समाचारं

“जापानस्य प्रमुखं पुनर्गठनं प्रतिबन्धान् भङ्गयितुं प्रकटः प्रयासः अस्ति।”

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमेन अद्यैव ज्ञापितं यत् यथा यथा जापानस्य रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्नोति तथा तथा जापानीयानां रक्षामन्त्रालयेन घोषितं यत् सः ६० वर्षाणाम् अधिकं कालपर्यन्तं स्थापितायाः समुद्रीयस्वरक्षाबलस्य वर्तमानस्थापनस्य पूर्णतया सुधारं करिष्यति। तावत्पर्यन्तं १९६१ तमे वर्षे स्थापितं ६३ वर्षाणां इतिहासं विद्यमानं "गार्ड-बेडा" समाप्तं कृत्वा तस्य स्थाने नवनिर्मितं "जल-बेडा" स्थापितं भविष्यति
जापानीयानां रक्षामन्त्रालयस्य नूतनयोजनायाः अनुसारं समुद्रीयस्वरक्षाबलं "पृष्ठीयबेडा" इत्यस्य आज्ञानुसारं सर्वाणि भूपृष्ठीययुद्धपोतानि एकीकृत्य योकोसुका मुख्यालयरूपेण स्थापयिष्यति, तथा च त्रीणि "पृष्ठीययुद्धसमूहानि" पुनः वर्गीकृत्य आधारितं करिष्यति पोतानां प्रदर्शनम् ।
△अमेरिकनसेनायाः समाचारजालस्थले प्रतिवेदनस्य स्क्रीनशॉट्
चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सु इत्यनेन विश्लेषितं यत् "एस्कॉर्टबेडा" "जलबेडा" अभवत् तथा च "गार्ड" इति शब्दः निष्कासितः, यत् तत् सूचयति जापानस्य समुद्रीयस्वरक्षाबलस्य युद्धकार्यं प्रमुखपरिवर्तनं भविष्यति।
इदानीं जापानदेशः अनन्यरक्षायाः प्रतिबन्धान् सिद्धान्तान् च प्रकटतया भङ्ग्य स्वस्य समुद्रीयसैनिकानाम् आक्रामकबेडे एकीकृत्य स्थापयितुम् इच्छति। "गार्ड-बेडायाः" चत्वारि "गार्ड-समूहाः" पुनर्गठिताः भविष्यन्ति, "जल-बेडायाः" त्रयः "जलयुद्धसमूहाः" च एकीकृताः भविष्यन्ति । स्पष्टतया "जलयुद्धसमूहे" अधिकाः जहाजाः सन्ति, समुद्रनियोजनाय आक्रामककार्यक्रमाय च उपयुक्तः अस्ति ।
समुद्रीय आत्मरक्षाबलस्य बलपुनर्गठनस्य अन्यः गुप्तः उद्देश्यः अस्ति यत् २०,००० टनभारयुक्तौ लघुविमानवाहकौ "इजुमो" "कागा" च नूतनस्य "जलयुद्धसमूहस्य" नेतृत्वं पृथक् पृथक् वा संयुक्तरूपेण वा कर्तव्यम् त्रयाणां एकीकृतानां "जलयुद्धसमूहानां" द्वौ लघुविमानवाहकसमूहौ भवितुम् अर्हन्ति । अतः बलपुनर्गठनस्य एकीकरणस्य च परमं लक्ष्यं जापानस्य विमानवाहकयुद्धव्यवस्थायाः नूतनसंस्करणस्य एकीकरणम् अस्ति ।
△अस्मिन् वर्षे एप्रिलमासे "जापान टाइम्स्" इति वेबसाइट् इत्यनेन ज्ञापितं यत् जापानस्य समुद्रीय आत्मरक्षाबलस्य "कागा" इत्यनेन f-35b चुपके युद्धविमानस्य उड्डयनस्य अवरोहणस्य च अनुकूलतायै परिवर्तनकार्यस्य प्रथमचरणं सम्पन्नम्।
वेई डोङ्ग्क्सु इत्यस्य विश्लेषणेन ज्ञातं यत् जापानस्य समुद्रीय आत्मरक्षाबलस्य बलपुनर्गठने पर्दापृष्ठे समर्थनं, अमेरिकादेशात् निर्देशः च भवितुमर्हति
लघुविमानवाहकैः सह जापानस्य "जलयुद्धसमूहः" वाहक-आधारितविमानानाम् आक्रामकक्षमतासु वायुरक्षाविरोधीयुद्धक्षमतासु च बलं ददाति यदि "इजुमो" वर्गस्य लघुविमानवाहकं "ह्युगा" वर्गस्य हेलिकॉप्टरविध्वंसकं च एकस्मिन् "जलयुद्धसमूहे" संगठितं भवति तर्हि तेषां आक्रामकक्षमता, वायुरक्षा, क्षेपणास्त्ररक्षा च क्षमता, पनडुब्बीविरोधी क्षमता च अधिकं सन्तुलितं भविष्यति
"जलयुद्धसमूहः" यथार्थतया आकारं गृहीतवान् अस्ति तथा च तस्य वास्तविकयुद्धक्षमता अस्ति । प्रथमं लघुविमानवाहकपोते नियोजितं अल्पदूरपर्यन्तं ऊर्ध्वाधर-उड्डयन-अवरोहण-क्षमतायुक्तं f-35b-वाहक-आधारितं विमानम् अस्ति;
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨वेई डोंगक्सु
प्रतिवेदन/प्रतिक्रिया