समाचारं

इलिया पुनः चेतयति यत् एआइ प्रतिमानं परिवर्तयिष्यति, सुपर-इंटेलिजेण्ट् सुरक्षा च सर्वाधिकं महत्त्वपूर्णा भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मत्स्याः मेषाः च आओफेइ-मन्दिरात् उत्पद्यन्ते

qubits |.सार्वजनिक खाता qbitai

कम्पनी केवलं १० जनाः सन्ति, बीजगोलवित्तपोषणं च उत्थापितवती अस्ति ।१ अरब अमेरिकी डॉलर

एतादृशं हनुमत्पातं केवलं भवितुं शक्नोतिइल्या सुत्स्केवेरशरीरे किञ्चित् "सामान्यम्" दृश्यते ।

इलिया, यस्मिन् काले बृहत् मॉडल् विश्वं तूफानेन गृह्णन्ति, तस्य योगदानं व्याप्तम् इति स्वीकृतम् अस्तिजगत् परिवर्तयतुस्तर:

सः एलेक्स्नेट्-पत्रिकायाः ​​त्रयाणां लेखकानां मध्ये एकः अस्ति, यतः सः स्वस्य मार्गदर्शकेन हिण्टन-सहितं गूगल-सञ्चारमाध्यमेन शिकारं कृत्वा विश्वं स्तब्धं कृत्वा आल्फागो-प्रकल्पे गभीरं संलग्नः आसीत् ।

२०१५ तमे वर्षे ओपनएआइ इत्यस्य स्थापनायां भागं गृहीत्वा मुख्यवैज्ञानिकरूपेण कार्यं कृतवान् । chatgpt पुनः जगत् परिवर्तयति, तस्य पृष्ठतः सः एकः प्रमुखः व्यक्तिः इति मन्यते ।

गतवर्षस्य नवम्बरमासात् वर्तमानपर्यन्तं इलियायाः प्रत्येकं कदमः अग्रे धकेलितः अस्ति तथा च वैश्विकप्रौद्योगिकीवृत्तस्य ध्यानं आकर्षितवान् अस्ति :

तेन आरब्धस्य ओपनएआइ-सञ्चालकमण्डले आन्तरिक-सङ्घर्षः अस्मिन् वर्षे मे-मासे ओपनए-इत्यनेन सह पूर्णतया विरहस्य अनन्तरं सर्वे तस्य अग्रिम-उद्यम-चरणस्य प्रतीक्षां कुर्वन्ति

अधुना रजः निवसति । इलिया स्वयमेव, यः सर्वदा निम्नस्तरीयः आसीत्, सः अपि अस्मिन् समये स्वस्य कम्पनी ssi इत्यस्य विषये, एजीआई विषये स्वस्य चिन्तनस्य विषये च अधिकानि सूचनानि साझां कृतवान् ।

रायटर् इत्यनेन सह आदानप्रदानेन इलिया षट् प्रमुखप्रश्नानां उत्तरं दत्तवती। अधः मूलग्रन्थः अस्ति : १.

ssi किमर्थं निर्मितम् ?

अस्माभिः एकः "बृहत् पर्वतः" आविष्कृतः यः मम पूर्वकार्यात् किञ्चित् भिन्नः अस्ति...एकदा भवन्तः अस्य पर्वतस्य शिखरं प्राप्नुवन्ति तदा प्रतिमानं परिवर्तते...कृत्रिमबुद्धेः विषये वयं यत् किमपि जानीमः तत् सर्वं पुनः परिवर्तयितुं प्रवृत्तम् अस्ति।

तस्मिन् समये अतिबुद्धिमान् सुरक्षाप्रयत्नाः महत्त्वपूर्णाः भविष्यन्ति ।

अस्माकं प्रथमं उत्पादं सुरक्षितं सुपर इंटेलिजेन्स् भविष्यति।

सुपर इन्टेलिजेन्स इत्यस्मात् पूर्वं किं एआइ मुक्तं भविष्यति यत् मनुष्याणां इव बुद्धिमान् अस्ति?

अहं मन्ये कुञ्जी अस्ति : किं सुरक्षितम् अस्ति ? किं जगति हिताय बलम् अस्ति ? अहं मन्ये यदा वयं तत् कुर्मः तदा जगति बहु परिवर्तनं भविष्यति। अतः अधुना "वयं किं कर्तुं गच्छामः" इति स्पष्टा योजना दातुं अत्यन्तं कठिनम् अस्ति।

यत् वक्तुं शक्नोमि तत् अस्ति यत् जगत् अतीव भिन्नं स्थानं भविष्यति। एआइ क्षेत्रे किं भवति इति बहिः जगतः धारणा अत्यन्तं परिवर्तते, दुर्बोधं च भविष्यति । एतत् अधिकं तीव्रं संभाषणं भविष्यति। न केवलं अस्माकं निर्णये एव निर्भरं भवेत्।

ssi कथं निर्धारयति यत् कृत्रिमबुद्धिः सुरक्षिता किम् अस्ति?

अस्य प्रश्नस्य उत्तरं दातुं अस्माभिः किञ्चित् महत्त्वपूर्णं शोधं कर्तव्यम् । विशेषतः यदि भवान् अस्माकं सदृशः अस्ति तथा च मन्यते यत् विषयाः बहु परिवर्तयिष्यन्ति... बहु महान् विचारः आविष्कृतः भवति।

बहवः जनाः चिन्तयन्ति यत् एआइ इत्यस्य कृते किं परीक्षणं कर्तव्यम् यतः एआइ अधिकशक्तिशाली भवति? एतत् किञ्चित् कपटपूर्णम् अस्ति तथा च अत्र बहु ​​संशोधनं कर्तव्यम् अस्ति।

इदानीं स्पष्टम् उत्तरम् अस्ति इति वक्तुं न इच्छामि। परन्तु तत् अस्माभिः चिन्तनीयेषु अन्यतमम् अस्ति।

स्केलिंग् धारणासु एआइ सुरक्षा च

सर्वे "स्केलिंग् परिकल्पना" इत्यस्य विषये वदन्ति, परन्तु सर्वे एकं प्रश्नं उपेक्षन्ते यत् वयं किं स्केलिंग् कुर्मः?

विगतदशके गहनशिक्षणस्य महती सफलता स्केल-अनुमानस्य विशिष्टं सूत्रीकरणं आसीत् । परन्तु परिवर्तनं भविष्यति...तथा च यथा यथा परिवर्तनं भवति तथा तथा प्रणाल्याः क्षमता वर्धते, सुरक्षाविषयाणि च अत्यन्तं महत्त्वपूर्णाः भविष्यन्ति, तदेव अस्माभिः सम्बोधनीयम्।

ssi मुक्तस्रोतः भविष्यति वा ?

सम्प्रति सर्वाणि एआइ-कम्पनयः स्वस्य मुख्यकार्यस्य स्रोतः मुक्तं न कुर्वन्ति, वयम् अपि न। परन्तु अहं मन्ये, कतिपयानां कारकानाम् आधारेण, मुक्तस्रोतस्य सुपरइंटेलिजेण्ट् सुरक्षाकार्यस्य बहु अवसरः भविष्यति। भवतु न सर्वे, परन्तु अवश्यमेव केचन।

अन्येषां एआइ कम्पनीनां सुरक्षासंशोधनप्रयासानां विषये विचाराः

वस्तुतः मम उद्योगस्य विषये अतीव उच्चं मतम् अस्ति। अहं मन्ये यथा यथा जनाः प्रगतिम् कुर्वन्ति तथा तथा सर्वाणि कम्पनयः अवगमिष्यन्ति - सम्भवतः भिन्न-भिन्न-समयेषु - तेषां सम्मुखे ये आव्हानाः सन्ति तेषां स्वरूपम् |. अतः एतत् न यत् वयं मन्यामहे यत् अन्यः कोऽपि कर्तुं न शक्नोति, अपितु वयं मन्यामहे यत् वयं योगदानं दातुं शक्नुमः।

एककोटिरूप्यकाणां किं उपयोगः भवति ?

अन्ते इल्यायाः शब्दात् बहिः काश्चन पृष्ठभूमिसूचनाः योजयन्तु ।

ssi इत्यस्य समाचारः प्रथमवारं अस्मिन् वर्षे जूनमासे प्रकाशितः आसीत् लक्ष्यं अतीव स्पष्टम् अस्ति यत् इलिया openai इत्यत्र यत् कर्तुं असफलः अभवत् तत् कर्तुं।

सम्प्रति एसएसआई केवलं १० कर्मचारीः सन्ति धनसङ्ग्रहानन्तरं तस्य धनस्य उपयोगेन कम्प्यूटिंगशक्तिं क्रेतुं शीर्षप्रतिभां च नियुक्तुं योजना अस्ति——।

ये स्वविचारैः सह सहमताः सन्ति, मानसिकरूपेण च एआइ एकस्मिन् दिने मानवबुद्धिं अतिक्रमयिष्यति इति सज्जाः सन्ति।

सहसंस्थापकः डैनियल ग्रोस् इत्यनेन अपि प्रकटितं यत् ते योग्यतायाः अनुभवस्य च विषये अधिकं ध्यानं न ददति तस्य स्थाने ते अभ्यर्थीनां "उत्तमचरित्रं" अस्ति वा इति समीक्षायां घण्टाः व्यतीतयन्ति।

कम्प्यूटिंग्-शक्तेः दृष्ट्या एसएसआई-संस्थायाः योजना अस्ति यत् क्लाउड्-निर्मातृभिः, चिप्-कम्पनीभिः च सहकार्यं कर्तव्यम्, कस्य कम्पनीभिः सह सहकार्यं कर्तव्यं, कथं च सहकार्यं कर्तव्यम् इति ।

स्वयं इलिया इत्यस्य अतिरिक्तं एसएसआई इत्यस्य सहसंस्थापकाः डैनियल ग्रॉस्, डैनियल लेवी च सन्ति ।

△वाम: डैनियल ग्रॉस: दक्षिण: डैनियल लेवी

डैनियल ग्रॉस् हार्वर्डविश्वविद्यालयस्य कम्प्यूटरविज्ञानविभागात् स्नातकपदवीं प्राप्तवान् तथा च पूर्वं y combinator इत्यस्य भागीदारेषु अन्यतमः आसीत् सः अनेकानां कम्पनीनां स्थापनां कृतवान् अथवा तस्य स्थापनायां भागं गृहीतवान्, यथा citrus lane, writelatex (पश्चात् overleaf इति नामकरणं कृतम्) इत्यादयः

सः टाइम् १०० पत्रिकायाः ​​"कृत्रिमबुद्धेः क्षेत्रे प्रभावशालिनः जनासु" अन्यतमः इति सूचीकृतः ।

डैनियल लेवी स्टैन्फोर्ड कम्प्यूटर विज्ञानविभागात् स्नातकपदवीं प्राप्तवान्, पूर्वं ओपनएआइ अनुकूलनदलस्य प्रमुखः आसीत् ।