समाचारं

राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् : अहं प्रशंसकानां क्रोधं अवगच्छामि, अन्तिमक्रीडापर्यन्तं युद्धं करिष्यामि च

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ६ दिनाङ्के अपराह्णे बीजिंग-समये राष्ट्रिय-फुटबॉल-दलः टोक्यो-नगरात् डालियान्-नगरं प्रत्यागतवान् । अपराह्णे प्रायः त्रयः वादने दलं दलीयान् आगतं यद्यपि विमानस्थानकेन अन्तर्राष्ट्रीय आगमनद्वारे केचन सुरक्षाकर्मचारिणः व्यवस्थापिताः, तथापि तान् ग्रहीतुं स्थले बहवः प्रशंसकाः न आसन् .
सायं ७:३० वादने सम्पूर्णं राष्ट्रियपदकक्रीडादलं बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रे डालियान्-नगरम् आगत्य प्रथमं प्रशिक्षणं कृतवान् ।
इवान्कोविच् इत्यनेन प्रशिक्षितं राष्ट्रियपदकक्रीडादलं पूर्वं जापानीदलेन सह ०-७ इति स्कोरेन पराजितम् आसीत् ।
"० तः ७ पर्यन्तं स्कोरः कस्यचित् अस्वीकार्यः अस्ति। अधुना अस्माकं प्रथमा प्राथमिकता अस्ति यत् अस्माकं आत्मविश्वासं पुनः स्थापयितुं, अस्माकं शरीरं पुनः प्राप्तुं, अग्रिमे क्रीडने च उत्तमं क्रीडनं करणीयम्। वयं गतदिनेषु सारांशं विश्लेषणं च करिष्यामः। दलं तत्कालं needs पराजयात् मुक्ताः भूत्वा यथाशीघ्रं अस्य १८-परिक्रमस्य उत्तमं आरम्भं कुर्वन्तु” इति ।
इवान् स्वीकृतवान् यत् ०-७ स्कोरस्य प्रदर्शनस्य च कृते दलस्य प्रशंसकानां कृते क्षमायाचना आवश्यकी अस्ति "एतत् सर्वेषां दुःखं जनयति, विशेषतः एतावन्तः प्रशंसकाः गृहात् दूरं अस्माकं क्रीडां द्रष्टुं आगतवन्तः। एतादृशेन प्रदर्शनेन प्रशंसकानां आत्मविश्वासः नष्टः भविष्यति।
"अन्तपर्यन्तं युद्धस्य मनोवृत्तिः दर्शयितव्या, एतत् एकस्य क्रीडायाः कृते सत्यम्, सम्पूर्णस्य क्वालिफायरस्य कृते अपि तथैव। योग्यतायां दीर्घप्रक्रिया इति कारणतः अन्तिमक्रीडापर्यन्तं युद्धं कर्तव्यम्।
इवानः प्रकटितवान् यत् क्रीडायाः अनन्तरं सम्पूर्णः प्रशिक्षकदलः निद्रां कर्तुं न शक्नोति स्म “वयं सर्वे सऊदी अरब-इण्डोनेशिया-योः मध्ये क्रीडां दृष्टवन्तः, अपि च अस्माकं क्रीडायाः भागस्य समीक्षां कृतवन्तः यत् वयं गतदिनद्वये तस्य विश्लेषणं करिष्यामः यत् ये समस्याः अभवन् क्रीडायां अस्माकं दलस्य एकदर्जनाधिकाः नूतनाः अन्तर्राष्ट्रीयक्रीडकाः सन्ति ये अतीव अनुभविनो न सन्ति इति
डालियान्-नगरम् आगत्य प्रथमे प्रशिक्षणे सम्पूर्णं दलं शारीरिकपुनर्प्राप्तिविषये केन्द्रितम् आसीत्, प्रशिक्षणस्य परिमाणं च तुल्यकालिकरूपेण अल्पम् आसीत् चीन-जापानयुद्धस्य आरम्भिकक्रीडकानां समूहः व्यक्तिगतधावनपुनर्प्राप्तिम् अकरोत्, यदा तु विकल्पक्रीडकाः ये न क्रीडितवन्तः सरलं कन्दुकप्रशिक्षणम्। सम्प्रति दलस्य मूलतः कोऽपि चोटः नास्ति, सर्वे २७ क्रीडकाः ६ दिनाङ्के सायं प्रशिक्षणे भागं गृहीतवन्तः ।
इवान्कोविच् इत्यस्य मतं यत् दलं यथाशीघ्रं छायातः बहिः आगन्तुं अर्हति।
मीडिया सह साक्षात्कारे इवान् अपि अनेकेषां विषयाणां प्रतिक्रियां दत्तवान् येषां विषये बहिः जगत् सर्वाधिकं चिन्तितम् अस्ति प्रथमः द्वितीयः अर्धे त्रयः केन्द्रीयरक्षकाणां परिवर्तनम् अस्ति the japanese team's more central passes. jiang shenglong is in the club." सः केन्द्रीयरक्षकरूपेण अपि क्रीडति, रक्षणस्य संख्यां बलं च वर्धयितुं तं पुनः केन्द्रीयरक्षकस्य समीपं स्थापयति, जापानीदलस्य आक्रमणं अवरुद्ध्य। " " .
"किं विनाशकारीपराजयः लॉकर-कक्षस्य समर्थनं नष्टं करिष्यति वा" इति विषये संवाददातुः प्रश्नस्य विषये इवान् तस्य नियन्त्रणे आत्मविश्वासं अनुभवति इति प्रकटितवान्
"प्रथमं व्यावसायिकप्रशिक्षकत्वेन मम कृते दबावः आलोचना च अनुभवितुं सामान्यम्। मम अपि तस्य निवारणस्य आत्मविश्वासः अस्ति। मम विश्वासः अस्ति यत् मम समर्थनार्थं पर्याप्ताः क्रीडकाः सन्ति, तथैव संघस्य समर्थनं च .
तस्मिन् एव काले इवान् इत्ययं प्ले-अफ्-स्थानस्य कृते युद्धं कर्तुं दलस्य लक्ष्यं अपरिवर्तितं वर्तते इति अपि बोधयति स्म "अस्मिन् सन्दर्भे महता स्कोरेन हारस्य सन्दर्भे वयं प्रशंसकानां क्रोधं अवगच्छामः। अस्माभिः शीघ्रमेव असफलतायाः पुनः प्राप्तिः कर्तव्या।" यथासम्भवं पुनर्निर्माणं च।"
"अहम् अद्यापि मम मूलविचारे एव तिष्ठामि, यत् क्रमाङ्कनं सुधारयितुम्, समूहपदे शीर्षचतुर्णां सुनिश्चित्य, प्ले-अफ्-क्रीडायां च क्रीडितुं प्रयत्नः करणीयः। अस्माकं कृते अस्माकं परमलक्ष्यं प्राप्तुं एषा प्रक्रिया अस्ति।
प्रतिवेदन/प्रतिक्रिया