समाचारं

"बाल अपहरणं व्यापारं च" इति विषये अफवाः कल्पयित्वा नेटिजनः दण्डितः अभवत् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति केचन नेटिजनाः स्वस्य स्वार्थाय जोखिमं स्वीकृत्य स्वमाध्यमेन मिथ्यासूचनाः कल्पयित्वा प्रसारयन्ति। यथा सर्वे जानन्ति, एतानि मिथ्यासूचनानि प्रकाशयितुं कार्याणि पूर्वमेव कानूनी रक्तरेखां स्पृष्टवन्तः।

ग्वाङ्गझौ लिवानपुलिसः अद्यैव "बालअपहरणं तस्करी च" इति विषये ऑनलाइन-अफवाः कल्पयितुं प्रकरणं उद्घाटितवान् ।

अस्मिन् वर्षे अगस्तमासस्य १३ दिनाङ्के एकः नेटिजनः स्वमाध्यममञ्चे एकं भिडियो स्थापितवान्, यत्र ग्वाङ्गझौ-नगरे मानवव्यापारिणः प्रादुर्भूताः इति अफवाः, तत्र पाठः आसीत् यत् "अधुना एव ग्वाङ्गझौ-नगरे मानवव्यापारिणः प्रादुर्भूताः। सर्वैः स्वसन्तति-सुरक्षायाः विषये ध्यानं दातव्यम्" इति ." एषा सूचना शीघ्रमेव नेटिजनानाम् ध्यानं चर्चां च आकर्षितवती ।

लिवान-पुलिसः स्थितिं ज्ञातवती : न्यायक्षेत्रस्य अन्तः निवासी हुआङ्ग् इत्यनेन एषः भिडियो स्थापितः, अस्मिन् घटनायां कोऽपि बालकः अपहृतः, व्यापारः वा न कृतः

तदनन्तरं लिवानपुलिसः कानूनानुसारं अन्वेषणार्थं हुआङ्गं पुलिसस्थानम् आहूतवान् । हुआङ्गः प्रकरणं प्राप्तस्य अनन्तरं सः स्वीकृतवान् यत् यातायातस्य प्राप्त्यर्थं सः "अधुना एव गुआङ्गझौ-नगरे मानवव्यापारिणः प्रादुर्भूताः, सर्वेषां बालकानां सुरक्षायाः विषये ध्यानं दातव्यम्" इति मिथ्यासूचनाः कल्पयित्वा स्वस्य लघु-वीडियो-मञ्चे स्थापिता वृतांत्तः। एतेन केषाञ्चन गुआङ्गझौ-नगरस्य नेटिजनानाम् ध्यानं, चर्चा, चिन्ता च उत्पन्ना अस्ति ।

प्रासंगिककायदानानुसारं लिवानपुलिसः हुआङ्ग् इत्यस्य उपरि प्रशासनिकदण्डं कृतवान् ।

पुलिस स्मरणं करोति : १.

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति यत् नेटिजनाः स्वस्य व्यक्तिगतवचनानि कर्माणि च सचेतनतया ऑनलाइन-रूपेण नियन्त्रयन्तु, अफवाः न प्रसारयन्तु, अफवाः न विश्वसन्ति, अफवाः न प्रसारयन्तु।