समाचारं

"मेड इन चाइना" इन्डोनेशियायाः विपण्यं बलं दर्शयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयमोबाइलफोनब्राण्ड्-इन्डोनेशिया-उपभोक्तृभिः अनुकूलं भवति, चीनीय-स्मार्ट-गृह-उपकरणाः इन्डोनेशिया-देशे सामान्य-जनानाम् गृहेषु प्रविष्टाः, चीन-निर्मित-रोबोट्-इत्येतत् च इन्डोनेशिया-देशस्य नवीन-ऊर्जा-वाहन-कारखानानां मुख्य-सङ्घटन-बलं जातम्... अन्तिमेषु वर्षेषु द्विपक्षीय-आर्थिकम् and trade cooperation between china and indonesia has maintained a strong momentum of development , चीनदेशः इन्डोनेशियायाः बृहत्तमः व्यापारिकः भागीदारः, आयातस्रोतः निर्यातगन्तव्यः च अनेकवर्षेभ्यः क्रमशः अभवत् सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-इण्डोनेशिया-देशयोः कुलव्यापारस्य परिमाणं ६८.३ अब्ज अमेरिकी-डॉलर्-अधिकम् अभवत् । तेषु चीनस्य इन्डोनेशियादेशं प्रति कुलनिर्यातः नूतनं उच्चतमं स्तरं प्राप्तवान्, यत्र वर्षे वर्षे १०.७% वृद्धिः इन्डोनेशियादेशात् ३३.१२ अब्ज अमेरिकीडॉलर् अभवत्; यांत्रिकसाधनं इलेक्ट्रॉनिकउत्पादं च अधिकाधिकं द्वयोः देशयोः व्यावहारिकसहकार्यस्य सक्रियतमेषु फलप्रदेषु च क्षेत्रेषु अन्यतमं जातम्

अद्यैव इन्डोनेशियादेशस्य जकार्ता-अन्तर्राष्ट्रीयप्रदर्शनकेन्द्रे आयोजिते १६ तमे चीन-यन्त्र-इलेक्ट्रॉनिक्स-(इण्डोनेशिया)-ब्राण्ड्-प्रदर्शने चीनीय-कम्पनयः न केवलं विविधानि उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदर्शितवन्तः, अपितु नूतनान् भागिनान् अपि प्राप्तवन्तः

उच्चगुणवत्तायुक्ताः उत्पादाः कम्पनीभ्यः नूतनान् भागिनान् मिलितुं साहाय्यं कुर्वन्ति

अस्मिन् प्रदर्शने गुआङ्गडोङ्ग, हेनान्, जियांग्सु, शाण्डोङ्ग इत्यादिषु नगरेषु यन्त्राणि, इलेक्ट्रॉनिक्स-कागदनिर्माण-उद्योगेषु ८० तः अधिकाः ब्राण्ड्-कम्पनयः एकत्र आगताः येन ते इन्डोनेशिया-देशाय तथा परितः क्षेत्रेषु अभिनव-व्यावहारिक-उत्पादानाम् एकां श्रृङ्खलां आनयत् चीनस्य उन्नतनिर्माणस्य भोजं प्रस्तुतवान्। प्रदर्शनीषु जलपम्पः, विद्युत्साधनं, सर्किटब्रेकरः, मुद्रणयन्त्राणि, कागदयन्त्राणि इत्यादीनि क्षेत्राणि सन्ति, येन चीनदेशे सम्बन्धितक्षेत्रेषु वर्तमानस्य अत्याधुनिकप्रौद्योगिक्याः "बुद्धिमान् निर्माणस्य" स्तरस्य च प्रदर्शनं भवति

प्रदर्शनीस्थले बहवः प्रदर्शकाः स्वस्य प्रमुखोत्पादानाम् प्रदर्शनार्थं स्पर्धां कृतवन्तः, नूतनान् भागिनान् च मिलितवन्तः, येन विदेशेषु विपणानाम् अग्रे विस्तारस्य आधारः स्थापितः

अस्मिन् प्रदर्शने वेनझौ अनफू इलेक्ट्रिकल कम्पनी लिमिटेड् इत्यस्य द्रव-शीतल-सुपरचार्जर-उत्पादाः द्रुत-चार्जिंग्, हल्के केबल्, उत्तम-ताप-विसर्जनं, न्यून-शब्दः, सशक्त-संगतता, न्यून-लाभः, दीर्घायुः च इत्यादीनां विशेषताभिः अनेके विदेश-ग्राहकानाम् आकर्षणं कृतवन्तः तथा च बुद्धिमान् नियन्त्रणम्।

गार्सिया इलेक्ट्रॉनिक्स कम्पनी लिमिटेड् द्वारा प्रदर्शिताः अभिनव-उत्पादाः यथा न्यून-वोल्टेज-लघु-सर्किट-ब्रेकरः, लीकेज-सर्किट-ब्रेकरः, iot स्मार्ट-सर्किट-ब्रेकरः, तथा च प्रकाश-विद्युत्-डीसी-सर्किट-ब्रेकरः उच्च-विच्छेद-क्षमता, संकुचित-आकारः, स्थिर-प्रदर्शन-विच्छेदकः, तथा दूरनियन्त्रणकार्यं अधिकविदेशीयसाझेदाराः।

एषा प्रदर्शनी न केवलं उद्यमानाम् कृते नूतनानां उत्पादानाम् प्रदर्शनार्थं मञ्चं निर्माति, अपितु अन्तर्राष्ट्रीयविपण्यस्य गहनबोधं प्राप्तुं अवसरं अपि प्रदाति। प्रदर्शन्यां जलपम्प, विद्युत् उपकरण, सर्किट ब्रेकर, मुद्रणयन्त्राणि, कागदयन्त्राणि इत्यादीनां उद्योगानां बहवः चीनीयकम्पनयः ग्राहकैः सह निकटवार्तालापद्वारा विभिन्नक्षेत्रेषु विपण्यस्य आवश्यकतानां गहनबोधं प्राप्तवन्तः, स्वसम्पर्कं च अधिकं गभीरं कृतवन्तः।

तदतिरिक्तं, अस्मिन् प्रदर्शने "चीन बुद्धिमान् निर्माणं, ब्राण्ड् पीयर" इति विषयेण सह ब्राण्ड् प्रदर्शनक्षेत्रं अपि च सावधानीपूर्वकं निर्मितम्, तथा च "एक-एकं" क्षेत्रं विशेषतया व्यावसायिकवार्तालापार्थं डिजाइनं कृतम्, यस्य उद्देश्यं उद्योगस्य प्रमुखमाडलस्य प्रदर्शने केन्द्रीक्रियते नेतारः उत्पादः। एते विशेषक्षेत्राणि न केवलं प्रदर्शकान् स्वक्षमतां प्रदर्शयितुं मञ्चं प्रदास्यन्ति, अपितु व्यावसायिकक्रेतृभ्यः नवीनतमप्रौद्योगिकीनां उत्पादानाञ्च गहनतया अवगमनस्य अनुभवस्य च अवसरं प्रयच्छन्ति।

गहनविनिमयः उद्योगस्य नवीनतां विकासं च प्रवर्धयति

अस्याः प्रदर्शन्याः आतिथ्यं चीनस्य वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिकोत्पादानाम् आयातनिर्यातस्य च अस्ति । अस्मिन् काले चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य तथा इन्डोनेशियादेशस्य अन्तर्राष्ट्रीयपल्प-कागजसङ्घस्य (apki) पल्प-कागज-उद्योगस्य कृते स्थायिविकास-शिखरसम्मेलनं कृतम् शिखरसम्मेलने प्रतिभागिनः कागद-पल्प-उद्योगस्य सततविकास-प्रौद्योगिकीनां, प्रवृत्तीनां, दिशानां च विषये गहन-आदान-प्रदानं, चर्चां च कृतवन्तः, उद्योगस्य हरित-विकास-मार्गस्य च संयुक्तरूपेण अन्वेषणं कृतवन्तः |.

तस्मिन् एव काले प्रदर्शन्या विद्युत्प्रौद्योगिक्याः अनुप्रयोगानाञ्च विषयं परितः इन्डोनेशिया-विद्युत्-उपकरणनिर्मातृसङ्घेन (appi) सह संगोष्ठी अपि आयोजिता, यत्र विद्युत्-विद्युत्-क्षेत्रे द्वयोः देशयोः नवीनतम-प्रौद्योगिकी-प्रगतेः गभीरतायां चर्चा कृता, तथा च इन्डोनेशियायाः विपण्यां नूतनानां ऊर्जावाहनानां चार्जिंग-ढेराः।

दीर्घकालं यावत् चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः चीनीय-इण्डोनेशिया-उद्यमानां मध्ये आदान-प्रदानं सहकार्यं च सक्रियरूपेण प्रवर्धयति, तथा च चीनस्य श्रेष्ठ-उत्पादानाम् इन्डोनेशिया-बाजार-माङ्गल्या सह मेलनं प्रवर्तयितुं मञ्चं निर्माय उत्तमं परिणामं प्राप्तवान् अस्मिन् प्रदर्शने चीनीय-उद्यमानां सहभागितायाः प्रभावशीलतां वर्धयितुं चीन-वाणिज्यसङ्घः मशीनरी-इलेक्ट्रॉनिक्स-सङ्घटनेन पूर्वमेव स्थानीय-इण्डोनेशिया-व्यापार-सङ्घैः सम्पर्कं कृत्वा, प्रदर्शकानां सूचीं विशिष्ट-उत्पादानाम् अन्य-सूचनाः च विभिन्न-इन्डोनेशिया-देशस्य सदस्येभ्यः वितरितम् अस्ति व्यापारसङ्घः, तथा च स्थानीय उद्यमानाम् आमन्त्रणं कृतवान् यत् ते प्रदर्शनीम् आगन्तुं वार्तालापं च कुर्वन्तु।

चीनयन्त्राणि इलेक्ट्रॉनिक्स (इण्डोनेशिया) ब्राण्ड् प्रदर्शनी षोडशवर्षेभ्यः आयोजिता अस्ति, तथा च चीनीययान्त्रिक-इलेक्ट्रॉनिक्स-कम्पनीनां कृते सम्बन्धितक्षेत्रेषु स्वस्य नवीनतम-उत्पादानाम् प्रौद्योगिकीनां च प्रदर्शनार्थं उत्तमः मञ्चः अभवत् तथा इन्डोनेशियादेशे अपि च सम्पूर्णे दक्षिणपूर्व एशियाक्षेत्रे क्रेतारः उच्चगुणवत्तायुक्तानि चीनीयपदार्थानि प्राप्तुं चयनं च कर्तुं अवसरः। भविष्ये चीनयन्त्राणि इलेक्ट्रॉनिक्स (इण्डोनेशिया) ब्राण्ड् प्रदर्शनी उद्योगस्य हरित-कम-कार्बन-विकासस्य प्रवर्धनस्य तथा उत्पादानाम् बुद्धिमान् उन्नयनस्य भूमिकां निरन्तरं निर्वहति।

□ अस्माकं संवाददाता लियू येलिन्

प्रतिवेदन/प्रतिक्रिया