समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् : “चीन-आफ्रिका-साझेदारी-कृते पूर्णसमर्थनम्”

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तःसंयुक्तराष्ट्रसङ्घस्य समाचारजालस्थले ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलने भाषणं दत्तवान्, यत्र चीन-आफ्रिका-साझेदारी-सम्बद्धस्य संयुक्तराष्ट्रस्य समर्थनस्य उपरि बलं दत्तवान्

चीन-आफ्रिका-सहकार्यस्य मञ्चः प्रतित्रिवर्षेषु भवति, अस्मिन् शिखरसम्मेलने ५० तः अधिकेभ्यः आफ्रिकादेशेभ्यः नेतारः भागं गृह्णन्ति ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् गुरुवासरे बीजिंगनगरे अवदत् यत्, "क्षमतायाः निर्माणाय, साधारणविकासलक्ष्याणां प्राप्तेः प्रवर्धनाय च दक्षिण-दक्षिण-सहकार्यं महत्त्वपूर्णम् अस्ति। तत्सहकालं वैश्विक-उत्तरस्य उत्तरदायित्वं न्यूनीकर्तुं न अर्हति।"

गुटेरेस् इत्यनेन उक्तं यत् चीनस्य आफ्रिकामहाद्वीपस्य च साझेदारी दक्षिणदक्षिणसहकार्यस्य मुख्यस्तम्भः अस्ति, संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारेण चीन-आफ्रिका-देशयोः संयुक्तप्रयत्नाः आफ्रिका-देशस्य विकासाय नूतनं गतिं सृजितुं शक्नुवन्ति |.

गुटेरेस् इत्यनेन स्मरणं कृतं यत् चीनदेशः पूर्वमेव आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति ।

“आफ्रिकादेशे ये निवेशाः राष्ट्रियस्वामित्वस्य सम्मानं कुर्वन्ति, राजकोषीयस्थायित्वस्य मूल्यं ददति, जलवायुसंवेदनशीलाः सन्ति, मानवअधिकारमान्यतानां अनुपालनं च कुर्वन्ति, ते क्रीडापरिवर्तकं भवितुम् अर्हन्ति।”.

सः चीनस्य वैश्विकविकासपरिकल्पनानां प्रारम्भं स्थायिविकासलक्ष्यैः सह सङ्गतरूपेण, हरितविकासस्य, ईमानदारसहकार्यस्य अवधारणायाः च प्रवर्धनस्य, आधुनिकसाझेदारीकार्याणां प्रवर्धनस्य च निर्णयस्य स्वागतं कृतवान्।

सः अवदत् यत् चीनदेशेन दरिद्रतानिवारणसहितविकासक्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः।

सः अवदत् यत् आफ्रिकादेशः विश्वस्य गतिशीलतमा अर्थव्यवस्था इति नाम्ना व्यापारः, आँकडाप्रबन्धनम्, वित्तं, प्रौद्योगिकी च इत्यादिषु क्षेत्रेषु चीनस्य समर्थनस्य क्षमतां अधिकतमं कर्तुं शक्नोति।

गुटेरेस् स्वस्य भाषणस्य अन्ते बोधयति स्म यत् "संयुक्तराष्ट्रसङ्घः चीन-आफ्रिका-देशयोः पूर्णतया समर्थनं करोति यत् स्वस्थग्रहे मानवजातेः कृते शान्तिः, स्थायिविकासः, मानवअधिकारः च इति साधारणलक्ष्याणि प्राप्तुं सशक्तसाझेदारी विकसितुं शक्नुवन्ति।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् (सिन्हुआ न्यूज एजेन्सी)