समाचारं

चीन-जापान-आरओके संस्कृतिपर्यटनमन्त्रिणां सभा आगामिसप्ताहे भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बर् ५ दिनाङ्के समाचारःयोन्हाप् न्यूज एजेन्सी इत्यस्य ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयेन उक्तं यत् कोरिया-चीन-जापान-पर्यटनमन्त्रिणां दशमसमागमः १५ कोरिया-चीन-जापान-संस्कृतिमन्त्रिणां च समागमः 15 तमे वर्षे भविष्यति जापानदेशस्य कोबे, क्योटो च क्रमशः १० तः १२ स्थानं यावत् ।
दक्षिणकोरियादेशस्य संस्कृति, क्रीडापर्यटनमन्त्री याना इन्-मुरा, चीनस्य संस्कृतिपर्यटनस्य उपमन्त्री झाङ्ग झेङ्ग, जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्री तेत्सुओ सैतो तथा शिक्षा, संस्कृति, क्रीडा, विज्ञान तथा प्रौद्योगिकी मन्त्री मासाहितो मोरियामा च सभायां उपस्थिताः भविष्यन्ति। पञ्चवर्षेभ्यः परं त्रयेषु देशेषु पर्यटनमन्त्रिणां प्रथमा समागमः भविष्यति। त्रयः पक्षाः संयुक्तघोषणापत्रं निर्गमिष्यन्ति, यत् मुख्यतया महामारीयाः अनन्तरं यथाशीघ्रं पर्यटनविनिमयस्य पुनः आरम्भस्य उन्नयनस्य च साधारणलक्ष्यं स्थापयिष्यति, पर्यावरणस्य, अर्थव्यवस्थायाः, समाजस्य च त्रयाणां तत्त्वानां गणनां कृत्वा स्थायिपर्यटनं प्रवर्धयिष्यति, क्षेत्रीयं सशक्तं करिष्यति पर्यटनं, पर्यटनविनिमयस्य गुणवत्तां च सुधारयितुम्।
संस्कृतिमन्त्रिणां सभायां त्रयः पक्षाः संयुक्तघोषणाम् अपि निर्गमिष्यन्ति, यस्मिन् त्रिपक्षीयसहकार्ययोजनाः सन्ति यथा सांस्कृतिकविनिमयस्य सुदृढीकरणं, अग्रिमपीढीयाः कृते सहकार्यं च, संस्कृतिद्वारा स्थायिनगरविकासं प्राप्तुं, सांस्कृतिकक्षेत्रे डिजिटलपरिवर्तनस्य अनन्तरं रचनात्मकक्रियाकलापानाम् समर्थनं च क्षेत्रम्‌।
तदतिरिक्तं त्रयः पक्षाः "२०२५-२०२६ कोरिया-चीन-जापान-सांस्कृतिक-आदान-प्रदानवर्षे" सहकार्य-ज्ञापनपत्रे अपि हस्ताक्षरं करिष्यन्ति, २०२५ तमे वर्षे "पूर्व-एशियायाः सांस्कृतिकराजधानी" इति चयनित-त्रयेषु देशेषु नगरेभ्यः पट्टिकाः निर्गमिष्यन्ति च .
क्योडो न्यूज इत्यस्य प्रतिवेदनानुसारं जापानी सांस्कृतिककार्याणां एजेन्सी इत्यनेन घोषितं यत् अस्मिन् मासे १२ दिनाङ्के क्योटोनगरे जापान-चीन-आरओके संस्कृतिमन्त्रिणां समागमः भविष्यति तथा च... प्रौद्योगिकी मासाहितो मोरियामा सभायां भागं गृह्णीयात्। सभायां संयुक्तघोषणाम् अङ्गीकृत्य निर्मातृणां कृते सृजनात्मकवातावरणं समृद्धीकर्तुं सहकार्यं सुदृढं कर्तुं योजना अस्ति।
जापान-चीन-दक्षिणकोरिया-देशयोः मे-मासे नेतार-समागमः अभवत्, तस्य सभायाः संयुक्तघोषणायां २०२५-२०२६ तमवर्षं चीन-जापान-दक्षिणकोरिया-देशयोः सांस्कृतिक-आदान-प्रदानस्य वर्षं भवेत् इति प्रस्तावः कृतः
जूनमासस्य २६ दिनाङ्के जापानदेशस्य ओसाकानगरे "चायः विश्वं च·या हुई मध्यमैदानानि" तथा च हेनान् सांस्कृतिकपर्यटनप्रवर्धनकार्यक्रमे प्रेक्षकाः आटाशिल्पस्य अनुभवं कृतवन्तः (सिन्हुआ न्यूज एजेन्सी)
प्रतिवेदन/प्रतिक्रिया