समाचारं

युक्रेनदेशेन ड्रोन्-इत्यस्य परिवर्तनं ज्वालामुखीरूपेण कृतम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी न्यूजवीक्-जालस्थले ३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सैन्येन थर्माइट्-आग्नेय-बम्बैः ("थर्माइट्-बम्ब-" इति उच्यते) सुसज्जितानि ड्रोन्-विमानानि परिनियोजितुं आरब्धानि, येन प्रभावीरूपेण घातक-ड्रोन्-समूहः a powerful "flamethrower" इति शस्त्रे परिवर्तनं जातम्
युक्रेनस्य १०८ तमे स्वतन्त्रे होमलैण्ड् डिफेन्स ब्रिगेड् इत्यनेन अग्रे प्रेषितेन भिडियो इत्यनेन ज्ञातं यत् एतेषां ड्रोन्-यानानां शत्रुस्थानानां उपरि थर्माइट्-बम्बाः पातिताः, येन क्षेपणक्षेत्रात् बहुधा घनः धूमः निर्गच्छति
वायरल्-वीडियो एतेषां परिवर्तितानां ड्रोनानां विनाशकारीक्षमतां प्रकाशयति, यतः सम्पर्कसमये थर्माइट् प्रज्वलति, येन रूसीस्थानानि नाशयितुं शक्यते इति नरकं निर्मीयते अद्यापि श्वेतफॉस्फोरसस्य अथवा नापलस्य अपेक्षया थर्माइट् बम्बाः न्यूनाः घातकाः सन्ति ।
अनेकाः युक्रेन-सामाजिक-मञ्च-लेखाः अवदन् यत् युद्धदृश्यानि डोनेट्स्क्-नगरस्य पूर्वीयक्षेत्रे गृहीताः, तथा च रूसीसेना पोक्रोव्स्क्-नगरं (युक्रेन-सेनायाः महत्त्वपूर्णं रसद-केन्द्रं) प्रति अग्रे गन्तुं स्वसैनिकं केन्द्रीक्रियते इति
यद्यपि ड्रोनस्य विशिष्टं प्रतिरूपं अस्पष्टं तथापि सैन्यब्लॉगर्-जनाः मन्यन्ते यत् ड्रोनस्य दृष्ट्या गृहीताः दृश्यानि दर्शयन्ति यत् एतत् बृहत्तरं fpv (प्रथमव्यक्तिदृष्टिकोणम्) ड्रोन् अस्ति
थर्माइट् धातुचूर्णस्य धातु-आक्साइड्-इत्यस्य च मिश्रणं भवति यत् प्रज्वलितं चेत् इस्पातं द्रवयितुं पर्याप्तं उष्णं भवति ।
सामाजिकमञ्चे मुक्त-स्रोत-गुप्तचर-खाता osint technical इति
एषा रणनीतिः रूस-युक्रेन-सङ्घर्षे ड्रोन्-इत्यस्य उपयोगे प्रमुखा उन्नतिः इति दृश्यते, येन कीव-देशः रूसी-स्थानेषु प्रहारं कर्तुं शक्नोति, विशेषतः पूर्वस्य सघन-वनयुक्तेषु क्षेत्रेषु, यत्र रूसीसैनिकाः प्रायः बङ्कर्-स्थापनं कुर्वन्ति
केचन विशेषज्ञाः टिप्पणीं कुर्वन्ति यत् थर्माइट् बम्बाः युक्रेनदेशस्य ड्रोन्-सञ्चालकानां मध्ये अनुकूलं शस्त्रं जातम्, विशेषतः परित्यक्तरूसीवाहनानां नाशार्थं
अग्निशामकशस्त्रत्वेन थर्माइट्-गोलानां अल्पक्रियापरिधिकारणात् सीमाः सन्ति । अन्येषां आग्नेयबम्बानां विपरीतम्, ये तत्क्षणमेव दहन्ति, थर्माइटबम्बस्य रासायनिकविक्रियायां दीर्घकालं यावत् लघुक्षेत्रं उच्चतापमानं यावत् तापयितुं आवश्यकं भवति
अयं "ज्वालाक्षेपकः" ड्रोन् उड्डयनकाले थर्माइट्-विक्रियायाः उत्पन्नं द्रवितं लोहं सिञ्चति, येन प्रज्वलितवृष्टिः भवति । बङ्कर्-मध्ये निगूढाः वा शिरस्त्राणं, शरीरकवचं च धारयन्तः सैनिकाः सामान्यतया सुरक्षिताः भवन्ति यदि ते उपरि न पश्यन्ति, परन्तु मुख्यं खतरा अग्निना एव भवति ।
थर्माइट् ज्वलनशीलं पदार्थं विशेषतः शुष्कस्थितौ प्रज्वालयति, येन लघुअग्नयः बृहत् अग्नौ प्रसरन्ति । एते अग्नयः तस्य परिणामतः धूमः च सैनिकाः स्वस्थानं त्यक्तुं बाध्यन्ते स्म ।
अस्य पदार्थस्य कारणेन उच्चतापमानं, युद्धं कर्तुं कठिनं अग्निः च सम्भाव्यनागरिकाणां क्षतिविषये चिन्ता उत्पन्ना अस्ति ।
युक्रेनदेशस्य बृहत् मुक्तक्षेत्राणि प्रायः संकीर्णवृक्षरेखाभिः विभक्ताः भवन्ति, ये प्रमुखरक्षात्मकस्थानरूपेण कार्यं कुर्वन्ति । ड्रोन्-यानैः निरन्तरं निरीक्षिते संघर्षे एताः वृक्षरेखाः महत्त्वपूर्णं आच्छादनं ददति, एतेषु प्राकृतिकबाधासु रूसीसैनिकाः स्वस्य अग्रे रक्षां सुदृढां कुर्वन्ति
थर्माइट् बम्बं प्रदातुं ये ड्रोन्-वाहनानि सैन्यदृष्ट्या प्रभाविणः सिद्धाः सन्ति, परन्तु एतादृशानि आग्नेयशस्त्राणि नागरिकक्षेत्रेषु समीपे नियोजिताः चेत् महत्त्वपूर्णं जोखिमं जनयन्ति । (संकलित/वु मेइ) २.
प्रतिवेदन/प्रतिक्रिया