समाचारं

कक्षानां मध्ये पञ्च अतिरिक्तानि निमेषाणि सन्ति, तेषां उपयोगः कथं करणीयः इति कुञ्जी

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनसत्रस्य आरम्भे बीजिंग-नगरे नगरस्य सर्वेषु अनिवार्यशिक्षाविद्यालयेषु सिद्धान्ततः १५ मिनिट् अवकाशसमयः कार्यान्वितुं अपेक्षितम् अस्ति ।एषा कदमः छात्राणां शिक्षणगतिम् उत्तमरीत्या समायोजयितुं उपयोगीसामाजिकपरस्परक्रियासु समुचितक्रियासु च संलग्नतां जनयति, यत् शैक्षिकं अभिमुखीकरणं प्रतिबिम्बयति तथा च शिक्षणस्य गुणवत्तां सुधारयितुम् अपि साहाय्यं करोति।
अवकाशः १० निमेषतः १५ निमेषपर्यन्तं उन्नतः अस्ति यत् विस्तारितं तत् समयः, यत् च विस्तारितं तत् शैक्षिकरूपं सामग्री च।विद्यालयस्य शैक्षिकदर्शनस्य प्रबन्धनस्तरस्य च परीक्षणार्थं एतेषां अतिरिक्त ५ निमेषाणां सदुपयोगः कथं करणीयः।केचन विद्यालयाः विहारक्षेत्राणि, वृक्षारोपणं इत्यादीनि सावधानीपूर्वकं परिकल्पयन्ति, येन परिसरे कुत्रापि स्थगितुं शक्यते । केचन क्षेत्राणि विभज्य शटलकॉक्, स्किपिङ्ग्, हॉप्स्कॉच् इत्यादीनां क्रीडाणां स्थापनां कुर्वन्ति, येन छात्राः सीमितस्थाने पूर्णतया परिभ्रमितुं शक्नुवन्ति । शिक्षाविदः अवकाशक्रियाकलापस्य प्रबन्धनात् संयुक्तभागीदारीपर्यन्तं गन्तुं प्रयतन्ते, येन छात्राः नीलगगनस्य उच्छ्रायं, शरदवायुस्य सौम्यता च अनुभवन्ति। पश्यन्तु, अवकाशस्य पूर्णं उपयोगं करणं वस्तुतः तावत् कठिनं न भवति।
शिक्षायाः कारणात् छात्राणां जीवनपर्यन्तं सद्वृत्तिः, सत्शरीरं च भवेत् ।अपेक्षा अस्ति यत् अधिकाः विद्यालयाः कक्षायाः इव अवकाशस्य समानं महत्त्वं दास्यन्ति, अवकाशव्यवस्थानां अनुकूलनं करिष्यन्ति, अवकाशस्य सामग्रीं समृद्धं करिष्यन्ति, छात्राणां स्वस्थं शारीरिकं मानसिकं च विकासं प्रवर्धयिष्यन्ति।
(स्रोतः : people’s daily commentary wechat खातेः)
प्रतिवेदन/प्रतिक्रिया