समाचारं

एकः बल्गेरियादेशस्य राजनैतिकदलः "ब्रेक्जिट्" इति प्रस्तावयति, "ब्रिक्स"-सङ्घस्य सदस्यतां च ददाति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ६ सितम्बर् दिनाङ्के वृत्तान्तःयूरोपीय-गतिविज्ञानस्य उद्धृत्य ५ सितम्बर्-दिनाङ्के tass-समाचार-संस्थायाः प्रतिवेदनानुसारं बल्गेरिया-देशस्य एन्नाहडा-पक्षेण देशः यूरोपीय-सङ्घात् निवृत्तः, यूरो-क्षेत्रे सम्मिलितुं योजनां परित्यज्य ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं सुझावः दत्तः
दलस्य नेता कोस्ताडिन् कोस्ताडिनोवः अवदत् यत् - "यदि वयं भविष्यं प्राप्तुम् इच्छामः तर्हि एतेषां दुःखदसङ्गठनानां अर्थात् यूरोपीयसङ्घः नाटो च अस्माकं कृते स्थानं नास्ति। यदि यूरोपीयसङ्घः सुधारं न करोति तर्हि अस्माभिः तत् त्यक्तव्यं यतोहि वयं नष्टुं न इच्छामः तेन सह” इति ।
दलस्य संसदस्य सदस्यः चोङ्गकियाओ गनेवः अवदत् यत् ब्रिक्सदेशाः पाश्चात्यदेशापेक्षया "समृद्धतरः क्लबः" अस्ति।
प्रतिवेदनानुसारं एन्नाहडा-राजनेतारः बुल्गारिया-देशं ब्रिक्स-सङ्गठने सम्मिलितुं आह्वयन्ति, "ब्रिक्स-मञ्चे प्रतिनिधिं प्रेषयितुं आरब्धवन्तः" इति । अस्य दलस्य प्रतिनिधिः अगस्तमासस्य २७ तः २८ पर्यन्तं मास्कोनगरे आयोजिते ब्रिक्स् अन्तर्राष्ट्रीयनगरमञ्चे भागं गृहीतवन्तः ।
एन्नाहदा इत्यनेन बुल्गारियादेशस्य यूरो-सङ्घस्य योजनाकृतसदस्यतां न्यूनातिन्यूनं २०४३ तमवर्षपर्यन्तं स्थगितस्य, अस्मिन् विषये जनमतसंग्रहस्य च आह्वानं कृतम् । परन्तु देशस्य अधिकारिणः अद्यापि न्यूनातिन्यूनं २०२५ तमस्य वर्षस्य मध्यभागे यूरोक्षेत्रे सम्मिलितुं योजनां कुर्वन्ति यद्यपि केवलं अर्धं नागरिकाः एव योजनायाः समर्थनं कुर्वन्ति ।
२०२६ तमे वर्षात् पूर्वं बुल्गारियादेशस्य यूरोक्षेत्रे सम्मिलितस्य सम्भावना नास्ति इति विशेषज्ञाः मन्यन्ते । (संकलित/वाङ्ग डोङ्गडोङ्ग) २.
प्रतिवेदन/प्रतिक्रिया