समाचारं

चन्द्रस्य नमूनाकरणात् मंगलग्रहस्य नमूनाकरणपर्यन्तं चीनस्य गहनान्तरिक्षस्य अन्वेषणं अधिकानि आव्हानानि पूरयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हेफेई, ७ सितम्बर (रिपोर्टर्स् यू फी, गुओ चेन्, झाओ जिन्झेङ्ग) चाङ्ग'ए-६ इत्यनेन चन्द्रस्य दूरभागस्य नमूनाकरणस्य मानवतायाः प्रथमं पराक्रमं प्राप्तस्य अनन्तरं चीनदेशे गहनस्य अधिककठिनं कार्यं चुनौतीं दातुं साहसं वर्तते अन्तरिक्ष अन्वेषणम् : अधिकदूरस्थेभ्यः मंगलग्रहस्य नमूनाभ्यः नमूनानि पुनः प्राप्त्वा रक्तग्रहे जीवनं अस्ति वा इति प्रमुखस्य वैज्ञानिकप्रश्नस्य अन्वेषणम्।
सितम्बर्-मासस्य ५ दिनाङ्के गभीर-अन्तरिक्ष-अन्वेषण-विषये द्वितीयस्य अन्तर्राष्ट्रीय-सम्मेलनस्य (tiandu) उद्घाटनसमारोहः अयं आसीत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र शि यालेई)
अद्यैव अनहुई-प्रान्तस्य हुआङ्गशान्-नगरे आयोजिते गहन-अन्तरिक्ष-अन्वेषण-विषये द्वितीय-अन्तर्राष्ट्रीय-सम्मेलने "तियान्वेन्-३ मंगलस्य नमूना-प्रत्यागमन-मिशनम्" इति विषय-प्रतिवेदनं तियानवेन्-३ मिशनस्य मुख्य-निर्मातृभिः लियू जिझोङ्ग्-इत्यनेन सह परिपूर्णम् आसीत् , and bai देशविदेशयोः सहकारिभिः सह अस्य कार्यस्य नवीनतमप्रगतेः विषये चर्चां कृतवान्।
"इदं अतीव तकनीकीदृष्ट्या अन्वेषणात्मकं च अन्तरिक्ष-अन्वेषण-मिशनम् अस्ति यत् मनुष्यैः अद्यापि न प्राप्तम्।"
१९६० तमे वर्षे मनुष्याः मंगलग्रहस्य अन्वेषणं आरब्धवन्तः । अद्यपर्यन्तं विश्वे ४० तः अधिकाः मंगलग्रहस्य अन्वेषणमिशनाः कृताः, येन मंगलस्य उड्डयनं, कक्षाः, अवरोहणं, गस्ती च प्राप्ताः २०२१ तमे वर्षे तियानवेन्-१ इति विमानं सफलतया अग्निना अवतरत्, एषः चीनस्य प्रथमः अलौकिकग्रहस्य अवरोहणः आसीत्, मंगलग्रहे सफलतया अवतरितुं विश्वस्य द्वितीयः देशः अभवत् ।
परन्तु मंगलग्रहात् पृथिव्यां नमूनानां प्रत्यागमनम् अद्यापि एकः समस्या अस्ति यस्याः निवारणं मनुष्याणां आवश्यकता वर्तते, चीनस्य तियानवेन्-३ मिशनं च अस्मिन् विषये केन्द्रितम् अस्ति ।
पृथिव्याः चन्द्रस्य च अन्तरं प्रायः ३,८०,००० किलोमीटर्, पृथिव्याः मंगलग्रहस्य च औसतं दूरं प्रायः ४० कोटिकिलोमीटर् अस्ति । "मङ्गलग्रहः चन्द्रात् बहु दूरः अस्ति, पर्यावरणं च अधिकं जटिलं वर्तते" इति लियू जिझोङ्गः अवदत् यत् रॉकेटस्य वर्तमानवाहनक्षमतायाः कारणात् मूलतः एकेन प्रक्षेपणेन चन्द्रस्य नमूनाकरणं प्राप्तम्, परन्तु मंगलग्रहस्य नमूनाकरणमिशनस्य कृते द्वौ प्रक्षेपणौ आवश्यकौ आस्ताम् चीनदेशः २०२८ तमे वर्षे प्रायः ४० दिवसेषु हैनान्-नगरस्य वेन्चाङ्ग-नगरे तियानवेन्-३-कक्षिका, रिटर्नर्-सङ्घटनं, लैण्डर्-एसेण्डर्-सङ्घटनं च द्वयोः बैचयोः प्रक्षेपणार्थं लाङ्ग-मार्च-५-दिनाङ्कस्य वाहक-रॉकेट्-द्वयस्य उपयोगं कर्तुं योजनां करोति
परन्तु मंगलग्रहात् नमूनानां प्रत्यागमनस्य कठिनता न केवलं प्रक्षेपणम् एव सम्पूर्णा मिशनप्रक्रिया अतीव जटिला अस्ति, यत्र १३ चरणाः सन्ति, यत्र स्थापनं, दूरसंवेदनं च इत्यादीनां अन्वेषणपद्धतीनां उपयोगः भवति "तकनीकीदृष्ट्या अस्माभिः मंगलस्य पृष्ठस्य नमूनाकरणं, उड्डयनं आरोहणं च, मंगलग्रहस्य परितः साक्षात्कारः, ग्रहसंरक्षणं च इत्यादिषु प्रमुखप्रौद्योगिकीषु सफलताः करणीयाः, येन भविष्ये मंगलग्रहस्य निरन्तर अन्वेषणाय, अनुप्रयोगाय च प्रारम्भिकाः तकनीकीभण्डाराः स्थापयितुं शक्यन्ते। लियू जिझोङ्गः अवदत्।
जीवनस्य लेशानां अन्वेषणं तियान्वेन्-३-मिशनस्य प्रथमं वैज्ञानिकं लक्ष्यं इति सूचीकृतम् अस्ति । लियू जिझोङ्गः अवदत् यत् सौरमण्डले मंगलस्य वातावरणं पृथिव्याः समीपे एव अस्ति वा मंगलग्रहे जीवनं वर्तते वा अस्ति वा इति प्रमुखः अन्तर्राष्ट्रीयः उष्णः विषयः अस्ति। अन्येषु वैज्ञानिकविषयेषु मंगलग्रहस्य जलवायुः तस्य विकासः च, मंगलग्रहस्य भूविज्ञानं, आन्तरिकप्रक्रिया च सन्ति ।
एतत् तिआन्वेन्-३ मिशनप्रक्रियायाः योजनाबद्धचित्रम् अस्ति । सिन्हुआ न्यूज एजेन्सी (चित्रं गहनं अन्तरिक्ष अन्वेषण प्रयोगशाला द्वारा प्रदत्तम्)
तियानवेन्-३ मिशनेन एकत्रिताः नमूनाः सीमिताः सन्ति, अतः सम्पूर्णेन अनुसंधानविकासदलेन नमूनानि कुत्र ग्रहीतव्याः इति विषये बहु शोधं कृतम्, अभ्यर्थीबिन्दवः अन्वेष्टुं प्रयतन्ते ये जीवनस्य लेशानां सूचनां समृद्धं कर्तुं शक्नुवन्ति सम्यक् चर्चायाः अनन्तरं प्रारम्भे क्राइस् मैदानस्य यूटोपिया मैदानस्य च अभ्यर्थीनां अवरोहणस्थलानां चयनं कृतम् । लियू जिझोङ्ग इत्यनेन उक्तं यत् मंगलग्रहस्य नमूनासंशोधनं, आँकडासंशोधनं च जीवनतत्त्वानां लेशानां सम्पूर्णशृङ्खलायाः आधारेण क्रियते येन नमूनानि पुनः प्राप्तुं शक्यन्ते, वैज्ञानिकाविष्काराः च कर्तुं शक्यन्ते इति सुनिश्चितं भवति।
मंगलग्रहस्य नमूनाकरणाय तियानवेन्-३-दलेन त्रीणि पद्धतयः परिकल्पिताः : बहुबिन्दुपृष्ठस्य नमूनाकरणं, नियतबिन्दुगहनतायाः ड्रिलिंग् नमूनाकरणं, विमानस्य नमूनाकरणं च यथासम्भवं विविधतां प्राप्तुं "उदाहरणार्थं मंगलग्रहस्य पृष्ठभागस्य नमूनानि गृह्णन्ते सति वयं बृहत्तरं नमूनाकरणपरिधिं प्राप्तुं परिवर्तकानाम् उपयोगं करिष्यामः; यदा तु खननेन भिन्नगभीरताभ्यः स्थानेभ्यः च नमूनानि गृह्णीयुः; अस्माभिः विशेषतया विकसितं विमानमपि विकसितं यत् दूरतरपरिधितः नमूनानि संग्रहीतुं शक्नोति। " लियू जिझोङ्गः अवदत्।"
बाह्य-अन्तरिक्ष-अन्वेषणं आविष्कारश्च सर्वेषां मानवजातेः कृते सामान्यः उपक्रमः अस्ति तथा च चीनस्य मंगलग्रहस्य नमूना-प्रत्यागमन-मिशनेन मंगलग्रहस्य पर्यावरणसंरक्षणस्य अन्तर्राष्ट्रीयसहकार्यस्य च दृष्ट्या अपि स्वकीयाः प्रतिबद्धताः कृताः सन्ति लियू जिझोङ्ग् इत्यनेन उक्तं यत् तियानवेन्-३ मिशनं अन्तर्राष्ट्रीयसम्मेलनानि गम्भीरतापूर्वकं कार्यान्वितं करिष्यति, अग्रे गत्वा ग्रहसंरक्षणं करिष्यति, मंगलग्रहं पृथिवीं च प्रदूषितं न भवति इति सुनिश्चितं करिष्यति, तथैव नमूनानां मौलिकतां च।
मिशन-निर्माणे प्रदूषण-निवारण-निरीक्षणं अतीव महत्त्वपूर्णं भागं गण्यते यत् लैण्डर-इञ्जिनस्य प्लुमे, नमूनाकरण-भार-उपकरणानाम् इत्यादीनां सम्भाव्य-प्रदूषणस्य परिहाराय भवति शोधकर्तारः नमूनासु सम्भाव्यजैविकलेशेषु उच्चतापमानस्य, विकिरणस्य इत्यादीनां परिस्थितीनां प्रभावस्य अपि अध्ययनं कृतवन्तः । नमूनानां विषये उत्तमं शोधं कर्तुं वयं मंगलग्रहस्य नमूनाप्रयोगशाला अपि निर्मास्यामः, यत् ग्रहसंरक्षणप्रयोगशाला इति अपि कथ्यते।
तदतिरिक्तं तियानवेन्-३ मिशनं अन्तर्राष्ट्रीयसहकार्यं करिष्यति तथा च चीनीयविदेशीयवैज्ञानिकैः संयुक्तरूपेण विकसितं वैज्ञानिकं पेलोड् अपि वहति चीनदेशः मंगलग्रहस्य नमूनानां, आँकडानां च विषये विश्वस्य सर्वेभ्यः वैज्ञानिकैः सह सहकारिणं साझां च शोधं करिष्यति। दीर्घकालीनदृष्टौ चीनदेशः विभिन्नैः देशैः वा वैज्ञानिकसंशोधनसंस्थाभिः सह मिलित्वा मंगलग्रहस्य वैज्ञानिकसंशोधनस्थानकस्य मिशनं मिशनपरिभाषां, माङ्गविश्लेषणं, अवधारणासंशोधनं, कार्यान्वयनयोजनानिर्माणं, प्रमुखप्रौद्योगिकीसंशोधनम् इत्यादीनि च करिष्यति, संयुक्तरूपेण मंगलग्रहस्य गृहं निर्मातुं।
"चाङ्ग'ए इत्यस्य चन्द्रस्य अन्वेषणम्" इत्यस्मात् आरभ्य "तियान्वेन् इत्यस्य अग्नि अन्वेषणम्" यावत् गहने अन्तरिक्षक्षेत्रे चीनस्य अन्वेषणं रिले-दौडम् अस्ति ।
"चीनदेशस्य गहनान्तरिक्ष-अन्वेषणेन चन्द्रात् मंगलग्रहपर्यन्तं एकैकं पदं गृहीतम्, प्रारम्भिकपदे च अतीव उत्तमं आधारं स्थापितं। भविष्ये मनुष्याणां कृते मंगलग्रहे अवतरितुं अनिवार्यप्रवृत्तिः भविष्यति .
चीनस्य प्रमुखानां गभीर-अन्तरिक्ष-अन्वेषण-परियोजनानां मुख्य-निर्माता वु यानहुआ इत्यनेन अपि उक्तं यत् चीनेन प्रस्तावितं अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकं, आगामिनि मानवयुक्तचन्द्रारोहणं च इत्यादीनां कार्याणां योजनानां च श्रृङ्खला अपि मंगलग्रहे मानवयुक्तस्य अवरोहणस्य आधारं स्थापयिष्यति अग्रे भविष्यत्।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया