समाचारं

ज़ेलेन्स्की पश्चिमेभ्यः शस्त्रप्रहारस्य प्रतिबन्धान् हर्तुं वदति, अमेरिकी रक्षासचिवः अङ्गीकुर्वति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:08
६ सेप्टेम्बर् दिनाङ्के अमेरिकी रक्षासचिवेन सह जेलेन्स्की इत्यस्य समागमस्य समये ऑस्टिन् इत्यनेन घोषितं यत् अमेरिका युक्रेनदेशाय अन्यं २५ कोटि डॉलरं नूतनं सैन्यसमर्थनं दास्यति इति ।
ज़ेलेन्स्की इत्यनेन रूसदेशे लक्ष्येषु आक्रमणार्थं युक्रेनदेशस्य सैन्यस्य सहायताशस्त्रप्रयोगे प्रतिबन्धाः हर्तुं अमेरिकादेशः अपि आह्वानं कृतम् । तस्य प्रतिक्रियारूपेण अमेरिकी रक्षासचिवः ऑस्टिनः तदनन्तरं पत्रकारसम्मेलने ज़ेलेन्स्की इत्यस्य अनुरोधस्य विवेकपूर्वकं खण्डनं कृतवान् यत् कोऽपि एकः क्षमता स्थितिं परिवर्तयितुं न शक्नोति, क्षमतानां संयोजने च ध्यानं वर्तते इति
आँकडानुसारं रूस-युक्रेन-संकटस्य वर्धनात् आरभ्य युक्रेन-देशाय अमेरिकीसैन्यसमर्थनस्य कुलराशिः ५५.७ अर्ब-अमेरिकन-डॉलर्-अधिका अभवत्, युक्रेन-सहायक-शस्त्राणां उन्नत-स्तरः, विनाशकारी-शक्तिः च क्रमेण वर्धिता अमेरिकी रक्षाविभागेन ६ दिनाङ्के प्रकाशितेन दस्तावेजेन ज्ञातं यत् अस्मिन् क्रमे ३५ अमेरिकी संघीयराज्येषु कुलम् ४१.७ अरब अमेरिकीडॉलर् अनुबन्धाः प्राप्ताः दस्तावेजाः दर्शयन्ति यत् रेथियोन्, जनरल् डायनामिक्स इत्यादयः सैन्यदिग्गजाः अमेरिकीरक्षाविभागेन सह बहुकोटिरूप्यकाणां शस्त्रनिर्माणसन्धिषु हस्ताक्षरं कृतवन्तः, यस्य बृहत् भागः युक्रेनदेशाय प्रदत्तः अस्ति
सम्पादकः सः क्षियाओडोङ्गः
सम्पादक: पान संगयु
प्रतिवेदन/प्रतिक्रिया