्य प्रीमियम-कृषेः विकासाय खाद्य-कवकानां प्रमुख-क्षेत्रत्वेन पहिचानः कृतः, वित्तीय-समर्थनं निरन्तरं वर्धितम्, स्थानीय-खाद्य-कवक-उद्योगस्य विकासाय च सर्वप्रयत्नाः कृतः .

लिङ्क्सियन-मण्डलेन प्रीमियम-कृषेः विकासाय खाद्य-कवकानां प्रमुखक्षेत्रत्वेन पहिचानः कृतः अस्ति । liu xiaohong द्वारा चित्रितम्

वर्तमान समये लिङ्क्सियन-मण्डलेन "लकड़ी-चिप-प्रसंस्करण-जीवाणु-उत्पादन-रड-निर्माण-निरंतर-तापमान-जीवाणु-संवर्धन-मशरूम-फल-पारिस्थितिक-प्रसंस्करण-अपशिष्ट-मशरूम-दण्ड-रूपान्तरणं" सहितं सम्पूर्णा औद्योगिक-शृङ्खला निर्मितवती अस्ति, तथा च उत्पादानाम् निर्यातः बीजिंग-ग्वाङ्गझौ-नगरं भवति अन्ये च स्थानानि । तेषु "लिन्क्सियन ज़ाओमू शिताके मशरूम" इति कृषिग्रामीणकार्याणां मन्त्रालयस्य राष्ट्रियप्रसिद्धानां, विशेषाणां, उत्कृष्टानां च नवीनकृषिउत्पादानाम् सूचीयां सफलतया चयनं कृतम्

अवगम्यते यत् लिङ्क्सियन इत्यनेन काउण्टी इत्यस्य खाद्यकवक-उद्योगस्य परिमाणं, मानकीकरणं, औद्योगीकरणं, उद्यान-आधारितं च विकासं प्रवर्धयितुं कुलम् २७८ मिलियन युआन् निवेशः कृतः, तथा च "राष्ट्रीय-खाद्य-कवक-सुधार-केन्द्रं लिङ्क्सियन-अनुसन्धान-विकास-आधारः" स्थापितः काउण्टी इत्यस्य खाद्यकवक-उद्योगः १३ नगराणि ५० ग्रामाणि च आच्छादयति, यत्र ४ कोटिभ्यः अधिकानि यष्टयः रोपण-परिमाणं, ४०,००० टन-अधिकं उत्पादनं, ४० कोटि-युआन्-उत्पादनमूल्यं च अस्ति, येन ८,००० युआन्-अधिकस्य औसतवार्षिक-आयवृद्धिः भवति २३,००० जनानां कृते ।