समाचारं

अयं सिलिकन वैली-बॉस् भवन्तं शिक्षयति यत् एकस्मिन् वाक्ये त्रयाणां जनानां सह ७ अर्बं कथं प्राप्तुं शक्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये एआइ स्टार्टअप एस.एस.आइ ( सुरक्षित अतिगुप्तचर ) .१ अरब डॉलरं संग्रहितवान्एषा वार्ता पर्याप्तं ध्यानं आकर्षितवती अस्ति।

वस्तुतः एआइ-जगति वित्तपोषणस्य १ अर्बं महत् कार्यं न भवति ।

परन्तु एसएसआई उत्तिष्ठति, मुख्यतया यतोहि कम्पनीकेवलं ३ मासान् यावत् स्थापितःदलं केवलं प्रायः १० जनाः सन्ति, एतावता, अपिउत्पादाः न सन्ति, ते किं कर्तुं योजनां कुर्वन्ति इति भवन्तः अपि चिन्तयितुं न शक्नुवन्ति ।

अस्य मुख्यकार्यकारी डेनियल ग्रॉस्( डैनियल ग्रॉस ) .ते केवलं सर्वेभ्यः वदन्ति यत् ते "प्रत्यक्षतया सुरक्षित-अति-गुप्तचर-निर्माणे" ध्यानं दातुं अभिलषन्ति । . .

एतत् एव, परन्तु अप्रत्याशितरूपेण एक-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां संग्रहणं कर्तुं शक्नुवन् सम्भवतः अनेकेषां उद्यमिनः मनसि धन-निर्माण-मिथ्या अस्ति ।

परन्तु एकं वक्तुं शक्यते यत् ssi इत्यस्य धनं प्राप्तुं मार्गः सर्वेषां कृते वास्तवतः कठिनः अस्ति ।

यतः ssi एतावत् धनं प्राप्तुं शक्नोति,अधिकतया इलिया सुत्स्कोव( इलिया सुत्स्केवेर ) .सुवर्णवर्णीयः चिह्नफलकः

इलिया इत्यस्य विषये सम्भवतः सर्वेषां स्मृतिः अद्यापि गतवर्षे openai इत्यस्य गबनस्य प्रहसनस्य मध्ये अटति तस्मिन् समये openai इत्यस्य संचालकमण्डलेन संस्थापकं मुख्यकार्यकारी च आल्ट्मैन् इत्यस्य निष्कासनं कृतम्, अध्यक्षः ग्रेग् अपि मारितः।

अन्तिमः परिणामः तिआङ्गङ्गस्य विरुद्धं जातः, अल्ट्रामैन् इत्यनेन राज्ञः पुनरागमनं कृतम् ।

पर्दापृष्ठे प्रेरकः इति बहुभिः मन्यमानः इलिया बहुवारं हाशियाः भूत्वा अस्मिन् वर्षे मेमासे आधिकारिकतया राजीनामा दत्तवान् ।

इल्याः राजीनामा दत्तस्य अनन्तरं वक्तुं शक्यते यत् सः एकं सेकण्ड् अपि न स्थगितवान्, पूर्वस्य y combinator इत्यस्य प्रत्यक्षतया आकर्षणं च कृतवान् । (प्रौद्योगिकी उद्यमिता उद्योगे प्रभावशालिनः संस्थासु अन्यतमः)भागीदारः ग्रॉस् तथा पूर्वः ओपनएआइ अभियंता डैनियल लेवी( डैनियल लेवी ) .वयं मिलित्वा अस्य ssi इत्यस्य स्थापनां कृतवन्तः।

वामतः दक्षिणतः : स्थूलः, इलिया, लेविः

कदाचित् सर्वे न जानन्ति यत् इलिया कियत् उत्तमः अस्ति?

विगत २० वर्षेषु इलिया इत्यस्याः पत्रेषु ४२७,००० वाराधिकं उद्धरणं प्राप्तम् अस्ति ।सर्वाधिकं उद्धृतः सङ्गणकवैज्ञानिकः अस्तिएकम्‌

तस्य कार्येण सङ्गणकदृष्टिः, यन्त्रानुवादः, प्राकृतिकभाषाप्रक्रिया च इति क्षेत्रेषु संशोधनस्य मार्गः परिवर्तितः ।

इलिया इत्यस्याः अद्भुतकथायाः विषये तु शुआङ्ग्वेन् इत्यस्य स्वामिनः अधीनस्थस्य अध्ययनस्य प्रारम्भे एव नियन्त्रणात् बहिः आसीत् ।

इलिया सोवियतसङ्घदेशे जन्म प्राप्नोत्, परन्तु ५ वर्षेभ्यः सः जेरुसलेमनगरं, अनन्तरं कनाडादेशं च गतः ।

कनाडादेशस्य टोरोन्टोविश्वविद्यालये अपि सः गहनशिक्षणस्य पितुः मिलित्वा शिष्यः अभवत्——जेफ्री हिंटन( जेफ्री हिंटन ) .

हिण्टनमहोदयः अपि शीर्षस्थाने अस्ति,अद्यतनस्य बृहत् आदर्शानां एकमात्रः पूर्वजः सः इति वक्तुं शक्यते ।

जननात्मकबृहत्प्रतिमानानाम् विस्फोटात् पूर्वं एआइ-समुदायस्य मार्गस्य विषये उष्णचर्चा भवति स्म, हिण्टनेन विकसितं तंत्रिकाजालं गहनशिक्षणं च एकदा सर्वैः परित्यक्तम् आसीत्, विश्वे प्रायः एतत् एव अवशिष्टम् आसीत्

अत्यन्तं अतिशयोक्तिपूर्णसमये तत्कालीनः हिण्टनस्य मार्गदर्शकः प्रोफेसरः हिगिन्स् अपि अन्येषु कृत्रिमबुद्धिपङ्क्तयः प्रति परिवर्तते स्म

अन्ते हिण्टनः एकः एव उच्चभूमिं रक्षितवान्, षड्देवसाधनरूपेण विकसितः, अन्येषां एआइ-मार्गानां उच्चभूमिं च पृष्ठतः धक्कायति स्म ।

अतः अद्यपर्यन्तं .भवन्तः प्रायः द्रष्टुं शक्नुवन्ति यत् जननात्मकबृहत्माडलयोः शीर्षदलानि मूलतः सर्वे xinmen सदस्याः सन्ति ।

इलिया च स्वयं शीन् सम्प्रदायस्य मुख्यः शिष्यः अस्ति।

हिण्टनस्य साना इत्यनेन सह अनन्यसाक्षात्कारस्य अनुसारं २००३ तमे वर्षे एव इलिया, या अद्यापि द्वितीयवर्गस्य छात्रः आसीत्, सा हिण्टनस्य कार्यालयस्य द्वारं प्रति सीधा धावित्वा सर्वं ग्रीष्मकालं पात्राणि स्वच्छं कृत्वा तस्मिन् द्वारं ठोकितवान्

बॉस हिण्टन् इत्यनेन सह मिलित्वा इलिया अद्यापि अवदत् यत् "बन्धु, अहं सर्वं ग्रीष्मकालं फ्रेंच फ्राइस् भर्जयन् अस्मि। मया पर्याप्तं खादितम्। अहं भवतः प्रयोगशालायां अपि आगत्य विनोदार्थं किञ्चित् गहनं शिक्षणं ज्ञातुं शक्नोमि।

तदा हिण्टनः अपि भ्रमितः आसीत् यत् "युवक, प्रथमं भवता नियुक्तिः कर्तव्या, ततः वयं वार्तालापं कर्तुं शक्नुमः" इति ।

इलिया - "कथं वयम् इदानीं वार्तालापं कुर्मः?"

एतादृशी लघुकथा इल्यायाः ऋजुपात्रस्य चित्रणार्थं पर्याप्तम्, अन्यैः सह मिलितुं किञ्चित् कठिनमपि अत एव openai मार्गस्य विवादः पश्चात् एतावत् उष्णः अभवत्

तथापि हिण्टनः तदा अभ्यस्तः नासीत्, अतः सः केवलं इलिया इत्यस्मै एकं कागदं समर्पितवान्, ततः भवन्तः तत् अवगन्तुं शक्नुवन्ति।

सप्ताहानन्तरं एलियाहः हिण्टनं अन्वेष्टुं आगतः: " मया विदते मा ” 。

तस्मिन् समये हिण्टनः किञ्चित् वाक्हीनः आसीत् : मया किमर्थं स्वस्य अनुशंसा कृता ?

फलतः इलिया अवदत्, अहम् एतत् अवगच्छामि, परन्तु मुख्यतया अहं न अवगच्छामि, किमर्थं न ग्रेडिएण्ट्-नियन्त्रणार्थं उत्तम-अनुकूलकस्य उपयोगं न करोमि?

हिण्टनस्य नेत्राणि सहसा प्रकाशितानि यत् एषा समस्या अस्ति यस्याः समाधानार्थं हिण्टनस्य दलेन कतिपयवर्षेभ्यः व्यतीतानि समस्यायाः मूलं प्राप्तुं केवलं एकसप्ताहं यावत् समयः अभवत्।

इलियायाः अध्ययनजीवने अपि एतादृशीः कथाः पुनः पुनः उक्ताः सन्ति - सः(इल्या) ९.वस्तुविषये कच्चा अन्तःकरणं सर्वदा महत् भवति।

अत एव स्यात् यत् प्रतिभाशाली प्रतिभाशाली भवति, यथा यी लिन् बाल्ये।

भवतु नाम इलियायाः दृष्टौ गहनशिक्षणस्य अपि एकप्रकारस्य सममितसौन्दर्यं भवति।

२०१२ तमे वर्षे इलिया स्टैन्फोर्डविश्वविद्यालयेन आयोजितायां इमेजनेट् स्पर्धायां भागं गृहीत्वा स्वस्य निर्मितस्य एलेक्स्नेट् प्रणाल्याः माध्यमेन प्रथमं पुरस्कारं प्राप्तवान् ।

तदनन्तरं तेषां कृते एलेक्स्नेट् इत्यत्र एकं पत्रं प्रकाशितम्, यत् एआइ-क्षेत्रे सर्वाधिकं उद्धृतपत्रेषु अन्यतमम् अभवत् ।

वक्तुं शक्नुमःइलिया इत्यस्य कार्येण अनन्तरं अधिकांशस्य एआइ-विद्वानानां आधारः स्थापितः ।

पश्चात् इलिया स्वस्य मार्गदर्शकेन हिण्टन्, एलेक्स क्रिजेव्स्की इत्यनेन सह अपि कार्यं कृतवान्(गहनशिक्षणस्य अन्यः शीर्षविशेषज्ञः)dnnresearch इति कम्पनी स्थापिता ।

अद्यतनस्य ssi इत्यस्मात् अपि dnn इति विशेषः आसीत्, तस्य कम्पनीयाः किमपि उत्पादं विकसितुं योजना नासीत्, स्पष्टतया वक्तुं शक्यते यत् तेषां कम्पनीयाः उत्पादाः तेषां त्रयाणां मस्तिष्कम् आसीत्

ते dnn, स्वयमेव, जगति नीलामयितुं निश्चयं कृतवन्तः, अन्ते चबैडुगूगल, माइक्रोसॉफ्ट, डीप्माइण्ड् च चत्वारि कम्पनयः स्पर्धां कुर्वन्ति ।

यदा बोली ४४ मिलियन डॉलरं प्राप्तवती तदा ते बोलीं विरामं कृत्वा प्रतिभां प्रत्यक्षतया गूगलं प्रति नीतवन्तः ।

तेषां दृष्ट्या अधिकमूल्येन अपेक्षया समीचीनः मञ्चः अधिकं महत्त्वपूर्णः अस्ति।

एवं प्रकारेण बैडु दुर्भाग्येन तत् दलं त्यक्तवान् यत् भविष्ये एआइ-जगत् परिवर्तयिष्यति ।

गूगल-संस्थायां वर्षेषु इलिया बृहत्-कम्पनी-रोगेण पीडितः नासीत् ।

सः गूगलब्रेन् इत्यत्र शोधवैज्ञानिकरूपेण कार्यं कृतवान्, अनुवादार्थं तंत्रिकाजालस्य उपयोगं कार्यान्वितवान्, तत्कालीनाः सर्वान् अनुवादकान् पराजितवान् ।गूगल अनुवादस्य प्रमुखं उन्नयनं प्रदत्तम्।

२०१५ तमे वर्षे इलिया अल्ट्रामैन्, ग्रेग् च मिलितवती, तत्क्षणमेव तस्य समानविचारधारिणं दलं प्राप्तमिव अनुभूतम् ।

अचिरेण एव इलिया गूगलस्य कोटिरूप्यकाणां वार्षिकवेतनं अङ्गीकृत्य ओपनएआइ इत्यस्य सहसंस्थापकः मुख्यः तकनीकीविशेषज्ञः च अभवत् ।

सर्वेषां कृते निम्नलिखितकथा श्रुता, या इलियायाः प्रमुखयोगदानेन ओपनएआइ पदे पदे एआइ-सिंहासनं प्रति आरुह्य, ततः विभक्तः अभवत् ।

अद्यत्वे इलिया इत्यस्याः उद्योगे स्थितिः संशयात् परा अस्ति गहनशिक्षणेन आनितानां बृहत्-माडलानाम् समृद्ध्या अपि असंख्यजनाः वास्तविक-ए.आइ.-युगस्य प्रतीक्षां कुर्वन्ति |.

परन्तु इलिया वा हिण्टन् वा, ते विभिन्नेषु मञ्चेषु, माध्यमेषु च एआइ-सुरक्षाविषयान् कथंपि आह्वयन्ति, ते सर्वेषां प्रौद्योगिकी-उन्नयनस्य इच्छां न निवारयितुं शक्नुवन्ति |.

यथा इलियायाः गमनानन्तरं openai इत्यनेन "दीर्घकालीनजोखिम" दलं हृतं तथा अस्य दलस्य उत्तरदायित्वं प्रौद्योगिकीविकासः, रूपरेखानिर्माणं, सुरक्षापरिपाटनं च सुदृढं करणीयम् आसीत् यत् openai इत्यस्य एआइ उत्पादाः पर्याप्तं सुरक्षिताः सन्ति इति सुनिश्चितं भवति

अतः अस्मिन् समये इलिया एसएसआई-संस्थायाः स्थापनां कृतवती, एजीआई-विषये सर्वेषां उत्साहं एआइ-सुरक्षायां स्थानान्तरयितुम् आशां कुर्वन्, यत् स्पष्टतया साधु वस्तु अस्ति ।

यदि सम्भवं तर्हि शिचाओ आशास्ति यत् इलिया पुनः वंडर बॉय भवितुम् अर्हति इति ।एकं ai विकसितं यत् पर्याप्तं सुरक्षितं शक्तिशाली च भवति, तथा च openai इत्यनेन सह अन्त्यपर्यन्तं स्पर्धां कुर्वन्तु

वयम् अपि अवलोकयितुं शक्नुमः यत् इलिया कथापङ्क्तौ गतः यत्र दैवपुरुषः एकहस्तेन "दुष्टसम्प्रदायं" पराजितवान्, अथवा दलस्य साहाय्यं विना यत्र जादू नास्ति तत्र पटकथां गृहीतवान् वा इति।