समाचारं

हुआङ्ग जियान्सियाङ्गः - राष्ट्रियपदकक्रीडादलः शीर्ष १८ मध्ये दुर्बलतमः दलः अस्ति, तदनन्तरं तेषां रक्षणं प्रतिहत्यां च कर्तुं यथाशक्ति प्रयतितव्या।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के बीजिंगसमये सुप्रसिद्धः फुटबॉल-टिप्पणीकारः हुआङ्ग जियान्क्सियाङ्गः राष्ट्रिय-फुटबॉल-विश्वकप-प्रारम्भिक-क्रीडायाः विषये वेइबो-पत्रिकायां पोस्ट् कृतवान्

हुआङ्ग जियान्सियाङ्गस्य वेइबो इत्यस्य पूर्णः पाठः निम्नलिखितरूपेण अस्ति ।

अवास्तविकभ्रमान् क्षिपन्तु, गम्भीरतापूर्वकं दृढतया च रक्षणं कुर्वन्तु, रक्षणार्थं च यथाशक्ति प्रयतन्ते, भवन्तः स्वस्य प्रयत्नस्य उपरि निर्भरं कुर्वन्ति, अवसरान् चूकितुं शक्नुवन्ति वा इति आकाशे एव निर्भरं भवति अग्रे करोतु।

एकस्मिन् समूहे अन्यदलानां क्रीडां, अन्ययोः समूहयोः क्रीडां च द्रष्टुं द्वौ दिवसौ यावत् समयः अभवत् । अन्वयः - 1. चीनीयदलं शीर्ष-18 मध्ये सर्वाधिकं दुर्बलम् अस्ति। न तु यतोहि ०-७ इति स्कोरेन दलं दुर्बलतमं इति निर्णीतम्, अपितु सामरिकसंकोचेन, भ्रान्तस्थाननिर्धारणेन च मिलित्वा दुर्बलतमं दलं इति कारणेन सप्तक्रीडासु पराजितः, हारितः च

2. एशियायां जापानं दक्षिणकोरियां च विहाय अन्येषु दलेषु निरन्तरं, स्थिरतया, उद्देश्यपूर्वकं संगठितुं, आक्रमणानां निर्माणं च कर्तुं क्षमतायाः अभावः अस्ति अतः यद्यपि बलवन्तः दुर्बलदलानां च भेदः स्पष्टः अस्ति तथापि दुर्बलदलानां केवलं समुचितरणनीतिः आवश्यकी भवति। एकीकृतचिन्तनम्, पञ्चप्रतिस्थापनानाम् सदुपयोगः, तथा च रक्षात्मकतीव्रता निर्वाहयति, त्रुटयः न्यूनीकरोति, धैर्यपूर्वकं प्रतिद्वन्द्विनः त्रुटिं कर्तुं प्रतीक्षन्ते, दक्षिणकोरिया अपि प्यालेस्टाइनस्य सामना कुर्वन् असहायः भवति लोहस्य पिपासा निर्माणम् ।

३. अष्टपुरुषरक्षां सर्वदा निर्वाहयन्। ९ क्रीडकाः न्यूनाः सन्ति इति पृष्ठाङ्गणस्य संरचनायाः कारणात् दृढदलानां विरुद्धं रक्षणं कर्तुं असम्भवम् । तदतिरिक्तं यदा प्रतिद्वन्द्वी दुर्बलः बलवान् च भवति तदा आक्रमणकारिणः रक्षायां सक्रियरूपेण भागं गृह्णन्ति, धावन्ति सक्रियरूपेण च गभीरं निवृत्ताः भवन्ति वा क्षैतिजरूपेण आच्छादयन्ति, येन मध्यक्षेत्रस्य पृष्ठक्षेत्रस्य च सहायता भवति

4. चीनीयदलस्य अस्य समूहस्य बलस्य किमपि लाभः नास्ति, बहरीन-इण्डोनेशिया-देशयोः सामना कर्तुं च अतीव कठिनं भविष्यति यदि ते स्वविचारं न एकीकृत्य स्वसंज्ञानं समायोजयन्ति, समये स्पष्टतया स्वस्थानं न कुर्वन्ति तर्हि अहं भीतः अस्मि पतनं प्रसरिष्यति इति। ०-७ निश्चितरूपेण आपदा अस्ति, तथा च एतत् बलतुलनायाः असामान्यं अशुद्धं च प्रतिबिम्बम् अस्ति, परन्तु द्वयोः अर्धयोः अन्तिमेषु कतिपयेषु निमेषेषु कुलम् त्रीणि गोलानि स्वीकृतानि, येन दलस्य मानसिकस्थितिः प्रतिबिम्बिता अस्ति किं त्वं अद्यापि क्रीडितुं इच्छसि ? कथं वयं दलं क्रीडन्तं स्थापयितुं शक्नुमः ? एषः फुटबॉलसङ्घस्य कृते तात्कालिकः विषयः अस्ति । अतिशयेन वार्तालापः वा बहुदूरं वार्तालापं वा वर्तमानस्थितौ व्यर्थं भवति एतत् केवलं आपदां अधिकाधिकं विनाशकारीं करिष्यति।