समाचारं

चीनदेशे क्रीडासामग्रीनिर्यातस्य तीव्रवृद्धिः दृश्यते""मेड इन चाइना" इति क्रीडासामग्रीनिर्यातः प्रफुल्लितः अस्तिचीनदेशः क्रीडासामग्रीणां विश्वस्य बृहत्तमः निर्यातकः अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य क्रीडासामग्रीणां उपकरणानां च निर्यातः २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे १६.७ प्रतिशतं वर्धितः, यत् तस्मिन् एव काले समग्रनिर्यातवृद्धिं ९.८ प्रतिशताङ्केन प्रचण्डतया अतिक्रान्तवान् इति सीमाशुल्कसामान्यप्रशासनेन अद्यैव प्रकाशितानां तथ्यानां अनुसारम् (gac)।
सीमाशुल्कसामान्यप्रशासनेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे चीनदेशस्य क्रीडासामग्रीणां उपकरणानां च निर्यातः वर्षे वर्षे १६.७% वर्धितः, यत् तस्मिन् एव काले समग्रनिर्यातवृद्धेः दरात् ९.८ प्रतिशताङ्काधिकम् अस्ति .
विश्वव्यापारसङ्गठनस्य आँकडाभिः ज्ञातं यत् प्रायः ३० वर्षेषु क्रीडासामग्रीणां वैश्विकव्यापारः प्रायः त्रिगुणितः अभवत्, चीनदेशः च क्रीडासामग्रीणां विश्वस्य शीर्षनिर्यातकः अभवत्
विश्वव्यापारसङ्गठनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् विगत ३० वर्षेषु क्रीडासामग्रीणां वैश्विकव्यापारः प्रायः त्रिगुणितः अभवत्, एतेषु ३० वर्षेषु चीनदेशः क्रीडासामग्रीणां विश्वस्य बृहत्तमः निर्यातकः अभवत्
दक्षिणपश्चिमस्य चीनस्य गुइझोउ प्रान्ते जिनपिङ्ग्-मण्डले बैडमिण्टन-शटलकॉक्-इत्यस्य वैश्विक-उत्पादन-केन्द्रे प्रतिदिनं विश्वे एकलक्षाधिकाः शटल-काक्-क्रीडकाः विक्रीयन्ते
विश्वस्य महत्त्वपूर्णे बैडमिण्टन-उत्पादनस्य आधारे गुइझोउ-प्रान्तस्य जिन्पिङ्ग्-मण्डले प्रतिदिनं एकलक्षाधिकाः बैडमिण्टन-क्रीडकाः अत्रतः विश्वं प्रति "उड्डीयन्ते"
"अस्माभिः गणना कृता यत् विश्वे प्रत्येकं १० शटलकॉक् मध्ये प्रायः एकः जिनपिङ्गतः आगच्छति" इति गुइझोउ आरएसएल स्पोर्ट्स् कल्चर डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य निर्माणप्रबन्धकः हू बिङ्गः अवदत्
गुइझोउ यशिलोङ्ग् स्पोर्ट्स् कल्चर इण्डस्ट्री डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य उत्पादनप्रबन्धकः हू बिङ्ग् इत्यनेन उक्तं यत्, "अस्माभिः गणना कृता यत् विश्वस्य प्रायः प्रत्येकं १० बैडमिण्टन्स् जिनपिङ्ग् इत्यत्र उत्पाद्यन्ते।
गतवर्षे कम्पनी ४० लक्षं दर्जनाधिकं शटलकॉक् उत्पादितवती, ३४० मिलियन युआन् (४७.७३ मिलियन डॉलर) इत्यस्य आश्चर्यजनकं उत्पादनमूल्यं जनयति स्म, ६० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च प्रायः ९ मिलियन डॉलर मूल्यस्य शटलकॉक् निर्यातयति इति हू इत्यनेन उल्लेखितम्।
हू बिङ्ग् इत्यनेन उक्तं यत् गतवर्षे कम्पनीयाः उत्पादनमूल्यं ३४ कोटि युआन् आसीत्, तया ४० लक्षं दर्जनाधिकं बैडमिण्टन् उत्पादितम्, तस्याः कुलनिर्यातस्य परिमाणं प्रायः ९ मिलियन अमेरिकीडॉलर् आसीत्, तस्याः उत्पादाः ६० तः अधिकेषु देशेषु क्षेत्रेषु च विक्रीताः।
२०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी अधिका अपि उल्लेखनीयवृद्धिं प्राप्तवान्, यत्र शटलकॉक्-इत्यस्य उत्पादनमूल्यं १८५ मिलियन-युआन्-पर्यन्तं प्राप्तम्, निर्यातः च गतवर्षस्य समानकालस्य तुलने प्रायः ४० प्रतिशतं आकाशगतिम् अकरोत्
अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः कारोबारः अधिकं वर्धितः, उत्पादनमूल्यं १८५ मिलियन युआन् यावत् अभवत्, निर्यातः च गतवर्षस्य समानकालस्य तुलने प्रायः ४०% वर्धितः
२०२४ तमे वर्षे प्रथमत्रिमासे चीनदेशस्य फुटबॉल-बास्केटबॉल-वॉलीबॉल-क्रीडायाः निर्याते वर्षे वर्षे ३३.५७ प्रतिशतं परिमाणं १७.९९ प्रतिशतं च वृद्धिः अभवत्, यदा तु टेबलटेनिस्, बैडमिण्टन, टेनिस-उपकरणानाम् ०.९३ प्रतिशतं वृद्धिः अभवत् गतवर्षस्य समानकालस्य २०४ मिलियन डॉलरं यावत् इति जीएसी-आँकडानां अनुसारम् ।
सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं २०२४ तमे वर्षे प्रथमत्रिमासे चीनस्य फुटबॉल, बास्केटबॉल, वॉलीबॉल निर्यातस्य मात्रायां वर्षे वर्षे ३३.५७% वृद्धिः अभवत्, निर्यातमूल्ये च वर्षे वर्षे १७.९९% वृद्धिः अभवत् टेबलटेनिस, बैडमिण्टन, टेनिस तथा तत्सम्बद्धानां आपूर्तिनां सञ्चितनिर्यातमात्रा २०४ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ०.९३% वृद्धिः अभवत् ।
अस्मिन् वर्षे प्रथमत्रिमासेषु देशस्य रोलरस्केट्, स्केटबोर्ड् इत्येतयोः निर्यातः वर्षे वर्षे क्रमशः ३०.८५ प्रतिशतं, ५०.२१ प्रतिशतं च वर्धितः ओलम्पिकक्रीडारूपेण स्केटबोर्डिंग्-क्रीडायाः समावेशः विशेषतः रूस-जापान-सदृशेषु देशेषु माङ्गं अधिकं प्रेरितवान् ।
अस्मिन् वर्षे प्रथमत्रिमासे चीनदेशस्य रोलरस्केट्स्, स्केटबोर्ड् इत्येतयोः निर्यातयोः वर्षे वर्षे क्रमशः ३०.८५%, ५०.२१% च महती वृद्धिः अभवत् यतः स्केटबोर्डिंग् ओलम्पिकक्रीडा अभवत्, रूस, जापान इत्यादिषु देशेषु उपभोगं चालयति, तस्मात् स्केटबोर्ड् निर्यातस्य महती वृद्धिः अभवत् ।
तदतिरिक्तं प्रथमत्रिमासे ट्रेडमिल् निर्यातस्य वर्षे वर्षे ४४.९४ प्रतिशतं कूर्दनं जातम्, कृत्रिमतृणनिर्यासे तु गतवर्षस्य समानकालस्य तुलने १५.६४ प्रतिशतं वृद्धिः अभवत्तदतिरिक्तं प्रथमत्रिमासे ट्रेडमिल्-कृत्रिमतृणानां विक्रयः अपि वर्षे वर्षे क्रमशः ४४.९४%, १५.६४% च वर्धितः
"वैश्विकं गमनस्य" गतिं वर्धयितुं चीनीयक्रीडासामग्रीकम्पनीनां उच्चतरप्रौद्योगिकीसामग्रीयुक्तेषु हरितक्रीडासामग्रीषु अवलम्बनस्य आवश्यकता वर्तते इति बीजिंगक्रीडाविश्वविद्यालयस्य चीनक्रीडानीतिसंशोधनसंस्थायाः निदेशकः बाओ मिंगक्सियाओ अवदत्।
बीजिंग-क्रीडा-विश्वविद्यालयस्य चीन-क्रीडा-नीति-अनुसन्धान-संस्थायाः निदेशकः बाओ-मिङ्ग्क्सियाओ-इत्यनेन उक्तं यत्, कम्पनीभिः विदेशं गन्तुं अधिकं ठोस-शक्तिशालिनी भवितुमर्हति, "कठोर-शक्तेः" उपरि निर्भरं भवितुमर्हति, यत् अधिकं प्रौद्योगिकी-हरितं च भवति
पूर्वचीनस्य जियांग्सु-प्रान्ते हुआइआन्-नगरे स्थिता डिङ्गकी-क्रीडा-सामग्री (हुआइआन्)-कम्पनी लिमिटेड् कन्दुक-मूत्राशयस्य उत्पादनस्य विशेषज्ञतां प्राप्नोति, यत्र फुटबॉल-वॉलीबॉल-बास्केटबॉल-रग्बी-कन्दुकयोः निर्माणे प्रयुक्ताः सन्ति अस्य ७० प्रतिशतं उत्पादानाम् निर्यातः विदेशेषु भवति । पेरिस् ओलम्पिकस्य कृते कम्पनी ७० प्रतिशतं जैव-आधारितसामग्रीभिः निर्मितानाम् उत्पादानाम् निर्यातं कृतवती ।
huai'an, jiangsu इत्यस्मिन् dingqi sports goods (huai'an) co., ltd., क्रीडाफुटबॉल, वॉलीबॉल, बास्केटबॉल, रग्बी इत्यादीनां गेन्दोत्पादानाम् उत्पादनं कर्तुं विशेषज्ञतां प्राप्नोति पेरिस् ओलम्पिकक्रीडायां अस्याः कम्पनीयाः विकसितानां उत्पादानाम् उपयोगः कृतः येषु ७०% जैव-आधारित-उत्पादाः सन्ति ।
"एषः प्रकारः फुटबॉलः एकेन चिपेन सुसज्जितः अस्ति यः प्रति सेकण्ड् ५०० परिचयान् कर्तुं समर्थः भवति यत् हस्तकन्दुकस्य अथवा आफ्साइड् उदाहरणस्य निर्धारणे सहायतां करोति" इति कम्पनीयाः महाप्रबन्धकः झोउ होङ्गडा अवदत्, पुनःप्रयुक्तैः जैव- आधारित सामग्री।
dingqi sports goods (huai'an) co., ltd. इत्यस्य महाप्रबन्धकः zhou hongda इत्यनेन उक्तं यत् "अयं फुटबॉल चिप् प्रत्यारोपितः अस्ति तथा च 1 सेकेण्ड् मध्ये 500 मान्यताक्रियाः कर्तुं शक्नोति। एतत् सहायतार्थं वास्तविकसमयस्य आँकडानां उपयोगं कर्तुं शक्नोति हस्तकन्दुकं, आफ्साइड् इत्यादीनि इति निर्धारयन्।"
अस्मिन् वर्षे आरम्भात् आरभ्य कम्पनीयाः प्रशिक्षणार्थं क्रीडाणां च कृते ४०७ लक्षं कन्दुकं निर्यातितम्, यत्र यूईएफए यूरोपीयचैम्पियनशिप, कोपा अमेरिका, पेरिस् ओलम्पिक च प्रयुक्ताः कन्दुकाः सन्ति
अस्मिन् वर्षे आरभ्य यूरोपीयकपः, अमेरिकाकपः, ओलम्पिकक्रीडा इत्यादीनां आयोजनानां कृते ४०७ लक्षं कन्दुकं प्रशिक्षणकन्दुकं च निर्यातितवती अस्ति ।
झोउ इत्यस्य मतं यत् विदेशेषु "मेड-इन-चाइना" इति क्रीडासामग्रीणां लोकप्रियतायाः कुञ्जी निरन्तरं नवीनता, उच्चतरप्रौद्योगिकीसामग्री, नूतनबाजारमाङ्गल्याः अनुकूलता च अस्ति
झोउ होङ्गडा इत्यस्य मतं यत् "मेड इन चाइना" इति क्रीडासामग्रीणां विदेशेषु विपण्यं जितुम् कुञ्जी निरन्तरं नवीनतां, उत्पादानाम् प्रौद्योगिकीसामग्रीवर्धनं, नूतनबाजारमागधानां अनुकूलनं च अस्ति
चीनक्रीडासामग्रीसङ्घस्य उपमहासचिवः वेन जिया इत्यनेन उक्तं यत् घरेलुबाजारे तीव्रप्रतिस्पर्धायाः कारणात् उद्यमाः व्यापारिणः च ग्राहकमागधां पूरयित्वा प्रौद्योगिकीनां लाभं गृहीत्वा अनुकूलितं व्यक्तिगतं च उत्पादं सेवां च प्रदास्यन्ति।
चीनक्रीडासामग्रीउद्योगसङ्घस्य उपमहासचिवः वेन जिया इत्यनेन उक्तं यत् घरेलुबाजारे तीव्रप्रतिस्पर्धायाः कारणात् कम्पनयः व्यवसायाः च ग्राहकानाम् आवश्यकताभ्यः आरभ्य अनुकूलितं व्यक्तिगतं च उत्पादं सेवां च प्रदातुं प्रौद्योगिक्याः उपयोगं कर्तुं बाध्यन्ते।
क्रीडा-कार्यक्रमस्य अर्थव्यवस्थायाः प्रफुल्लितायाः कारणात् पूर्व-चीनस्य झेजियांङ्ग-प्रान्ते "विश्वस्य सुपरमार्केट्" इति नाम्ना प्रसिद्धे यिवु-नगरे सर्वविधक्रीडासामग्रीणां क्रयणार्थं विश्वे क्रेतारः आकर्षिताः सन्ति नगरे सीमाशुल्कनिरीक्षणस्य उन्नतदक्षता चीनीयकम्पनीनां वैश्विकं गन्तुं प्रबलं प्रोत्साहनं ददाति ।
इवेण्ट् अर्थव्यवस्थायाः चालिताः विश्वस्य सर्वेभ्यः क्रेतारः व्यापारस्य अवसरान् गृहीत्वा विविधक्रीडापदार्थानाम् क्रयणार्थं "विश्वसुपरमार्केट्" यिवु, झेजियांग इत्यत्र आगतवन्तः अत्र सीमाशुल्कनिरीक्षणदक्षतायाः उन्नयनेन चीनीयकम्पनीनां वैश्विकं गन्तुं अपि दृढं प्रोत्साहनं प्राप्तम् अस्ति ।
चीनदेशस्य उद्यमाः केवलं क्रीडासामग्रीणां निर्यातं न कुर्वन्ति, अपितु प्रौद्योगिकी, सेवा, ब्राण्ड् च निर्यातयन्ति ।
चीनीयकम्पनयः न केवलं क्रीडापदार्थानाम् निर्यातं कुर्वन्ति, अपितु प्रौद्योगिकीनां, सेवानां, ब्राण्ड्-पदार्थानां च निर्यातं कुर्वन्ति ।
"बहवः विदेशीयाः ग्राहकाः अस्माकं निर्माणक्षमताम् अङ्गीकुर्वन्ति, तेषां स्वदेशेषु चीनीय-उत्पादन-प्रौद्योगिकीम् प्रवर्तयितुं आशां कुर्वन्ति। अस्माकं भविष्ये केवलं उत्पादनिर्यातः एव न भवितुं शक्नोति, अपितु प्रौद्योगिकी, सेवा, ब्राण्ड्-निर्यातः च भवितुं शक्नोति" इति विदेशव्यापारस्य महाप्रबन्धकः याङ्ग लेइ अवदत् department at hebei jadeqi खेल सामान कं लि.
हेबेई जीएडिकी स्पोर्ट्स् गुड्स् कम्पनी लिमिटेड् इत्यस्य विदेशव्यापारविभागस्य महाप्रबन्धकः याङ्ग लेइ इत्यनेन उक्तं यत् "बहवः विदेशीयाः व्यापारिणः अस्माकं निर्माणस्तरं स्वीकुर्वन्ति, ते च चीनीयनिर्माणप्रौद्योगिकीम् अपि प्रवर्तयितुं आशां कुर्वन्ति। भविष्ये वयं न केवलं शक्नुमः उत्पादानाम् निर्यातः, परन्तु अस्माकं प्रौद्योगिकी, सेवाः, ब्राण्ड् च निर्यातयितुं आवश्यकम् अपि अस्ति” इति ।
"अस्माकं विदेशरणनीतिः बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यनेन सह सङ्गता अस्ति। वयं न केवलं उत्पादानाम् उत्पादनं कुर्मः अपितु सेवाः व्यापकसमाधानं च प्रदामः, अन्यैः उद्योगैः सह एकीकरणस्य सुविधां कुर्मः, अस्माकं परिचालनं च अधिकं सुविधाजनकं कुर्मः। अधुना वयं सर्बियादेशे उत्पादनस्य आधारस्य निर्माणं कर्तुं विचारयामः , तत्रैव गत्वा, पर्यावरणं, विपण्यस्य च स्थितिः अनुकूला इति ज्ञातवान्" इति याङ्गः अजोडत् ।
याङ्ग लेइ इत्यनेन उक्तं यत् - "अस्माकं विदेशं गमनस्य विचारः वस्तुतः 'एकमेखला, एकः मार्गः' इति अनुसरणं कर्तुं वर्तते। यतः वयं न केवलं उत्पादाः निर्मामः, अपितु सेवाः अपि प्रदामः, एकीकृतसमाधानं च प्रदास्यामः। एतेन अन्यैः उद्योगैः सह उत्तमरीत्या एकीकरणं कर्तुं शक्यते , यत् अस्माकं कृते अपि उत्तमम् अस्ति अधुना वयं सर्बियादेशे उत्पादनस्य आधारं निर्मातुं अध्ययनं कुर्मः तथा च पर्यावरणं विपण्यं च उत्तमम् अस्ति, यत् विपण्यविकासाय अतीव उपयुक्तम् अस्ति।
स्रोत:चीनदैली
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक: minjie
प्रतिवेदन/प्रतिक्रिया