समाचारं

रूसः वदति यत् सः उकुर्स्क-आक्रमणं प्रतिहृतवान्, युक्रेनदेशः कथयति यत् सः रूसी-उपकरणानाम् उपरि आक्रमणं कृतवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, ७ सितम्बर् चीनस्य वायस् आफ् चीनस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना ६ दिनाङ्के कुर्दिस्तान्-नगरे युक्रेन-सशस्त्रसेनानां आक्रमणानां प्रतिकारं निरन्तरं कुर्वन् अस्ति . गतदिने युक्रेन-सेनायाः अनेकानि कवचवाहनानि, तोप-आदि-सैन्य-उपकरणाः च नष्टाः अभवन् । युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् युक्रेन-सेना तस्मिन् दिने खार्किव्, पोक्रोव्स्क् इत्यादिषु क्षेत्रेषु रूसी-आक्रमणानां प्रतिरोधं निरन्तरं कुर्वती, अनेके रूसी-टङ्काः, बख्रिष्ट-युद्धवाहनानि, तोप-व्यवस्थाः च नष्टाः अभवन्
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति भवति, उपभोक्तारः cctv.com इत्यस्य "woodpecker consumer complaint platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया