समाचारं

बोइङ्ग् अन्तरिक्षयानं चालकदलं विना पृथिव्यां प्रत्यागच्छति, अन्तरिक्षयात्रिकाणां ८ दिवसीयं कार्यं ८ मासाः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनबोइङ्ग् कम्पनीयाः "स्टारलाइनर्" इति अन्तरिक्षयानं पूर्वसमये ७ सितम्बर् दिनाङ्के प्रातःकाले चालकदलस्य विना पृथिव्यां प्रत्यागत्य अमेरिकादेशस्य न्यू मेक्सिकोदेशे अवतरत्
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं "स्टारलाइनर्" इति अन्तरिक्षयानं न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् अन्तरिक्षबन्दरे अवतरत् । अवरोहणात् पूर्वं पैराशूट् उद्घाट्यते, अन्तरिक्षयानं च मन्दं भवति । प्रतिवेदने अन्तरिक्षयानस्य वर्णनं कृतम् यत् "सुचारुतया सफलतया च अवतरति" इति ।
प्रायः षड्घण्टापूर्वं "स्टारलाइनर्" इति अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिद्य पृथिव्यां मानवरहितं पुनरागमनं आरब्धम् ।
"स्टारलाइनर्" इति अन्तरिक्षयानेन जूनमासस्य ५ दिनाङ्के प्रथमं मानवयुक्तं परीक्षणविमानं कृतम्, यत्र नासा-सङ्घस्य अन्तरिक्षयात्रिकद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति वाहितम् । पश्चात् परियोजनासञ्चालनस्य समये हीलियमस्य लीकेजः, प्रणोदनप्रणाल्याः विफलता इत्यादीनां समस्यानां कारणात् पुनरागमनसमये कतिपयान् मासान् यावत् विलम्बः जातः
नासा-संस्थायाः मतं यत् अद्यापि अन्तरिक्षयात्रिकाणां कृते अन्तरिक्षयानेन पुनरागमनस्य जोखिमाः सन्ति, अतः अन्तरिक्षयात्रिकद्वयं पञ्चषड्मासान् यावत् अन्तरिक्षस्थानकप्रयोगशालायां तिष्ठतः इति निर्णयः कृतः मानवरहितं बोइङ्ग् "स्टारलाइनर्" इति अन्तरिक्षयानं पूर्वसमये ६ सितम्बर् दिनाङ्के १८:०४ वादने अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् प्रस्थाय पृथिव्यां प्रत्यागन्तुं प्रस्थितवान् ।

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये राष्ट्रियवायुयानशास्त्र-अन्तरिक्षप्रशासनेन (नासा) उक्तं यत् जूनमासस्य आरम्भात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रीद्वयं २०२५ तमस्य वर्षस्य फरवरी-मासे स्पेसएक्स्-ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यति

अमेरिकन-अन्तरिक्षयात्रिकाः विल्मोर्-विलियम्सः च जून-मासस्य ५ दिनाङ्के बोइङ्ग्-इत्यस्य "स्टार्लाइनर्"-अन्तरिक्षयानेन प्रक्षेपितवन्तौ, यत् प्रथमं मानवयुक्तं परीक्षण-उड्डयनम् आसीत्, ततः जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः

चीन समाचार सेवा (cns1952)वैश्विकसंजालतः व्यापकः, सीसीटीवी समाचारग्राहकः

प्रतिवेदन/प्रतिक्रिया