समाचारं

हुआङ्ग रेन्क्सन् पुनः स्टॉक् विक्रीतवान्, विगतत्रिमासेषु कुलम् प्रायः ४.५ अरब युआन् नकदं कृतवान्, एनविडिया इत्यस्य विपण्यमूल्यं च सप्ताहे २.८८ खरब युआन् वाष्पितम् अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य सम्पादनस्य नाम

अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) प्रकाशितानि नवीनतमदस्तावेजानि दर्शयन्ति यत् स्थानीयसमये ४ सितम्बर् तः ५ पर्यन्तं एनवीडिया-सीईओ हुआङ्ग जेन्क्सन् इत्यनेन एनवीडिया-सामान्य-स्टॉकस्य कुलम् २४०,००० भागाः विक्रीताः, यस्य कुलमूल्यं प्रायः २५.८ मिलियन अमेरिकी-डॉलर् आसीत्मासत्रयात् न्यूनेन समये हुआङ्ग रेन्क्सन् इत्यनेन कम्पनीयाः साधारणस्य स्टॉकस्य कुलम् प्रायः ५.३ मिलियनं भागं विक्रीतम्, यस्य मूल्यं प्रायः ६३३.१ मिलियन अमेरिकीडॉलर् (प्रायः ४.४९ बिलियन युआन्) आसीत्

एसईसी इत्यनेन पूर्वं प्रकाशिताः दस्तावेजाः दर्शयन्ति यत् हुआङ्ग रेन्क्सन् इत्यनेन अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के एनवीडिया इत्यस्य भागानां विक्रयणं आरब्धम् अस्मिन् ग्रीष्मकाले हुआङ्ग रेन्क्सुन इत्यनेन एनवीडिया इत्यस्य भागानां विक्रयणं प्रायः १४ मिलियन अमेरिकी डॉलरस्य औसतदैनिकदरेण कृतम्। जूनमासे प्रायः १७० मिलियन डॉलरं, जुलैमासे ३२३ मिलियन डॉलरमूल्याः एन्विडिया इत्यस्य भागाः, अगस्तमासे एतावता एनवीडिया इत्यस्य भागाः प्रायः १४२ मिलियन डॉलरमूल्याः च विक्रीताः ।

मासत्रयात् न्यूनेन समये हुआङ्ग रेन्क्सन् इत्यनेन कम्पनीयाः साधारणस्य स्टॉकस्य कुलम् प्रायः ५.३ मिलियनं भागं विक्रीतम्, यस्य मूल्यं प्रायः ६३३.१ मिलियन अमेरिकीडॉलर् आसीत् ।अद्यापि तस्य समीपे एनवीडिया इत्यस्य प्रायः ७६ मिलियनं भागाः सन्ति ।

अस्मिन् वर्षे मार्चमासस्य आरम्भे एव हुआङ्ग रेन्क्सुनस्य स्टॉकविक्रययोजनायाः घोषणा अभवत् तस्मिन् समये एनवीडिया इत्यनेन स्वस्य त्रैमासिकवित्तीयप्रतिवेदने उल्लेखः कृतः यत् हुआङ्ग रेन्क्सुनः २०२५ तमस्य वर्षस्य मार्चमासस्य समाप्तेः पूर्वं १०बी५-१ स्टॉकविक्रययोजनायाः माध्यमेन ६,००,००० यावत् शेयर्स् विक्रयति इति बाजारविश्लेषकाः मन्यन्ते यत् तदा हुआङ्ग रेन्क्सुनः ये स्टॉक्स् विक्रीतवान् ते तस्य कार्यकारीक्षतिपूर्तिपैकेजस्य भागाः आसन्, यत्र प्रतिबन्धितस्टॉक-इकायिकाः (rsu) तथा च प्रदर्शन-स्टॉक-इकायिकाः (psu) सन्ति, यत् निगम-सीईओ-जनानाम् एकः सामान्यः प्रथा अस्ति यदा ते नियमानाम् अनुपालनं कुर्वन्ति