समाचारं

मद्यस्य “विदेशं गमनम्”, मद्यस्य अभ्यस्तं कथं करणीयम् इति विषये विचाराः क्रियाः च

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, दलसमितेः उपसचिवः, उपाध्यक्षः, क्षिजिउ समूहस्य उपमहाप्रबन्धकः च वाङ्ग डिकियाङ्गः फीनिक्स टीवी तथा फीनिक्स डॉट कॉम द्वारा आयोजिते तथा च सह-प्रायोजिते "नव अवसराः तथा नवीनजीवनशक्ति-फीनिक्स" इत्यस्मिन् भागं ग्रहीतुं आमन्त्रितः अभवत् हेङ्गकिन् ग्वाङ्गडोङ्ग-मकाओ गहनसहकारक्षेत्रस्य कार्यकारी समितिः २०२४" इति कृत्वा मद्यस्य "विदेशं गमनम्" इति विषये चिन्तनस्य विषये मुख्यभाषणं कृतवती । सः दर्शितवान् यत् मद्यस्य "विदेशं गन्तुं" अनिवार्यः प्रवृत्तिः अस्ति, परन्तु समुद्रस्य मार्गः दीर्घः कठिनः च कार्यः अस्ति । एतेन मद्यस्य "विदेशं गमनम्" इति विषये उद्योगे नूतनं चिन्तनं प्रेरितम् अस्ति ।

राष्ट्रीयस्तरात् "चीनीकथाः सम्यक् कथयितुं चीनस्य स्वरं च सम्यक् प्रसारयितुं" सजीवरूपेण आवश्यकं, विश्वस्य प्रत्येकं कोणं प्रकाशयितुं चीनीयसंस्कृतेः उज्ज्वलप्रकाशस्य प्रचारः च आवश्यकः। चीनस्य मद्य-उद्योगे केन्द्रीकृत्य, यः गहन-सांस्कृतिक-विरासतां वहति, अस्माभिः मद्यस्य उपयोगं माध्यमरूपेण करणीयम्, चीनस्य मद्य-संस्कृतेः अद्वितीयं आकर्षणं गहन-अर्थं च तेजस्वीरूपेण प्रस्तुतुं अन्तर्राष्ट्रीय-दृष्टिकोणस्य उपयोगः करणीयः, येन मम देशस्य अन्तर्राष्ट्रीय-प्रभावः महत्त्वपूर्णतया वर्धितः |. अतः प्रमुखकम्पनीभिः नेतृत्वे मद्यस्य विदेशविपण्येषु मद्यस्य परिनियोजनं अन्तिमेषु वर्षेषु त्वरितम् अभवत् । क्षिजिउ मद्यस्य कृते “विदेशं गमनस्य” अन्वेषकः अभ्यासकर्ता च अस्ति । ज़िजिउ इत्यस्य मतेन संस्कृतिं नवीनतां च इञ्जिनरूपेण उपयुज्य चीनीयमद्यस्य कथां कथयित्वा ब्राण्ड् मूल्यस्य अभिव्यक्तिं नवीनतां कृत्वा एव विदेशेषु उपभोक्तारः चीनीयमद्यस्य गहनं सांस्कृतिकविरासतां यथार्थतया अवगन्तुं शक्नुवन्ति

“विदेशं गमनम्” अत्यावश्यकम्, क्षिजिउ अवसरं गृह्णाति

खाद्य, देशी उत्पादस्य पशुधनस्य च आयातनिर्यातस्य चीनव्यापारसङ्घस्य मद्य आयातकनिर्यातशाखेन प्रकाशितस्य आँकडानुसारं मम देशस्य मद्यनिर्यातः अस्मिन् वर्षे प्रथमार्धे, वर्षे वर्षे, ४० कोटि अमेरिकीडॉलर् यावत् अभवत् । वर्षस्य वृद्धिः प्रथमत्रिमासे ६२ देशेभ्यः क्षेत्रेभ्यः च ८० यावत् वर्धिता । मद्यनिर्यातदत्तांशस्य वृद्धेः पृष्ठतः उद्यमानाम् अन्तर्राष्ट्रीयकरणप्रक्रियायाः त्वरणं भवति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां प्रमुखकम्पनीनां मनोवृत्तिः कार्याणि च प्रमुखा भूमिकां निर्वहन्ति ।