समाचारं

apple iphone 16 series a18 चिप् ai कार्यक्षमतां वर्धयितुं arm इत्यस्य नवीनतम v9 आर्किटेक्चर इत्यस्य आधारेण अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् आईफोन् १६ श्रृङ्खलायाः नूतना पीढी आगामि मंगलवासरे आधिकारिकतया प्रदर्शिता भविष्यति। ब्रिटिश "फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​कथनमस्ति यत् एप्पल् पत्रिकासम्मेलने ए१८ चिप् विमोचयिष्यति, यत्र सॉफ्टबैङ्कस्य सहायकसंस्थायाः आर्म इत्यस्य नवीनतमस्य v9 आर्किटेक्चरस्य उपयोगेन मोबाईलफोनेषु एआइ-कार्यस्य परिचयस्य प्रचारः भविष्यति

सम्प्रति विश्वस्य अधिकांशस्य स्मार्टफोनचिप् आर्किटेक्चरस्य पृष्ठतः बौद्धिकसम्पत्त्याः स्वामित्वं आर्म इत्यस्य अस्ति, तथा च कम्पनी मुख्यतया अन्यकम्पनीभ्यः राजस्वं प्राप्तुं तान् अनुज्ञापत्रं ददाति एप्पल् इत्यस्य आईफोन्, आईपैड्, मैक् इत्यत्र प्रयुक्ताः कस्टम् चिप्स् सर्वेऽपि आर्म इत्यस्य प्रौद्योगिक्याः उपयोगं कुर्वन्ति ।

आईटी हाउसस्य पूर्वप्रतिवेदनानां उल्लेखं कृत्वा एप्पल् इत्यनेन गतवर्षस्य सितम्बरमासे आर्म इत्यनेन सह सम्झौते हस्ताक्षरं कृतम् यत् “२०४० तः परं विस्तारितम्” । तदतिरिक्तं अस्मिन् वर्षे जुलैमासे आर्म इत्यनेन उक्तं यत् तस्य v9 चिप् स्मार्टफोन-आयस्य ५०% भागं भवति ।

वस्तुतः एतयोः कम्पनीयोः सहकार्यस्य दीर्घः इतिहासः अस्ति यत् एप्पल् आर्म इत्यस्य स्थापनायां मूलसाझेदारानाम् एकः अपि आसीत् यदा सः स्वस्य "न्यूटन" सङ्गणकं विमोचयति स्म ।

यद्यपि अस्मिन् सङ्गणकचिप् मध्ये आर्म-प्रौद्योगिकी सफलतां प्राप्तुं असफलतां प्राप्तवती तथापि न्यूनशक्ति-उपभोगादि-कारकाणां श्रृङ्खलायाः कारणात् क्रमेण चल-अर्धचालकक्षेत्रे अस्य वर्चस्वं वर्तते, एप्पल्-कम्पनी च आर्म-सहकार्यस्य सदैव उत्तमं आधारं निर्वाहयति