समाचारं

रूसीमाध्यमाः : कुर्स्क्-नगरे रूसी-युक्रेन-सैनिकाः स्थितियुद्धे संक्रमणं कुर्वन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तःरूसी "स्वतन्त्र" इति जालपुटे ६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं डोन्बास् क्षेत्रे विपत्तौ स्थित्वा अपि युक्रेनदेशस्य सेना रूसस्य कुर्स्क् ओब्लास्ट् प्रति नूतनानि रिजर्वसेनानि संयोजयति एव। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशस्य सेना दीर्घकालं यावत् रूसदेशे एव तिष्ठति इति धमकी दत्ता। रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वीय-आर्थिक-मञ्चे अवदत् यत् रूसीसेना युक्रेन-सैनिकं कुर्स्क-क्षेत्रात् "क्रमेण बहिः निष्कासयति" तथा च डोन्बास्-क्षेत्रे स्वस्य आक्रमणं महत्त्वपूर्णतया त्वरितवती अस्ति
पुटिन् उक्तवान् यत् युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे आक्रमणार्थं बहूनां सुप्रशिक्षितानां सैनिकानाम् प्रेषणं कृतवती, येन डोन्बास्-नगरे प्रमुखदिशि तस्य रक्षाः दुर्बलाः अभवन्, रूसीसेना पूर्वीय-युक्रेन-देशे स्वस्य आक्रमणं त्वरितवती, अद्यतनकाले दुर्लभतया दृश्यमानेन वेगेन क्षेत्रं च जप्तवती कालः । सः अवदत् यत् युक्रेन-सेनायाः जनशक्ति-उपकरणयोः महती हानिः अभवत् ।
रूसस्य रक्षामन्त्रालयस्य अनुसारं ५ दिनाङ्के युक्रेन-सेनायाः कुर्स्क-मोर्चे ३७० जनाः, १७ बखरी-युद्धवाहनानि च गतदिने हारितानि, परन्तु युक्रेन-सेना राज्ये बहुदिशाभ्यः आक्रमणं कर्तुं प्रयतमाना एव आसीत् विशेषज्ञाः मन्यन्ते यत् कुर्स्क-ओब्लास्ट्-नगरे युद्धं स्थितियुद्धं जातम् अस्ति युक्रेन-सेना सक्रियरूपेण रक्षात्मकस्थानानि सुदृढं करोति, माइन-क्षेत्राणि स्थापयति, टङ्क-विरोधी खातयः, बङ्करः, दीर्घकालीन-अग्निशक्ति-बिन्दवः च निर्मान्ति
अस्मिन् सन्दर्भे युक्रेन-सेना-प्रेस-सेवा घोषितवती यत् युक्रेन-सेनायाः कब्जित-कुर्स्क-ओब्लास्ट्-क्षेत्रे स्थापिता गैरिसन-कमाण्डः कार्याणि आरब्धवती अस्ति, तस्याः दायित्वं च अस्ति यत् "जनसङ्ख्यायां अन्तर्राष्ट्रीय-मानवतावादी-कानूनी-मान्यतानां पालनम् इति सुनिश्चितं भवति" इति
रूसस्य विभिन्नेषु भागेषु येषु आतङ्कवादविरोधीकार्यक्रमेषु प्रवेशः अभवत्, तेषु अधिकारिणः मिलिशिया-एककानां निर्माणं आरब्धवन्तः । रूसस्य रक्षामन्त्रालयेन उक्तं यत् बेल्गोरोड् ओब्लास्ट् स्वयंसेवकैः निर्मितं मिलिशिया-एककं निर्माति । कुर्स्क-प्रान्ते अपि एतादृशाः एककाः निर्मिताः सन्ति । रूसीस्थानीयाधिकारिणः अवदन् यत् षड्मासस्य अनुबन्धे हस्ताक्षरं कृत्वा स्वयंसेवकाः प्रशिक्षणं प्राप्नुयुः, आवश्यकानि शस्त्राणि प्राप्नुयुः, सेनायाः आतङ्कवादविरोधीकार्यक्रमस्य कमाण्डस्य च सहकार्यं करिष्यन्ति।
पाश्चात्य-युक्रेन-माध्यमानां समाचारानुसारं ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-ओब्लास्ट्-विरुद्धस्य आक्रमणस्य परिधिमध्ये सर्वाणि कार्याणि सम्पन्नं करोति, सेप्टेम्बर-मासः फलप्रदः भविष्यति इति। अमेरिकीमाध्यमेषु उक्तं यत् जेलेन्स्की अद्यैव राष्ट्रियसुरक्षाकार्याणां कृते राष्ट्रपतिस्य अमेरिकी उपसहायकस्य जॉन् फेनर् इत्यनेन सह मिलितवान्, यः "सैन्य-आर्थिक-ऊर्जाक्षेत्रेषु रणनीतिकनियोजनस्य समन्वयं कर्तुं" कीव-नगरं गतः
तत्र कारणं वर्तते यत् फेनर्-यात्रा युक्रेन-देशस्य अनुरोधेन सह सम्बद्धा अस्ति यत् अमेरिका-देशः तस्मै दीर्घदूरपर्यन्तं शस्त्राणि प्रदातुम् यत् रूस-क्षेत्रे आघातं कर्तुं शक्नोति। अमेरिकनः युक्रेनदेशस्य माङ्गल्याः अनुकूलतां कुर्वन्ति इति दृश्यते । रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकादेशः युक्रेनदेशेन सह एजीएम-१५८ संयुक्तवायुरक्षाक्षेत्रे प्रक्षेपितानां वायुतः भूपृष्ठपर्यन्तं क्षेपणानां आपूर्तिं कर्तुं युक्रेनदेशेन सह सम्झौतां कर्तुं समीपे अस्ति। अमेरिकादेशः युक्रेनदेशः पुरातनं एजीएम-१५८ए-क्षेपणास्त्रं प्रदातुं शक्नोति यस्य अधिकतमं ३७० किलोमीटर्-पर्यन्तं व्याप्तिः भवति ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पुटिन् ५ दिनाङ्के सम्पूर्णं डोन्बास्-नगरं जितुम् स्वस्य दृढं दृढनिश्चयं प्रदर्शितवान् । डोन्बास् पूर्वीयुक्रेनदेशस्य एकः विशालः औद्योगिकक्षेत्रः अस्ति यत्र पुटिन्-सैनिकाः निरन्तरं उन्नतिं कुर्वन्ति, यदा अपि युक्रेन-देशः रूसस्य कुर्स्क-क्षेत्रे आक्रमणं प्रारभते
पुटिन् ५ दिनाङ्के रूसीसुदूरपूर्वे आर्थिकमञ्चे बोधितवान् यत् डोन्बास्-नगरस्य (लुहानस्क्-डोनेट्स्क-प्रदेशाः च समाविष्टाः) पूर्णतया "मुक्तिः" "अस्माकं सर्वोच्चप्राथमिकता" इति युक्रेनदेशे विशेषसैन्यकार्यक्रमेषु महत् मानवीयं आर्थिकं च व्ययम् अभवत् अपि सः दृढनिश्चयं दर्शितवान् । (लियू याङ्ग, लिन् जिओक्सुआन् द्वारा संकलितः)
प्रतिवेदन/प्रतिक्रिया