समाचारं

भविष्ये अङ्कीयनक्शाः कीदृशाः भविष्यन्ति ? वास्तविकसमयः, सजीवः च कुशलः च...tencent zhong xiangping: त्रयः महत्त्वपूर्णाः विकासप्रवृत्तयः उद्भवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के २०२४ तमे वर्षे टेन्सेण्ट् ग्लोबल डिजिटल इकोसिस्टम् सम्मेलनस्य नक्शा उद्योगस्य अनुप्रयोगसत्रं शेन्झेन्-नगरे आयोजितम् । टेनसेण्ट् समूहस्य उपाध्यक्षः टेन्सेन्ट् स्मार्ट ट्रैवलस्य अध्यक्षः च झोङ्ग क्षियाङ्गपिङ्ग् इत्यनेन उक्तं यत् उपभोक्तृ-अन्तर्जालस्य मध्ये डिजिटल-नक्शाः अधिकाधिकं महत्त्वपूर्णां आधारभूत-भूमिकां निर्वहन्ति तथा च औद्योगिक-अन्तर्जालः पूर्वमेव सहस्राणि उद्योगानां समर्थनं कुर्वन् अस्ति यत् ते दक्षतां सुधारयितुम् निर्णय-निर्माणं च अनुकूलतां प्राप्नुवन्ति .
टेन्सेन्ट् समूहस्य उपाध्यक्षः टेन्सेण्ट् स्मार्ट ट्रैवलस्य अध्यक्षः च झोङ्ग क्षियाङ्गपिङ्ग्
अन्तिमेषु वर्षेषु प्रौद्योगिक्याः माङ्गल्याः च द्विपक्षीय-चालनेन डिजिटल-नक्शानां द्रुतविकासः अभवत्, आँकडा-उत्पादनात् आरभ्य अनुप्रयोग-परिदृश्येषु, नक्शा-निर्माण-विधयः क्रमेण मैनुअल्-तः स्वचालित-रूपेण परिवर्तिताः, आँकडानां ताजगी, गतिशील-अद्यतन-क्षमता च बहुधा अभवत् उन्नतम् अभवत् । तस्मिन् एव काले डिजिटलनक्शानां सेवामूल्यं अपि निरन्तरं विस्तारितं भवति, विशेषतः बुद्धिमान् वाहनचालनम्, रसदव्यवस्था, सांस्कृतिकपर्यटनम्, खुदराविक्रयणं च इत्यादिषु उद्योगेषु औद्योगिक-उन्नयन-सहायार्थं डिजिटल-नक्शानां मूल-उपकरणं भवति
झोङ्ग क्षियाङ्गपिङ्ग् इत्यनेन दर्शितं यत् भविष्ये डिजिटलनक्शाः त्रीणि महत्त्वपूर्णानि विकासप्रवृत्तयः प्रस्तुतानि भविष्यन्ति-
सर्वप्रथमं डिजिटलनक्शा-उत्पादाः न केवलं सटीकाः सटीकाः च भवेयुः, अपितु वास्तविकसमये सजीवाः च भवेयुः । स्वचालनप्रौद्योगिक्याः विकासेन सटीकतायाः, अद्यतनवेगस्य च दृष्ट्या डिजिटलनक्शानां त्वरितता भवति । पारम्परिकं प्रतिरूपं यत् हस्तसंग्रहे निर्भरं भवति तस्य स्थाने क्रमेण अधिकबुद्धिमान् आँकडाखननं स्वचालितं अद्यतनीकरणं च कृतम् अस्ति । विशेषतः स्वायत्तवाहनचालनस्य खुदराविक्रयस्य च क्षेत्रेषु उद्यमानाम् कृते परिचालनस्य अनुकूलनार्थं निर्णयार्थं च ताजाः वास्तविकसमयदत्तांशः मूलसंसाधनः अभवत्
द्वितीयं, अङ्कीयनक्शसेवाः न केवलं यथार्थाः, सुन्दराः च भवेयुः, अपितु महत्त्वपूर्णतया, कुशलाः भवेयुः । नक्शादृश्यप्रस्तुतिविषये tencent नक्शायाः यथार्थतां अनुभवं च वर्धयितुं 3d रेण्डरिंग् प्रौद्योगिक्याः उपयोगं करोति । वास्तविकं वातावरणं गतिशीलरूपेण प्रदर्शयित्वा उपयोक्तृभ्यः अधिकं विमर्शपूर्णं नेविगेशन-अनुभवं प्राप्तुं शक्यते । तस्मिन् एव काले झोङ्ग क्षियाङ्गपिङ्ग् इत्यनेन एतत् बोधितं यत् नक्शानां मूल्यं संचालकानाम्, व्यापारिणां, प्रबन्धकानां च कृते तस्य कुशलसेवाक्षमतायां अपि प्रतिबिम्बितव्यम् इति वर्षेषु tencent maps द्वारा संचितस्य प्रौद्योगिक्याः, आँकडानां, क्षमतानां च आधारेण, tencent maps location service इत्यनेन समृद्धं lbs उत्पादप्रणालीमात्रिकं निर्मितम् अस्ति तथा च उद्योगग्राहकेभ्यः भागिनेभ्यः च निर्यातं निरन्तरं कुर्वन् अस्ति, येन ग्राहकाः व्यापारः, दत्तांशः, उपयोक्तारः, समाजः च।
अन्ते "सेवा-उन्मुखस्य" डिजिटल-नक्शानां प्रवृत्तिः स्पष्टा अस्ति, सेवा-मेघीकरणं च मुख्यधारायां जातम् । उपयोक्तृणां नक्शानां आग्रहः केवलं नेविगेशनपर्यन्तं सीमितः नास्ति, अपितु एकस्थानसेवानुभवः अधिकः अस्ति । स्थानसेवातः, टैक्सी-प्रशंसनं, उपभोगात् आरभ्य बुकिंग्-सेवापर्यन्तं, उपयोक्तारः अपेक्षन्ते यत् नक्शाः अन्तः अन्तः बुद्धिमान् सेवाः प्रदास्यन्ति । एषा प्रवृत्तिः "सेवारूपेण नक्शा" इत्यस्य व्यापकं उन्नयनं अपि प्रवर्धितवती अस्ति । tencent maps मूलभूतभौगोलिकस्थानसेवाः बृहत् आँकडाभिः सह क्लाउड्-आधारितरूपेण संयोजयति यत् भागिनान् वास्तविकसमये ऑनलाइन तथा गतिशीलरूपेण अद्यतनसेवासमर्थनं प्रदाति
लिहान ज़ियाओफेंग
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया