समाचारं

बिजी प्राथमिक विद्यालयः नवछात्राणां कृते उद्घाटनसमारोहः, जीवनस्य नूतनपदस्य आरम्भः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिष्टाचारस्य विषये शिक्षणं बाल्यकालात् आरभ्यते। ६ सितम्बर् दिनाङ्के प्रातःकाले बिजी नम्बर १ प्राथमिकविद्यालयस्य क्रीडाङ्गणे "प्रज्ञां बोधयति बुद्धिं च वर्धयति, मिंग ली इत्यनेन सह पालं स्थापयित्वा" इति विषये नूतनवर्षस्य कलम-उद्घाटन-समारोहः आयोजितः -वर्षस्य छात्राः लेखनी-उद्घाटन-समारोहं कृत्वा आधिकारिकतया जीवनस्य नूतनं चरणं आरब्धवन्तः |
उद्घाटनसमारोहः सामान्यतया उद्घाटनसमारोहः इति ज्ञायते । प्राचीनविद्वांसः जीवने चतुर्णां महान् दानानां मध्ये एतत् अन्यतमम् अस्ति । प्राचीनकाले विद्यालयस्य प्रथमदिने एकः शिक्षकः बालकान् जीवनस्य मूलभूततमानि सरलतमानि च सिद्धान्तानि पाठयति स्म, ततः ते विद्यालये प्रवेशात् पूर्वं कन्फ्यूशियसस्य प्रतिमायाः श्रद्धांजलिम् अयच्छन्ति स्म ।
नवीनाः छात्राः हन्फुवेषं धारयन्ति स्म, बोधशिक्षकस्य नेतृत्वे च क्रमेण वेषभूषा, धन्यवादेन अभिवादनं, दालचीनीना बोधनं, बोधार्थं रक्तस्य अनुसन्धानं च इत्यादीनि अनुष्ठानानि कुर्वन्ति स्म "वस्त्रटोपीसंशोधनम्" इति न केवलं कालरात्रस्य टोप्याः च संशोधनम्, अपितु व्यक्तिरूपेण अध्ययनस्य, व्यवहारस्य च मनोवृत्तिः सम्यक् करणीयः इति अर्थः । "धन्यवादेन नमस्कारः" शिक्षकाणां मातापितृणां च पूजां कर्तुं कृतज्ञतां च शिक्षितुं। "सिनाबर-प्रबोधने" शिक्षकः नूतनानां छात्राणां उपरि दालचीनीं सिञ्चति, तेषां नेत्राणि स्पष्टानि भविष्यन्ति, तेषां मनः च उज्ज्वलं भविष्यति, प्रज्ञायाः द्वारं च उद्घाटितं भविष्यति इति आशां कुर्वन्। "बोधचित्रकलायां" विद्यालयस्य शिक्षकस्य मार्गदर्शनेन चीनीयवर्णः "人" इति आघातमालायां लिखितः अस्ति, यस्य अर्थः अस्ति यत् शिक्षितुं प्रथमं मानवत्वं शिक्षितव्यम्
"उद्घाटनसमारोहस्य महत्त्वं संस्कारपूर्णं च अस्ति। ततः परं बालकाः आधिकारिकतया स्वस्य विद्यालयस्य चरणं आरब्धवन्तः। अहम् आशासे यत् उत्तमं पारम्परिकं चीनीयसंस्कृतिं शिक्षमाणाः उत्तराधिकारं प्राप्य च ते कठिनतया अध्ययनं करिष्यन्ति, स्वशिक्षकाणां सम्मानं करिष्यन्ति, सत्यवादिनः भविष्यन्ति and pragmatic, and welcome it’s difficult” इति छात्रः मातापिता चेन् महोदयः अवदत्।
"कन्फ्यूशियसः अवदत् - यदि भवान् शिष्टाचारं न शिक्षते तर्हि भवान् स्थातुं न शक्नोति। वृद्ध्यर्थं संस्कारस्य आवश्यकता वर्तते, भविष्यं च प्रतीक्षितव्यम्। नूतनविद्यालयवर्षस्य आरम्भे वयं विद्यालयस्य नवीनशिक्षकाणां कृते उद्घाटनसमारोहं कुर्मः , प्राथमिकविद्यालये प्रथमवर्षस्य छात्राणां शिक्षणक्षमतायाः संवर्धनं च सशक्तं उद्घाटनक्षमतां संवर्धयितुं लक्ष्यं कृत्वा शिक्षणस्य, कृतज्ञतायाः, देशभक्तेः, शिष्टाचारस्य च वैचारिकं मूल्यं च स्थापयितुं मार्गदर्शनं कुर्वन्तु इति आशासे कठोरः, सक्रियः भवतु, नैतिकतायाः, बुद्धिस्य, शरीरस्य, सौन्दर्यस्य, श्रमस्य च व्यापकविकासेन सह नूतनयुगे उत्तमयुवकेषु वर्धते।" सन चेङ्गलेई, कनिष्ठ उपप्रधानाध्यापकः अवदत्।
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता वांग यी
सम्पादक झोउ झांगलोंग
द्वितीयः परीक्षणः गु येलिंगः
तृतीय परीक्षण ली कै
प्रतिवेदन/प्रतिक्रिया