समाचारं

चतुर्थः समुद्रीय रेशममार्गस्य केन्द्रीयकानूनीजिल्लामञ्चः आरभ्यते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ज़ियामेन्, ८ सितम्बर (रिपोर्टर याङ्ग फुशान्) चतुर्थः समुद्रीयरेशममार्गस्य केन्द्रीयकानूनीजिल्लामञ्चः ७ दिनाङ्के ज़ियामेन्नगरे उद्घाटितः यत्र मञ्चे भागं गृहीतवन्तः घरेलुविदेशीयाः अतिथयः "कानूनस्य शासनं सुधारस्य गारण्टीं ददाति तथा च उद्घाटनं विकासं प्रवर्धयति - using the maritime silk road central legal district" "उच्चगुणवत्तां सुनिश्चित्य 'एकमेखला, एकः मार्गः' इति संयुक्तरूपेण निर्माणं कर्तुं निर्माणसेवाः" इति विषये आदानप्रदानं चर्चा च कृता

फुजियान् प्राचीनस्य समुद्रीय रेशममार्गस्य पूर्वीयः आरम्भबिन्दुः अस्ति तथा च २१ शताब्द्याः समुद्रीयरेशममार्गस्य मूलक्षेत्रम् अस्ति । फुजियान् प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च झोउ ज़ुयी इत्यनेन उद्घाटनसमारोहे भाषणं कृत्वा उक्तं यत् समुद्रीयरेशममार्गस्य मध्यकानूनीमण्डलस्य निर्माणात् आरभ्य फुजियान् इत्यनेन तस्य उपयोगः एकस्य "बेल्ट एण्ड रोड" इत्यस्य संयुक्तनिर्माणे गहनतया एकीकृत्य फुजियान्-देशे कानूनस्य शासनस्य निर्माणं कर्तुं, तथा च सक्रियरूपेण सार्वजनिकस्य निर्माणं कर्तुं महत्त्वपूर्णः आरम्भबिन्दुः कानूनीसेवामञ्चः उच्चस्तरीयकानूनीसंसाधनं एकत्र आनयति, अन्तर्राष्ट्रीयव्यापारिकसमुद्रीविवादे सुधारं करोति निपटानतन्त्रं, बौद्धिकसम्पत्त्यसंरक्षणं सुदृढं करोति, तथा च डिजिटलराजनैतिककानूनीनवाचारं प्रवर्धयति, प्रान्तस्य कानूनीप्रौद्योगिकीउद्योगशृङ्खला निरन्तरं वर्धते, वर्धते च, तथा च देशे विदेशे च अधिकाधिकाः कानूनीप्रतिभाः फुजियन्-नगरे एकत्रिताः भवन्ति

झोउ ज़ुयी इत्यनेन उक्तं यत् फुजियान् समुद्रीय रेशममार्गस्य केन्द्रीयकानूनीमण्डलस्य निर्माणं निरन्तरं करिष्यति तथा च फुजियान्-देशे चीनीयशैल्याः आधुनिकीकरणस्य अभ्यासाय कानूनीबलानाम् उत्तमरीत्यागं करिष्यति, उद्यमविकासाय उत्तमं वातावरणं निरन्तरं निर्मास्यति; उद्घाटनस्य सहकार्यस्य च कृते, विदेशसम्बद्धानां कानूनीसेवानां कृते प्राधान्यस्थानं निर्मातुं च निरन्तरं नूतनानां कानूनीप्रौद्योगिकीस्वरूपाणां संवर्धनं विकासं च निरन्तरं कुर्वन्तु। सः आशां कृतवान् यत् मञ्चे भागं गृह्णन्तः अतिथयः स्वस्य अनुभवं निधिं च प्रसारयिष्यन्ति तथा च संयुक्तरूपेण समुद्रीय रेशममार्गस्य केन्द्रीयकानूनीमण्डलस्य निर्माणं करिष्यन्ति येन फुजियान्-देशे उच्चस्तरस्य कानूनस्य शासनस्य निर्माणे सहायता भवति।

तस्मिन् एव दिने झोउ ज़ुयी इत्यनेन अन्यैः अतिथिप्रतिनिधिभिः संयुक्तरूपेण "समुद्री रेशममार्गस्य केन्द्रीयकानूनीमण्डलस्य अभियोजकसेवाकेन्द्रस्य", "समुद्रीरेशममार्गस्य केन्द्रीयकानूनीजिल्हस्य ताइवानसम्बद्धस्य लोककानूनीसेवाकेन्द्रस्य" तथा "जियामेन्" इत्यस्य अनावरणं कृतम् अन्तर्राष्ट्रीय मध्यस्थता न्यायालय"।

केन्द्रीयराजनैतिककानूनीकार्याणां आयोगस्य उपमहासचिवः सन क्षियाओफाङ्गः, चीनकानूनसमाजस्य पार्टीनेतृत्वसमूहस्य सचिवः वाङ्ग होङ्गक्सियाङ्गः, सर्वोच्चजनानाम् न्यायाधीशसमितेः उपमन्त्रिस्तरीयः पूर्णकालिकसदस्यः वाङ्गशुमेई च कोर्ट, सर्वोच्चजनअभियोजकालयस्य अभियोजकसमितेः उपमन्त्रिस्तरीयः पूर्णकालिकसदस्यः शि वेइझोङ्गः, न्यायमन्त्रालयस्य उपमन्त्री ली मिंगझेङ्गः, अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः उपाध्यक्षः यू च जियानलोङ्गः सभायां भाषणानि अपि दत्तवन्तः। राष्ट्रीयमन्त्रालयानाम् आयोगानां च प्रासंगिकनेतारः, देशे विदेशे च महत्त्वपूर्णाः अतिथयः, समुद्रीय रेशममार्गस्य केन्द्रीयकानूनीजिल्ह्याः विशेषज्ञपरामर्शदातारः तथा च देशविदेशेषु अन्ये विशेषज्ञाः विद्वान् च, कानूनी तथा सर्वकानूनीसंस्थाः, व्यापारप्रतिनिधिः इत्यादयः भागं गृहीतवन्तः। (उपरि)