समाचारं

चीन-आफ्रिका-सहकार्यस्य मञ्चः|लेई जूनः आफ्रिकादेशे निवेशं वर्धयिष्यति तथा च नवीन ऊर्जावाहनानां क्षेत्रे सहकार्यं सुदृढं कर्तुं आशास्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य महत्त्वपूर्ण-समर्थन-कार्यक्रमरूपेण ८ तमः चीन-आफ्रिका-उद्यमी-सम्मेलनं बीजिंग-नगरे ६ सितम्बर्-दिनाङ्के आयोजितम् विशेषभाषणसत्रे शाओमी समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च लेई जुन् चीनीय उद्यमिनः प्रतिनिधिषु अन्यतमः इति रूपेण वदति स्म। सः अवदत् यत् चीन-आफ्रिका-सहकार्यस्य उपायानां श्रृङ्खलायाः अन्तर्गतं शाओमी इत्यनेन मिस्र, दक्षिण आफ्रिका, नाइजीरिया, मोरक्को, अल्जीरिया, केन्या इत्यादिषु १६ आफ्रिकादेशेषु कार्याणि आरब्धानि, अग्रिमे पदे आफ्रिकामहाद्वीपे निवेशं वर्धयिष्यति।
लेई जुन् इत्यनेन उक्तं यत् शाओमी इत्यस्य उत्पादाः १०० तः अधिकेषु देशेषु क्षेत्रेषु च प्रविष्टाः सन्ति, आफ्रिका च शाओमी इत्यस्य अन्तर्राष्ट्रीयविपण्यस्य महत्त्वपूर्णः भागः अस्ति। २०१७ तमे वर्षे शाओमी-संस्थायाः आफ्रिका-विपण्ये प्रवेशः आरब्धः, आफ्रिका-महाद्वीपस्य सूचनाकरण-अङ्कीकरण-प्रक्रियायां च सक्रियरूपेण भागः गृहीतः । चीन-आफ्रिका-सहकार्यस्य श्रृङ्खलायाः अन्तर्गतं शाओमी-संस्थायाः १६ आफ्रिका-देशेषु कार्याणि आरब्धानि, येषु मिस्र-दक्षिण-आफ्रिका, नाइजीरिया, मोरक्को, अल्जीरिया, केन्या च सन्ति
"अग्रिमे चरणे वयं अस्माकं विद्यमानविपण्यं गभीरं करिष्यामः, नूतनानि विपणयः उद्घाटयिष्यामः, आफ्रिकामहाद्वीपे निवेशं वर्धयिष्यामः च।" आफ्रिकादेशस्य विपण्यं वर्षे वर्षे ४५% वृद्धिं प्राप्तवान्, यत्र प्रायः १२% विपण्यभागः तृतीयस्थानं प्राप्तवान् । तदतिरिक्तं शाओमी-संस्थायाः प्रदत्तानि अन्ये उत्पादनानि अपि आफ्रिका-विपण्ये लोकप्रियाः सन्ति, यथा टीवी, धारणीयानि, स्वीपिङ्ग् रोबोट् इत्यादयः ।
उदयमानानाम् उद्योगानां विकासं कथं प्रवर्तयितव्यम् ? लेइ जुन् इत्यनेन शाओमी इत्यस्य उद्यमशीलतायाः अनुभवस्य आधारेण त्रीणि अन्वेषणं साझां कृतम् ।
प्रथमं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य सदैव पालनम् अस्माभिः करणीयम् |उदयमान-उद्योगानाम् विकासः मुख्यतया प्रौद्योगिकी-प्रगतेः उपरि निर्भरं भवति अतः उदयमान-उद्योगानाम् विकासं ठोसरूपेण प्रवर्धयितुं प्रथमं प्रौद्योगिकी-नवाचारं प्रथमस्थाने स्थापयितव्यम् | "xiaomi इत्यस्य कारनिर्माणं उदाहरणरूपेण गृह्यताम्। यदा वयं प्रथमवारं सार्धत्रिवर्षपूर्वं परियोजनां आरब्धवन्तः तदा वयं 10 गुणा निवेशरणनीतिं स्थापितवन्तः। यदा वयं प्रथमं कारं विकसितवन्तः तदा xiaomi इत्यनेन प्रारम्भिकपदे ३,४०० अभियंतानां निवेशः कृतः। शोधं च... development of one car व्ययः १० अरब युआन् अतिक्रान्तवान् यत् अनुसंधानविकासनिवेशस्य एतावत् उच्चः अनुपातः आसीत् यत् xiaomi इत्यनेन xiaomi su7 इत्यस्य निर्माणार्थं कोर प्रौद्योगिक्याः आरम्भः कृतः" इति सः अवदत्।
द्वितीयं, अस्माभिः विभिन्नक्षेत्रेषु प्रतिभाप्रशिक्षणं सुदृढं कर्तव्यम्।वैज्ञानिक-प्रौद्योगिकी-नवाचार-उपार्जनानां वास्तविक-उत्पादकतायां परिवर्तनार्थं उत्तम-इञ्जिनीयराः, व्यावसायिक-प्रबन्धन-प्रतिभाः, उच्च-प्रौद्योगिकी-प्रतिभाः च समाविष्टाः अत्यन्तं समृद्ध-प्रतिभा-समूहस्य आवश्यकता वर्तते आफ्रिकामहाद्वीपः स्वस्य प्रचुरं मानवसंसाधनं कथं लाभांशरूपेण परिवर्तयितुं शक्नोति यत् उदयमानानाम् उद्योगानां विकासं प्रवर्धयति? एकतः प्रतिभानां परिचयं सुदृढं कर्तव्यं, तत्सह प्रतिभासंवर्धनं प्रति अधिकं ध्यानं दातव्यं, विभिन्नक्षेत्रेषु स्थानीयप्रतिभानां संवर्धनस्य तीव्रताम् अपि वर्धनीया।
तृतीयम्, मुक्तसहकार्यस्य पारिस्थितिकीविकासस्य च पालनम्।सः अवदत् यत् xiaomi द्रुतगत्या विकासं कर्तुं समर्थः इति कारणं शतशः लघुमध्यम-आकारस्य उद्यमानाम् xiaomi-मञ्चं प्राप्तुं अनुमतिं दातुं मुक्ततायाः, सहकार्यस्य, परस्परसम्बद्धतायाः च उपरि अवलम्बनं भवति, यत् न केवलं xiaomi इत्यस्य उपयोक्तृणां सेवां कर्तुं क्षमतां वर्धयति, अपितु... also helps partners improve their उत्पादानाम् प्रतिस्पर्धा सत्यां विजय-विजय-स्थितिं प्राप्नोति।
लेई जुन् इत्यनेन उक्तं यत् आफ्रिकादेशस्य तीव्रगत्या आर्थिकवृद्ध्या वैश्विकं ध्यानं आकृष्टम् अस्ति, तथा च शाओमी आशास्ति यत् नूतनानां ऊर्जावाहनानां सहितं विभिन्नेषु उदयमानेषु उद्योगेषु आफ्रिकादेशस्य कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं अवसरः प्राप्स्यति।
(लोकप्रिय समाचार संवाददाता लियू जिओक्सियाओ तथा सन युआन्जे)
प्रतिवेदन/प्रतिक्रिया