समाचारं

हाङ्गकाङ्गनगरस्य विदेशमन्त्रालयस्य आयुक्तकार्यालयस्य प्रवक्ता : हाङ्गकाङ्गस्य उत्तमं व्यापारिकवातावरणं अमेरिकादेशेन निन्दितुं न शक्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-नगरस्य विदेशमन्त्रालयस्य आयुक्तकार्यालयस्य प्रवक्ता अमेरिकी-राज्यविभागैः, कृषि-वाणिज्य-वाणिज्य-विभागैः, होमलैण्ड्-सुरक्षा-कोष-विभागैः संयुक्तरूपेण जारीकृतस्य तथाकथितस्य "अद्यतन-हाङ्गकाङ्ग-व्यापार-चेतावनी"-विषये प्रबलं असन्तुष्टिं प्रकटितवान्, यत् धब्बाम् अयच्छत् हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकायदाः तथा हाङ्गकाङ्गस्य व्यापारिकवातावरणस्य बदनाम कृतवन्तः , तस्य दृढविरोधं कृत्वा भृशं निन्दां कृतवन्तः, तथा च एतत् बोधयन्ति स्म ।

प्रथमः,चीनदेशस्य केन्द्रसर्वकारेण "एकः देशः, द्वौ प्रणाल्याः", "हाङ्गकाङ्ग-जनाः हाङ्गकाङ्ग-शासकाः" इति नीतयः, स्वायत्ततायाः उच्च-स्तरस्य च नीतयः सर्वदा व्यापकतया, सटीकतया, अविचलतया च कार्यान्विताः सन्ति. संविधानस्य मूलभूतकानूनस्य च आधारेण एसएआर-सङ्घस्य संवैधानिकः क्रमः निरन्तरं संचालितः भवति, केन्द्रसर्वकारस्य व्यापकशासनशक्तिः कार्यान्वितः भवति, एसएआर-सङ्घस्य स्वायत्ततायाः उच्चपदवीयाः सम्यक् प्रयोगः भवति केन्द्रसर्वकारः दीर्घकालीनरूपेण हाङ्गकाङ्गस्य अद्वितीयस्थितिं लाभं च निर्वाहयितुम्, अन्तर्राष्ट्रीयवित्तीय, जहाजयान, व्यापारकेन्द्रत्वेन तस्य स्थितिं सुदृढं कर्तुं, स्वतन्त्रं, मुक्तं, मानकीकृतं च व्यावसायिकवातावरणं निर्वाहयितुं, सामान्यकानूनव्यवस्थां निर्वाहयितुं, तथा च दृढतया समर्थनं करोति सुचारुतया सुलभतया च अन्तर्राष्ट्रीयसम्पर्कस्य विस्तारं कुर्वन्।

क्षण,हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकायदेन हाङ्गकाङ्गस्य व्यापारवातावरणस्य दृढं रक्षणं भवति. हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकानूनस्य निर्माणं कार्यान्वयनञ्च तथा हाङ्गकाङ्गस्य "राष्ट्रीयसुरक्षाअध्यादेशस्य निर्वाहः" अन्तर्राष्ट्रीयकानूनस्य तथा विभिन्नदेशानां सामान्यप्रथानां पूर्णतया अनुपालने भवति, अन्येषां सामान्यकानूनदेशानां न्यायिकप्रथानां पूर्णतया आकर्षणं भवति, पूर्णतया सम्मानं रक्षणं च भवति मानवअधिकारं, राष्ट्रियसुरक्षायाः रक्षणार्थं ठोसबाधां निर्मातुं, तथा च हाङ्गकाङ्गस्य समृद्धेः स्थिरतायाः च प्रभावीरूपेण गारण्टीं दातुं हाङ्गकाङ्गस्य विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं प्रथमश्रेणीव्यापारवातावरणं अधिकं वर्धितवान् हाङ्गकाङ्गे पञ्जीकृतानां गैर-स्थानीयकम्पनीनां संख्या अस्ति अभिलेख-उच्चतां प्राप्तवान्, तथा च बैंक-संस्थागतनिक्षेपाः निरन्तरं वर्धिताः, येन पूर्णतया प्रदर्शितं यत् हाङ्गकाङ्ग-देशे अन्तर्राष्ट्रीयनिवेशकानां विश्वासः अधिकं वर्धितः अस्ति

तृतीयं,हाङ्गकाङ्गस्य व्यापारिकवातावरणस्य बदमाउथिंग् इति अमेरिकादेशेन हाङ्गकाङ्गस्य विकासं दमनार्थं प्रयुक्ता सुसंगता रणनीतिः अमेरिकादेशेन एकवारादधिकं तथाकथितं "हाङ्गकाङ्गव्यापारचेतावनी" जारीकृता अस्ति. अमेरिकादेशस्य रणनीतिः न केवलं अन्तर्राष्ट्रीयनिवेशकान् भयभीतान् कर्तुं असफलं भवति, अपितु स्वस्य अन्तर्राष्ट्रीयप्रतिष्ठायां दागं अपि योजयति। अमेरिकीदेशः अस्मिन् समये स्वस्य पुरातन-युक्तीनां पुनरावृत्तिं करोति, हाङ्गकाङ्गः शासनात् पुनः स्वस्थः इति तथ्यस्य अवहेलनां करोति, हाङ्गकाङ्ग-देशे व्यापारं कुर्वतीनां कम्पनीनां तथाकथितानां "जोखिमानां" अतिशयोक्तिं करोति, अपि च चीन-जनगणराज्यस्य हाङ्गकाङ्ग-गणराज्यस्य च प्रकटतया तुलनां करोति तस्य प्रतिवेदनं, यत् पूर्णतया उजागरयति यत् अमेरिकीदेशः हाङ्गकाङ्ग-नगरे दीर्घकालीनसमस्यानां सामना कदापि न कृतवान् इति मातृभूमिं प्रति प्रत्यागमनस्य तथ्यं "एकस्य देशस्य, प्रथायाः बहिः-बहिः विघटनकारी, विध्वंसकः, नाशकः च अस्ति । द्वौ प्रणाली" तथा हाङ्गकाङ्गस्य समृद्धिः स्थिरता च । चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः अन्तर्राष्ट्रीयकानूनस्य सिद्धान्तानां अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च पालनं करोतु, चीनस्य सार्वभौमत्वस्य हाङ्गकाङ्गदेशे कानूनराज्यस्य च गम्भीरतापूर्वकं सम्मानं करोतु, हाङ्गकाङ्गसम्बद्धानि सर्वाणि अयुक्तानि प्रतिबन्धानि हृत्वा हाङ्गकाङ्गकार्येषु हस्तक्षेपं त्यजतु तथा चीनस्य आन्तरिककार्याणि किमपि प्रकारेण। (मुख्यालयस्य संवाददाता झोउ वेइची)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया