समाचारं

क्वालकॉम इत्यस्य स्थाने अन्यः ! एप्पल् क्रमेण आगामिवर्षे स्वयमेव विकसितं 5g बेसबैण्ड् प्रति गमिष्यति: प्रथमं iphone se4 इत्यादीनां उपयोगः भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन २०१९ तमे वर्षे एव इन्टेल् इत्यस्य ५जी बेसबैण्ड्-व्यापारस्य अधिग्रहणार्थं १ अरब अमेरिकी-डॉलर् व्ययः कृतः ।फलतः iphone १६ श्रृङ्खला विमोचनं भवितुं प्रवृत्ता अस्ति, परन्तु अद्यापि स्वयमेव विकसितस्य बेसबैण्ड् इत्यस्य उपयोगं न करोति

गतवर्षे क्वालकॉम् इत्यनेन एप्पल् इत्यनेन सह २०२४, २०२५, २०२६ च वर्षेषु आईफोन् कृते स्नैपड्रैगन ५जी बेसबैण्ड्, रेडियो आवृत्तिप्रणाली च निरन्तरं प्रदातुं सम्झौतां घोषितवती

अस्य अर्थः अस्ति यत् एप्पल् यावत् iphone 18 श्रृङ्खला न निष्पद्यते तावत् qualcomm baseband इत्यस्य उपयोगं करिष्यति।

परन्तु एप्पल्-कम्पनी प्रत्यक्षतया 5g-बेस्बैण्ड्-इत्यस्य विषये न त्यक्तवान्, अद्यापि च आन्तरिक-संशोधनं विकासं च प्रचलति ।

मिंग-ची कुओ इत्यस्य नवीनतमस्य प्रतिवेदनस्य मतं यत् एप्पल् इत्यस्य स्वविकसितः 5g बेसबैण्ड् आगामिवर्षे लघु-परिमाणस्य प्रेषणं आरभ्यतुं सज्जः अस्ति तथा च २०२६, २०२७ च वर्षेषु महती वृद्धिः भविष्यति

सः भविष्यवाणीं करोति यत् एप्पल्-कम्पनीयाः स्वयमेव विकसिताः ५जी-बेस्बैण्ड्-शिपमेण्ट् २०२५ तमे वर्षे ३५-४० मिलियन-यूनिट्, २०२६ तमे वर्षे ९०-११० मिलियन-यूनिट्, २०२७ तमे वर्षे १६०-१८० मिलियन-यूनिट्-पर्यन्तं च प्राप्नुयुः