समाचारं

हैकोउ इत्यनेन घोषणा कृता यत् "षट् निलम्बनानि" क्रमेण नगरव्यापीरूपेण हृतानि भविष्यन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैकोउ जलप्रलयनियन्त्रण, पवन एवं अनावृष्टि नियन्त्रण मुख्यालय

नगरव्यापी "षट् स्टॉप्स्" उत्थापनस्य घोषणा

प्रियाः नागरिकाः पर्यटकाः च : अस्मिन् वर्षे हैकौ-नगरे ११ क्रमाङ्कस्य "मकर"-आन्ध्र-तूफानस्य प्रभावस्य क्रमिकं दुर्बलतां दृष्ट्वा व्यापक-संशोधनस्य निर्णयस्य च अनन्तरं निवारणार्थं नगरस्य "षट्-निलम्बन"-उपायान् क्रमेण उत्थापयितुं निर्णयः कृतः अस्ति 7 सितम्बर को 18:00 तक टायफून। अधुना प्रासंगिकाः प्रमुखाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति ।

1. 7 सितम्बर् दिनाङ्के 18:00 वादनात् आरभ्य नगरे विभिन्नाः सुपरमार्केट्, कृषकबाजाराः, टैक्सी, ऑनलाइन राइड-हेलिंग्, यात्रीबस इत्यादयः क्रमेण सामान्यं कार्यं आरभ्यन्ते। आपत्कालीनमरम्मतस्थित्यानुसारं सेतुषु, सुरङ्गेषु च शताब्दीसेतुः इत्यादिषु यातायातनियन्त्रणं हृतं भविष्यति।

2. ७ सितम्बर् दिनाङ्कस्य २४:०० वादनात् आरभ्य नगरे सर्वप्रकारस्य वाणिज्यिकप्रतिष्ठानानि, उद्यमाः, कारखानानि, निर्माणस्थलानि इत्यादयः सुरक्षां सुनिश्चित्य व्यवस्थितरूपेण कार्यं उत्पादनं च पुनः आरभ्यन्ते।

3. हाइकोनगरे अद्यापि प्रचण्डवायुः वर्षा च भविष्यति इति भविष्यवाणी अस्ति।

4. मूलस्थानं प्रति प्रत्यागन्तुं पूर्वं स्थानान्तरितकर्मचारिणः गुप्तसंकटपरीक्षां कुर्वन्तु, प्रत्यागन्तुं पूर्वं सुरक्षां च सुनिश्चितं कुर्वन्तु। भवतः अवगमनस्य समर्थनस्य च कृते धन्यवादः!

हैकोउ जलप्रलयनियन्त्रण, पवन एवं अनावृष्टि नियन्त्रण मुख्यालय

७ सितम्बर २०२४