समाचारं

जापानदेशे "तण्डुलस्य अभावः" किमर्थम् अस्ति ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासात् आरभ्य जापानदेशस्य केषुचित् क्षेत्रेषु "तण्डुलस्य अभावः" अभवत् । जापानी-माध्यमानां समाचारानुसारम् अस्मिन् सप्ताहे यावत् टोक्यो-नगरे समीपस्थेषु क्षेत्रेषु च तण्डुलस्य आपूर्तिः अद्यापि कठिना अस्ति, ओसाका-नगरस्य ८०% खुदरा-भण्डारेषु तण्डुलस्य आपूर्तिः नास्ति "तण्डुलस्य अभावेन" तण्डुलस्य मूल्येषु तीव्रवृद्धिः अभवत् .
अन्नस्य अभावः
“विदेशीयपर्यटकानाम् सर्वाणि तण्डुलानि खादितवन्तः इति कारणेन तण्डुलस्य अभावः अस्ति” इति जापानसर्वकारस्य दावा हास्यास्पदः । प्रथमं, ये पर्यटकाः तण्डुलान् स्वस्य मुख्याहाररूपेण खादन्ति ते मुख्यतया चीन-दक्षिणकोरिया-आदिभ्यः एशिया-देशेभ्यः आगच्छन्ति, द्वितीयं च जापानस्य कृषि-वनमन्त्रालयस्य आँकडानुसारं तण्डुलाः खादन्ति अस्मिन् वर्षे पर्यटकानां वार्षिकोत्पादनस्य प्रायः ०.७% भागः एव भवति । इदं व्यङ्ग्यं केवलं असह्यम् अस्ति, केवलं सर्वकारस्य "विग्रहविक्षेपस्य पद्धतिः" एव ।
अधिकं व्यावहारिकं कारणं यत् जापानदेशः सम्प्रति "पुराणनवधान्ययोः" पर्यायस्य ऋतौ अस्ति । सामान्यतया सेप्टेम्बरमासस्य अनन्तरं नूतनानि तण्डुलानि विपण्यां आगच्छन्ति, परन्तु अगस्तमासे भूकम्पाः, तूफानाः च इत्यादयः अनेकाः प्राकृतिकाः आपदाः प्रत्यक्षतया "नवपुराणतण्डुलानां" कार्यभारं न स्वीकृतवन्तः कृषिभूमिः भृशं क्षतिग्रस्तः अस्ति, गृहनिवासिनः च अन्नस्य अतिशयेन सञ्चयं कृतवन्तः ।
अन्यत् गुप्तं कारकं रूस-युक्रेन-युद्धस्य प्रभावः अस्ति । मूलतः उर्वरकनिर्माणार्थं प्रयुक्ताः कच्चामालाः विस्फोटकनिर्माणपङ्क्तौ स्थानान्तरिताः, उर्वरकमूल्यं च उच्छ्रितं, उत्पादनं च न्यूनीकृतम् इति कथ्यते धान्यकृषकाः अधिकमूल्येन विक्रेतुं शक्यन्ते इति फलानां उत्पादनं कर्तुं प्रवृत्ताः भवन्ति, यस्य परिणामेण तण्डुलरोपणक्षेत्रे उत्पादनक्षेत्रे च न्यूनता भवति ।
प्रतिक्रिया
सामान्यजनानाम् खाद्यं तण्डुलं नास्ति । अगस्तमासस्य २६ दिनाङ्कात् आरभ्य ओसाका-प्रान्तस्य राज्यपालः तण्डुलस्य अभावं न्यूनीकर्तुं तण्डुलस्य मूल्यं स्थिरीकर्तुं च तण्डुलस्य सर्वकारीयभण्डारस्य मुक्तिं बहुवारं आह्वयति परन्तु तस्य प्रस्तावाः जापानी-केन्द्रसर्वकारेण बहुवारं अङ्गीकृताः कृषि-वन-मत्स्य-मन्त्री, जापान-देशस्य मुख्यमन्त्रिमण्डलसचिवः च क्रमशः प्रतिक्रियाम् अददुः यत् वर्तमान-तण्डुल-अभावः नागरिकैः अत्यधिक-क्रयणस्य कारणेन भवति, शीघ्रमेव नूतनाः तण्डुलाः विपण्यां भविष्यन्ति, येन शीघ्रमेव तण्डुल-अभावः न्यूनीकरिष्यते |.
जापानस्य राष्ट्रियकोषे तथाकथित १५६ लक्षटन धान्यभण्डारः केवलं पुस्तकदत्तांशसमूहः एव भवितुम् अर्हति इति मतम् अस्ति । जापानसर्वकारः जनानां साहाय्यार्थं गोदामान् न उद्घाटयति इति कारणं न तु अनिच्छुकत्वात्, अपितु न शक्नोति इति कारणतः। अवश्यं भवान् वक्तुं शक्नोति यत् एषः षड्यंत्रसिद्धान्तः अस्ति, परन्तु तोशिबा-संस्थायाः वित्तीय-धोखाधड़ी, कावासाकी-भारत-उद्योगस्य आँकडा-धोखाधड़ी इत्यादिभिः घटनाभिः सह मिलित्वा कोष-धोखाधडस्य विचारः निराधारः न भवेत्
अन्यत् मतं यत् जापानी-सर्वकारस्य धान्यस्य भण्डारं मुक्तुं अनिच्छा सामरिककारणात् बहिः अस्ति । जुलैमासस्य अन्ते अमेरिका-जापानयोः विदेशमन्त्रिणः रक्षामन्त्रिणः च मिलित्वा अगस्तमासस्य अन्ते अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी,... अन्ये देशाः जापानदेशे समागताः आसन् । जापानदेशः अन्तर्राष्ट्रीयसङ्घर्षाणां केन्द्रे स्वं धक्कायति।
क्रीडा
लेखकस्य मतं यत् अस्मिन् समये जापानदेशस्य तण्डुलस्य अभावस्य मूलकारणं, तस्य धान्यभण्डारस्य उपयोगं कर्तुं सर्वकारस्य अनिच्छा च सर्वकारस्य राजधानीयाश्च क्रीडायां वर्तते। जापानी-धान्य-व्यापारिणः पूर्वं केचन उच्चमूल्यानि तण्डुलानि सञ्चितवन्तः, वर्तमान-तण्डुल-अभावस्य लाभं गृहीत्वा उच्चमूल्येषु पुनः विक्रयणं कुर्वन्ति इति कथ्यते अस्मिन् व्यवहारे सर्वकारस्य अनुमोदनं धान्यव्यापारिणां जनसम्पर्कस्य लॉबिंग् अथवा दानव्यवहारस्य कारणेन अपि भवितुम् अर्हति ।
अत्र वयं धान्यव्यापारिणां पृष्ठतः जापानकृषिसङ्घस्य परिचयं करिष्यामः। केचन जनाः तस्य वर्णनं कुर्वन्ति यत् जापानस्य प्राथमिक-उद्योगस्य प्राणं किञ्चित्पर्यन्तं नियन्त्रयति । सकारात्मकदृष्ट्या जापानीकृषिसहकारिणी कृषकान् रोपणात् आरभ्य कृषिजन्यपदार्थविक्रयणपर्यन्तं एकविरामसेवाः प्रदाति, अपरपक्षे दीर्घकालीनैकाधिकारेण जापानीकृषिसहकारिणी अपि कृता अस्ति क्रमेण विशेषरुचिसमूहः भवति आन्तरिकरूपेण घरेलुकृषिपदार्थानाम् मूल्यं अधिकं वर्तते, बाह्यरूपेण च कृषिउत्पादानाम् अत्यधिकशुल्कबाधाः स्थापिताः, येन आर्थिकवैश्वीकरणे जापानस्य कृषिभागीदारी गम्भीररूपेण प्रतिबन्धिता अस्ति
तण्डुलानां उदाहरणं गृह्यताम् जापानदेशेन आयातशुल्कं ७७८% यावत् निर्धारितम् अस्ति, तस्य कोटा, मूल्यसीमा, सीमा च निर्धारितव्याः सन्ति । कथ्यते यत् जापानकृषिसहकारिणा प्रभावितानां संसदीयसीटानां संख्या संसदनिर्वाचनानां ३०% भागं भवति, अतः जापानसर्वकारः सहजतया अपराधं कर्तुं न साहसं करोति "तण्डुलस्य अभावस्य" अस्मिन् दौरस्य कालखण्डे जापानी-सर्वकारः तण्डुल-भण्डारं मुक्तुं न इच्छति स्म, तात्कालिक-आवश्यकतानां पूर्तये तण्डुल-आयातस्य साहसं न कृतवान् ।
प्रतिवेदन/प्रतिक्रिया