समाचारं

डौयुः अश्लील-अश्लील-सामग्रीणां उपरि दमनं निरन्तरं कुर्वन् अस्ति, अगस्त-मासे १३३ अवैध-सजीव-प्रसारण-कक्षेषु स्थायिरूपेण प्रतिबन्धं कृतवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, douyu इत्यनेन "अश्लील-अश्लील-सामग्री-विषये गम्भीर-दमनस्य प्रशासनिक-घोषणा" जारीकृता, यत् अगस्त-मासे अश्लील-अश्लील-चित्र-सम्बद्धानां नियमानाम् उल्लङ्घनं कुर्वन्तः लाइव-प्रसारण-कक्षेषु सुधारं कर्तुं, गम्भीर-दमनं च कर्तुं केन्द्रितम् आसीत्, तथा च 133 अवैध-सजीव-प्रसारण-कक्षेषु स्थायी-प्रतिबन्धं कार्यान्वितम्
douyu सदैव सकारात्मकसमुदायस्य निर्माणाय तथा स्वस्थं हरितं च मञ्चं पारिस्थितिकवातावरणं निर्मातुं प्रतिबद्धः अस्ति मञ्चः अश्लील-अश्लील-सामग्रीषु भृशं दमनार्थं "ऑपरेशन किङ्ग्मिंग" इति निरन्तरं कार्यं करोति। अद्यतने, उपयोक्तृप्रतिवेदनानि स्वीकृत्य निरीक्षणं कुर्वन्, douyu इत्यनेन ज्ञातं यत् केचन एंकराः लाइव-प्रसारणस्य समये अश्लील-अश्लील-उल्लङ्घनेषु प्रवृत्ताः, येन douyu इत्यस्य "उपयोक्तृपञ्जीकरणसमझौता", "उपयोक्तृ-सूर्यप्रकाश-आचार-संहिता", "अन्तर्क्रिया-संहिता" इत्यादीनां प्रासंगिकानां गम्भीररूपेण उल्लङ्घनं कृतम् सम्झौता नियमाः । मञ्चस्य स्क्रीनिंग्, पुष्टिः च कृत्वा अगस्तमासे १३३ अवैधरूपेण लाइव प्रसारणकक्षेषु स्थायिप्रतिबन्धस्य उपायाः कृताः ।
घोषणायाम्, douyu इत्यनेन उक्तं यत् सः विभिन्नप्रकारस्य अवैध-अवैध-सामग्रीणां उपरि दमनं निरन्तरं करिष्यति, तथा च शासन-परिणामान् नियमितरूपेण जनसामान्यं प्रति प्रकटयिष्यति, यदि उपयोक्तारः अवैध-खाताः सामग्रीं च प्राप्नुवन्ति तर्हि ते मञ्चे क समये एव ।
डौयुः पुनः अवदत् यत् अन्तर्जालः कानूनात् बहिः स्थानं नास्ति तथा च अश्लील-सजीव-प्रसारण-सामग्री न केवलं मञ्चस्य प्रबन्धन-क्रमं बाधते, अपितु ऑनलाइन-सजीव-प्रसारण-उद्योगस्य स्वस्थ-विकासं अपि गम्भीररूपेण प्रभावितं करोति। douyu उपयोक्तृभ्यः आह्वानं करोति यत् ते कानूनानां, विनियमानाम्, मञ्चनियमानां च सख्यं पालनम्, लाइव प्रसारणक्रियाकलापानाम् मानकीकरणं, स्पष्टसाइबरस्पेस् निर्माणे योगदानं च कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया